Category Archives: Prasnotharam Archives

PRASNOTHARAM – 06-10-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. दिनेशः श्वः पुस्तकानि ——–। (क) क्रेष्यति (ख) क्रेष्यसि (ग) क्रेष्यामि
  2. सः श्वः कदलीफलं ———। (क) खादिष्यसि (ख) खादिष्यति (ग) खादिष्यामि
  3. सा श्वः गृहपाठं ———-। (क) लिखति (ख) लिखिष्यति (ग) लेखिष्यति
  4. एषा श्वः औषधं न ——–। (क) पिबति (ख) पास्यति (ग) पिबसि
  5. एषः श्वः प्रश्नं  ———- । (क) प्रक्ष्यति (ख) पृच्छति (ग) पृच्छसि
  6. सुषमा श्वः मातुलगृहं ———। (क) गमिष्यसि (ख) गमिष्यति (ग) गमिष्यामि
  7. सा श्वः गीतानि ———-। (क) श्रोष्यति (ख) श्रोष्यसि (ग) श्रोष्यामि
  8. विनीतः श्वः धनं ———। (क) दास्यामि (ख) दास्यति (ग) दास्यसि
  9. सुनिता श्वः चलचित्रं———-। (क) पश्यति (ख) पश्यसि (ग) द्रक्ष्यति
  10. गौरी श्वः व्याकरणकक्षां ————-। (क) प्रविशति (ख) प्रवेक्ष्यति (ग) प्रविशसि

ഈയാഴ്ചയിലെ വിജയി

DEVANANDA S SAJITH

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Devavanda S Sajith
  • Mohanan purathad
  • Anitha Parakkal
  • Sangeetha C K
  • Shreya C P
  • Jyotsna K S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 29-09-2018

 

प्रश्नोत्तरम्।   

 

 

 

 

1.सः ……….आह्वयति।(क)मम  (ख ) माम्   (ग) मह्यम्

2. सा ……… पश्यति।(क)भवतीम् (ख ) भवत्या  (ग) भवत्यः

3. जननी ……….स्पृशति । (क)तस्यै (ख ) तस्याम् (ग) ताम्

4. त्वं  ………मा विस्मर। (क)तान्  (ख ) ताभ्यः   (ग) तेषु

5.  धर्मः ………रक्षति ।(क)भवान् (ख ) भवति   (ग) भवन्तम्

6. सा …….स्मरति। (क)भवत्यः  (ख ) भवतीः (ग) भवती

7. सर्वे ……… पृच्छन्ति। (क)युष्मान्  (ख ) युष्माभिः (ग) युष्माकम्

8. भवान् ……….जानाति किम् ?(क)एतस्यै (ख ) एतस्मिन्  (ग) एताम्

9. सः ………न जानाति।(क) त्वम् (ख ) तस्मिन् (ग) त्वाम्

10. के ………. पृच्छन्ति।(क) वयम्  (ख ) अस्मान्  (ग) अस्मासु

ഈയാഴ്ചയിലെ വിജയി

RANJITH V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Ranjith V
  • Sangeetha C K
  • Amrutha C J
  • Anumol Sasidharan
  • Ganga P U
  • Jessy Francis
  • Adwaith C S
  • Maya P R

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 22-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. बालकः ———–आगच्छति। (क) गृहस्य (ख) गृहात्  (ग) गृहे
  2. ते  ——–  वस्तूनि आनयन्ति। (क)आपणानि (ख) आपणेषु (ग) आपणेभ्यः
  3. पुष्पाणि ——— पतन्ति ।(क) लताः (ख) लतायाः (ग) लतायाम्
  4. सः ———- ऋणं स्वीकरोति । (क)सर्वेभ्यः (ख) सर्वेषाम् (ग) सर्वेषु
  5.  ———– बहिः विद्यालयः अस्ति । (क) ग्रामस्य (ख) ग्रामात् (ग) ग्रामे
  6.  ———–आरभ्य  कक्ष्या भविष्यति।(क) सोमवासरं (ख) सोमवासरस्य (ग) सोमवासरात्
  7.  ———- पूर्वं ग्रामः अस्ति । (क) नगरात् (ख) नगरस्य (ग) नगरे
  8.  ———परं परीक्षा भविष्यति।(क) मासस्य (ख) मासात् (ग) मासम्
  9. देवदत्तः  ———बिभेति ।(क) अध्यापकस्य (ख) अध्यापकात्  (ग) अध्यापके
  10. नदी ——– प्रवहति। (क) पर्वतात् (ख) पर्वते (ग) पर्वतस्य

ഈയാഴ്ചയിലെ വിജയി

SANGEETHA C K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sangeetha C K
  • Dawn Jose
  • Sandeep K R
  • Adwaith C S
  • Sreekala M
  • Maya P R
  • Bushara V P
  • Archana Mohan D

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 15-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. अध्यापकः ——— पुस्तकानि आनयति। (क) छात्रान् (ख) छात्राः (ग) छात्रेभ्यः
  2. माता ———– उपाहारम् आनयति । (क) माम् (ख) मह्यम् (ग) मया
  3.  ——- मोदकं रोचते ।स (क) बालकाय (ख) बालकस्य (ग) बालकः
  4. तस्यै  ——- नमः । (क) जनन्यै  (ख) जननी (ग) जनन्याः
  5.  त्वं ——– वस्त्राणि क्रीणासि । (क) अस्माभिः (ख) अस्माकम् (ग) अस्मभ्यम्
  6. जनकः ——— फलानि नयति । (क) पुत्रेभ्यः (ख) पुत्रेषु  (ग) पुत्राः
  7. दुर्योधनः ——— क्रुध्यति । (क) युधिष्ठिराय (ख) युधिष्ठिरे (ग) युधिष्ठिरस्य
  8. कौरवाः ——— ईर्ष्यन्ति । (क) पाण्डवाः (ख) पाण्डवेभ्यः (ग) पाण्डवैः
  9. पूतना ————द्रुह्यति । (क) कृष्णाय (ख) कृष्णम्  (ग) कृष्णस्य
  10.  चोरः ———– असूयति । (क) सज्जनेभ्यः (ख) सज्जनैः (ग) सज्जनाः

ഈയാഴ്ചയിലെ വിജയി

SHILPA N S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SHILPA N S
  • Satvik T M
  • Archana Mohan D
  • Sangeetha
  • Ananthu P A
  • Basil K B
  • Amrutha C J

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 08-09-2018

 

प्रश्नोत्तरम्।

 

 

  1.  ——– बालकः गच्छति । (क) एकः (ख) एका (ग) एकम्
  2. वृक्षात् ——–पुष्पं पतति । (क) एकः (ख) एका (ग) एकम्
  3.  क्रीडाङ्कणे ———- महिलाः धावन्ति ।(क) त्रय़ः (ख) त्रीणि (ग) तिस्रः
  4. रात्रौ ———- शुनकाः भषन्ति । (क) चत्वारि (ख) चत्वारः (ग) चतस्रः
  5. तस्मिन् गृहे ——– बालिके  स्तः। (क) द्वौ (ख) द्वे (ग) द्वयः
  6. जलोपप्लवसमये गृहे ———- जनाः आसन्। (क) त्रीणि (ख) त्रयः (ग) तिस्रः
  7. मम उद्याने ——— पाटलपुष्पाणि सन्ति । (क) चत्वारि (ख) चतस्रः (ग) चत्वारः
  8. सूरजस्य गृहे ——— ऋषभौ स्तः । (क) द्वौ (ख) द्वे (ग) द्वयः
  9. तस्मात् वाहनात् ——— पुस्तकानि पतन्ति । (क) त्रीणि (ख) तिस्रः (ग) त्रय़ः
  10. अध्यापकस्य हस्ते ———- लेखन्यः सन्ति । (क) चत्वारि (ख) चत्वारः (ग) चतस्रः

ഈയാഴ്ചയിലെ വിജയി

Archana Mohan.D

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Geetha Natesan
  • Archana Mohan D
  • Remadevi A
  • Ramjyothis
  • Rajesh
  • Adidev C S
  • Dawn Jose

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 01-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. भवान् कति ————- कर्म कृतवान् ? (क) दुरितक्षेत्रस्य (ख) दुरितक्षेत्रेषु  (ग) दुरितक्षेत्राणि
  2. सः ——  दुरितक्षेत्रात् आगतवान् ? (क) किम् (ख) कुत्र (ग) कदा
  3. धीवराः  धैर्येण रक्षाप्रवर्तनम् ———–। (क) अकरोत् (ख) अकुर्वन् (ग) अकुर्मः
  4. भेदभवनां विना सर्वे जनाः रक्षाप्रवर्तनेषु भागं  ———–।(क) स्वीकृतवान् (ख) स्वीकृतवत्यः  (ग) स्वीकृतवन्तः
  5. अस्मिन् वर्षे श्रावणोत्सववेलायां बहवः जनाः दुरिताश्वासकेन्द्रेषु ———-। (क) भवन्ति (ख) भवथ (ग) भवामः
  6. श्वः श्रावणपौर्णमी भविष्यति अतः संस्कृतदिनम् ————-। (क) आचरति  (ख) आचरिष्यति (ग) आचरन्ति
  7. श्वः प्रभृति अहम् एकं संस्कृतवाक्यं  ————। (क) लिखामि (ख) लिखिष्यामि (ग) लेखिष्यामि 
  8. त्वं किम् ——–? (क) अखादः (ख) अखादम् (ग) अखादत् 
  9. यूयं मम गृहे ——–। (क) वसन्तु (ख) वसत (ग) वसामः
  10. ——– संस्कृतं पठामः। (क) अहं (ख) त्वं (ग) वयं

ഈയാഴ്ചയിലെ വിജയി

ASWIN A.U.P.S MURIYAD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Abhilash A.U.P.S Muriyad
  • Aswin A.U.P.S Muriyad
  • Anandan Villupuram
  • Lakshmi P S
  • Anandhu M S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 25-08-2018

 

    प्रश्नोत्तरम्।

 

 

 

  1. ———- सङ्कल्पकम्।(क) मनः (ख) हृदयः (ग) बुद्धिः
  2. कर्मणा यमभिप्रैति स ———–। (क) अपादानम् (ख) सम्प्रदानम् (ग) करणम्
  3. ” जाम्बवतीजयं ” कस्य महाकाव्यं भवति ? (क) व्यासस्य (ख) पाणिनेः (ग) कालिदासस्य
  4. सांख्यकारिकायाः कर्ता कः ? (क) गौतमः (ख) जैमिनिः (ग) ईश्वरकृष्णः
  5. भाष्यकारः कः ?  (क) पाणिनिः (ख) पतञ्जलिः (ग) कात्यायनः
  6. परिहासवचो ———। (क) शमः (ख) नर्मः (ग) विलासः
  7.  ———- पुष्पाणि । (क) तानि (ख) ते (ग) ताः
  8. ताः ———। (क) महिलाः (ख) बालकाः (ग) मित्राणि 
  9. योगशास्त्रे ———अङ्गाः सन्ति। (क) षड् (ख) सप्त  (ग)  अष्ट
  10. रामायणे   ———– काण्डानि सन्ति। (क) षड् (ख) सप्त  (ग)  अष्ट 

ഈയാഴ്ചയിലെ വിജയി

RANJITH R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍

  • RANJITH R
  • Sreelakshmi M R
  • Jyothish K A
  • Amrutha Jose
  • Adidev C S
  • Rajesh
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 11-08-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ——- पुस्तकम्। (क) सः  (ख) तत्  (ग) सा
  2.  ——- कविः । (क) सः (ख) सा  (ग) तत्
  3. अद्य शनिवासरः चेत् परश्वः ——— भविष्यति। (क) रविवासरः (ख) सोमवासरः (ग) मङ्गलवासरः
  4.  ——– पुरतः वृक्षः अस्ति।(क) गृहस्य (ख) गृहे (ग) गृहात्
  5. ह्यः अहं मित्रस्य गृहे ——-। (क) आसीत् (ख) आसन् (ग) आसम्
  6. भो सुधीर,भवान् परह्यः कुत्र ——–? (क) आसीत् (ख) आसीः (ग) आसम्
  7. ते विद्यालयं ———-। (क) अगच्छाम (ख) अगच्छन्  (ग) अगच्छत
  8. वयं गतदिने गृहे ——-। (क) आसन् (ख) आस्त (ग) आस्म
  9. त्वं गतवर्षे कुत्र ———? (क) आसीत् (ख) आसीः (ग) आसम्
  10. ——— प्रश्नपत्रिका कथम् आसीत् । (क) अद्यतन (ख) श्वस्तन (ग) ह्यस्तन

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • MAYA P R
  • Sreelakshmy M R
  • Bushara V P
  • Vijayalakshmi M P
  • Biji Kuriakose
  • Bindu P
  • Verygood Binraj
  • Sathi M N

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 04-08-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. वयं गृहं ———। (क) गच्छन्ति (ख) गच्छामः (ग) गच्छथ 
  2.  ——–किं कुरुथ । (क) वयम् (ख) ते  (ग) यूयम्
  3. ते संस्कृतं पठन्ति । अस्मिऩ् वाक्ये कर्तृपदं किम् ? (क) ते  (ख) संस्कृतम् (ग) पठन्ति 
  4.  ——– कन्दुकेन क्री़डन्ति । (क) शिशवः (ख) शिशुः (ग) शिशून्
  5. ———हि सिद्ध्यन्ति कार्याणि न मनोरथैः।(क) उद्यमात् (ख) उद्यमाय  (ग) उद्यमेन 
  6. राजा ———-उपविशति । (क) सिंहासने (ख) सिंहासनात् (ग) सिंहासनस्य
  7. वयं ——- स्निह्यामः । (क) राष्ट्रे (ख) राष्ट्राय (ग) राष्ट्रस्य
  8. ते ——– गृहं गच्छतः । (क) बालिकाः (ख) बालिके (ग) बालिका
  9. छात्राः सम्यक् —————। (क) उपविशति (ख) उपविशतः (ग) उपविशन्ति 
  10. अहं श्वः विद्यालयं ————-। (क) गच्छामि (ख) गच्छावः (ग) गमिष्यामि

ഈയാഴ്ചയിലെ വിജയി

RATHIDEVI K M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sangeetha Sandeep
  • Rathidevi K M
  • Maya P R
  • Bijila C K
  • Smitha Nambiar
  • Dilkrishna C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM -28-07-2018

 

 

प्रश्नोत्तरम्।

 

 

  1.  ———— विद्यालयं गच्छामि । (क) सः (ख) त्वम् (ग) अहम्
  2. त्वं कुत्र ——-?(क) गच्छति (ख) गच्छसि (ग) गच्छामि 
  3. सा गीतं गायति । अस्मिन् वाक्ये कर्मपदं किम् ? (क) सा (ख) गीतं (ग) गायति
  4. शिशुः ——– क्षीरं पिबति । (क) चमसस्य (ख) चमसेन (ग) चमसम्
  5. वृक्षात् फलानि पतन्ति । वृक्षात् इत्यस्य विभक्तिः—–।(क) चतुर्थी (ख) पञ्चमी (ग) षष्ठी
  6. अध्यापकः ———– पुस्तकानि ददाति । (क) छात्रेषु (ख) छात्रेभ्यः (ग) छात्राणाम्
  7.  ———- भूषणं दानम् । (क) हस्तस्य (ख) हस्तात् (ग) हस्तेन 
  8. अहं ———स्निह्यामि । (क) त्वां (ख) त्वयि (ग) तव
  9. छात्रः गृहं  ——–पाठं पठति । (क) गच्छति (ख) गत्वा (ग) गन्तुं
  10. बालकाः ———— क्रीडाङ्कणं गच्छन्ति । (क) क्रीडितुं (ख) क्रीडन्ति (ग) क्रीडति

ഈയാഴ്ചയിലെ വിജയി

Narayan VJP

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Narayan VJP
  • Vijayalakshmi
  • Induja P Vijayan
  • Vijayalakshmi Idukki
  • Dawn Jose
  • Pravitha V S
  • Binraj
  • Bindu P
  • Maya P R

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”