PRASNOTHARAM – 21-07-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. २०१८ विश्वचषक पादकन्दुकक्रीडायाम् अन्तिमवियं प्राप्तस्य राष्ट्रस्य नाम———।(क) फ्रान्स् (ख) क्रॊयेष्या (ग) बॆल्जियम्
  2. Under 20 World Athletic Championship मध्ये ४०० मीटर् धावनस्पर्धायाम् सुवर्णं प्राप्ता  कायिकप्रतिभा का ?                          (क) हिमा दासः(ख) आन्ट्रिया मिक्लोस् (ग) टेय्लर् मान्सन्
  3.  ” मृदु भावे दृढं कृत्ये ” इति ध्येयवाक्यं   कस्य विभागस्य ? (क) भारतशासनस्य (ख) भारतनौसेनायाः (ग) केरला-आरक्षकसेना विभागस्य
  4.  ” मातृदावो भव, पितृदेवो भव , आचार्य देवो भव , अतिथि देवो भव ” वाक्यमिदं कस्याम् उपनिषदि अस्ति ?  (क) तैत्तिरीयोपनिषदि (ख) माण्डूक्योपनिषदि (ग) कठोपनिषदि
  5.  ” तत्वमसि ” इति महावाक्यं कस्मिन् वेदे दृश्यते ? (क) ऋग्वेदे (ख) सामवेदे (ग) यजुर्वेदे
  6. गर्भश्रीमानिति प्रसिद्धिं प्राप्तः महाराजः कः? (क) चित्तिरत्तिरुन्नाऴ् (ख) स्वातितिरन्नाळ् (ग) उत्राटं तिरुन्नाऴ्
  7. अर्थगौरवं कस्य गुणमस्ति ?  (क) कालिदासस्य (ख) दण्डिनः (ग) भारवेः
  8. उत्तररामचरिते मुख्यरसः कः ?  (क) करुणा (ख) वीरः (ग) शृङ्गारः
  9. मेघदूतम् एकं ———–। (क) महाकाव्यम् (ख) खण्डकाव्यम् (ग) चम्पूकाव्यम्
  10. मुखनासिकावचनो —————-। (क) उदात्तः (ख) अनुदात्तः (ग) अनुनासिकः

ഈയാഴ്ചയിലെ വിജയി

PURUSHOTHAMAN M

“അഭിനന്ദനങ്ങള്‍”

9ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • NIKITHA M
  • ADIDEV C S
  • ADWAITH C S
  • JANAN E K
  • MURALI K K
  • DAWN JOSE

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 21-07-2018

  1. पुरुषोत्तमन् एं says:

    ।. फान्स
    २. हिमा दास:
    ३. केरल आरक्षिदल:
    4. कठोपनिषद
    5. ऋग्वेदे
    6 स्वाति तिरुनाल्
    7 भार वे :
    8 करुण रसं
    9खण्ड का व्यं
    1० अनुदात्तः

Leave a Reply

Your email address will not be published. Required fields are marked *