PRASNOTHARAM -07-07-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. त्वम् अम्बा ——। (क) अस्ति (ख) अस्मि (ग) असि
  2. अहं धनिकः ——-। (क) अस्ति (ख) अस्मि (ग) असि
  3.   ——— नमथ । (क) त्वम् (ख) यूयम् (ग) वयम्
  4. आवां मित्रे ——–। (क) स्तः (ख) स्वः (ग) स्थः
  5. एते याने ———-। (क)  चलन्ति (ख) चलतः (ग) चलामः
  6. वयं पुस्तकानि  ———-। (क) क्रीणन्ति (ख) क्रीणीथ (ग) क्रीणीमः
  7. पण्डिताः  कार्यं कर्तुं   ———–। (क) शक्नुवन्ति (ख) शक्नुथ (ग) शक्नुमः
  8. आवां भाषणं ————। शृणुतः (ख) शृणुथः  (ग) शृण्वः
  9. ते स्यूतं ———-। (क) गृह्णन्ति (ख) गृह्णीथ (ग) गृह्णीमः
  10. भवन्तः भोजनं ————-। (क) ददाति (ख) ददति (ग) दद्मः

ഈയാഴ്ചയിലെ വിജയി

DILKRISHNA  C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • DILKRISHNA  C S
  • K S LEENA
  • ADIDEV C S
  • SANDEEP K S
  • DAWN JOSE
  • SETHULAKSHMI NARAYANAN

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM -07-07-2018

  1. Dil krishna C S Std Vlll B St Mary's High School Chengaloor says:

    १ असि
    २ अस्मि
    ३ यूयम्
    ४ स्वः
    ५ चलतः
    ६ क्रीणीमः
    ७ शक्नुवन्ति
    ८ शृण्वः
    ९ गृह्णान्ति
    १० ददति

Leave a Reply

Your email address will not be published. Required fields are marked *