PRASNOTHARAM – 30-06-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. जननी ———स्निह्यति।(क) पुत्रीषु (ख) पुत्र्यः (ग) पुत्रैः
  2. रुग्णः  ——- विश्वासं करोति। (क) वैद्यस्य (ख) वैद्येन (ग) वैद्ये
  3.  अम्बायाः ——– प्रीतिः अस्ति। (क) पुत्रः (ख) पुत्रे (ग) पुत्रस्य
  4. पाचकः ——– निपुणः । (क) पाककार्ये (ख) पाककार्यस्य (ग) पाककार्याय
  5. प्रजानां ——— अादरः ।(क) नृपेषु (ख) नृपाः (ग) नृपैः
  6. ——— पुरतः उद्यानम् अस्ति । (क) ग़ृहे (ख) गृहस्य (ग) गृहात्
  7.  ——— पृष्ठतः  आसन्दः । (क) उत्पीठिकायाः (ख) उत्पीठिकातः (ग) उत्पीठिकायाम्
  8.  ——- अन्तः धनम् अस्ति। (क) स्यूते (ख) स्यूतस्य (ग) स्यूतेन
  9. कंसः  ——– क्रुध्यति। (क) कृष्णेन (ख) कृष्णात् (ग) कृष्णाय
  10. भिक्षुकः ———-  असूयति। (क) धनिकेभ्यः (ख) धनिकैः (ग) धनिकाः

ഈയാഴ്ചയിലെ വിജയി

K.S.Leena, Pandalam,Pathanamthitta.

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • K.S.Leena, Pandalam,Pathanamthitta
  • Sneha K HSS Sreekrishnapuram
  • Rajakrishnan Sreekrishnapuram
  • Remadevi A
  • Rajalakshmi A
  • Vijayan V Pattambi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

4 Responses to PRASNOTHARAM – 30-06-2018

  1. RAJI.V.A says:

    अभिनन्दनानि

  2. Rejani.T.M says:

    उत्तमं

  3. K.S.Leena, Pandalam,Pathanamthitta says:

    1 पुत्रीषु
    2 वैद्ये
    3 पुत्रे
    4 पाककार्ये
    5 नृपेषु
    6 गृहस्य
    7 उत्पीठिकाया:
    8 स्यूतस्य
    9 कृष्णाय
    10 धनिकेभ्य:

Leave a Reply

Your email address will not be published. Required fields are marked *