PRASNOTHARAM – 02-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. भासनाटकेषु महाभारतकथाश्रितनाटकं किम् ? (क) प्रतिज्ञायौगन्धरायणम् (ख) अभिषेकनाटकम् (ग) मध्यमव्यायोगः
  2. अभिज्ञानशाकुन्तले विदूषकः कः ? (क) माढव्यः (ख) वसन्तकः (ग) मैत्रेय़ः
  3. ” पुरूरवस् ” कस्मिन् नाटके नायकः ? (क) विक्रमोर्वशीयम् (ख) मृच्छकटिकम् (ग) अभिज्ञानशाकुन्तलम्
  4. ” रत्नावली ” नाटकस्य कर्ता कः ? (क) मुरारिः (ख) जयदेवः (ग) श्रीहर्षः
  5.  ” वेणीसंहारम् ” नाटके कस्याः वेण्याः संहारः भवति ? (क) सुभद्रायाः (ख) द्रौपद्याः (ग) गान्धार्याः 
  6. भट्टनायकस्य प्रसिद्धं नाटकं भवति ———। (क) मुद्राराक्षसम् (ख) वेणीसंहारम् (ग) मृच्छकटिकम्
  7.  ” अच्छोदसरोवरम् ” कस्मिन् ग्रन्थे प्रतिपादितं भवति ? (क) हर्षचरितम् (ख) किरातार्जुनीयम् (ग) कादम्बरी 
  8.  वयं चित्रं ———। (क) पश्यन्ति (ख) पश्यामः (ग) पश्यथ
  9.  ——— पायसं पिबथ । (क) वयम् (ख) ते (ग) यूयम्
  10.  वृक्षे  ——- सन्ति ।(क) फलम् (ख) फलानि (ग) फले

ഈയാഴ്ചയിലെ വിജയി

REMADEVI A

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • REMADEVI A
  • ANITHAKUMARI Kottayam.
  • ADIDEV C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

5 Responses to PRASNOTHARAM – 02-06-2018

  1. Shiksha P K says:

    അഭിനന്ദനങ്ങൾ

  2. Rejani says:

    उत्तमं अभिनन्तनानि

  3. Raji says:

    अभिनन्दनानि👏👏

  4. Remadevi.A. NHSS irinjalakuda says:

    1.मध्यमव्यायोगः
    2.माढव्यः
    3.विक्रमोर्वशीयम्
    4.श्रीहर्षः
    5.द्रौपद्याः
    6.वेणीसंहारम्
    7.कादम्बरी
    8.पश्मामः
    9.यूयम्
    10.फलानि

Leave a Reply

Your email address will not be published. Required fields are marked *