PRASNOTHARAM – 23-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. बि़डालः गृहं ——–दुग्धं पिबति ।(क) प्रविश्य (ख) प्रवेष्टुं  (ग) प्रविश
  2. भक्तः ——– मन्दिरं गच्छति।(क) स्नाति (ख) स्नात्वा (ग) स्नानेन
  3. छात्रः ——- विद्यालयं गच्छति। (क) पठने (ख) पठितुं (ग) पठति
  4. हंसः सरोवरं ———-। (क) गतवत् (ख) गतवती (ग) गतवान्
  5. वनिता आभरणानि ———-। (क) धृतवती (ख) धृतवत्यः (ग) धृतवत्
  6. वयं चित्रं ——–।  (क) दृष्टवान् (ख) दृष्टवन्तौ (ग) दृष्टवन्तः
  7. त्वं कुत्र ———-।(क)  गतवान्  (ख) गतवन्तौ (ग) गतवन्तः
  8. ते बालिके  फलं ——–। (क) खादिष्यति (ख) खादिष्यतः (ग) खादिष्यन्ति
  9. आवां जलं ——–। (क) पास्यामि (ख) पास्यामः (ग) पास्यावः
  10. यूयं सूचनां ———-। (क) पठिष्यथ (ख) पठिष्यन्ति (ग) पठिष्यामः

ഈയാഴ്ചയിലെ വിജയി

Ramjyothis

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Ramjyothis
  • Dawn Jose
  • Sreedevi
  • Leena K S
  • Remadevi A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM – 23-06-2018

  1. Reji says:

    വിജയികൾക്ക് ആശംസകൾ

  2. Ramjyothis says:

    1.प्रविश्य
    2.स्नात्वा
    3.पठितुं
    4.गतवान्
    5.धृतवती
    6.दृष्टवन्तः
    7.गतवान्
    8.खादिष्यतः
    9.पास्यावः
    10.पठिष्यथ

Leave a Reply

Your email address will not be published. Required fields are marked *