Category Archives: Sanskrit Live

मेघाविष्टं नभस्तलम् – 19-05-2018

नूतना समस्या –

” मेघाविष्टं नभस्तलम्”

ഒന്നാംസ്ഥാനം

वर्षा नूनं समागच्छेत्
झंझावातोfपि वा भवेत्।
मित्राणि! पश्यता दूरे
मेघाविष्टं नभस्तलम्।

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 19-05-2018

 

प्रश्नोत्तरम्।

 

 

 

  1.  स्कन्धपुराणे कति श्लोकाः सन्ति ? (क) ८१००० (ख) ८२००० (ग) ८३०००
  2. ” सर्वं खल्विदं ब्रह्म ” (क) छान्दोग्योपनिषद् (ख) कठोपनिषद् (ग) ईशावास्योपनिषद्
  3. ” रीतिरात्मा काव्यस्य ”  (क) मम्मटस्य (ख) कुन्तकस्य (ग) वामनस्य
  4. ए आर् राजराजवर्मणः तूलिकानाम किम् ? (क) केरलव्यासः (ख) केरलकालिदासः (ग) केरलपाणिनिः
  5. ” पद्मावती ” कस्मिन् भासनाटके नायिका भवति ? (क) स्वप्नावासवदत्ते (ख) ऊरुभङ्गे (ग) मध्यमव्यायोगे
  6. कास्मीरदेशे संजातः आलङ्कारिकः कः ?  (क) दण्डिः (ख) वामनः (ग) आनन्दवर्धनः
  7. आस्तिकदर्शनेषु एकम् (क) बौद्धम्  (ख) मीमांसा (ग) चार्वाकम्
  8. ” गुर्वाष्टकस्य ” कर्ता कः ?  (क) श्रीनारायणगुरुः (ख) शङ्कराचार्यः (ग) चट्टम्पिस्वामी
  9. चतुर्विधपुरुषार्थेषु परमपुरुषार्थः कः ? (क) धर्मः (ख) अर्थः (ग) मोक्षः
  10. आकाशस्य गुणः कः?  (क) रूपः (ख) रसः (ग) शब्दः 

ഈയാഴ്ചയിലെ വിജയി

ASA T.V

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 12-05-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. अभिज्ञानशाकुन्तलं नाम नाटके नायकः कः ? (क) दुष्यन्तः (ख) उदयनः (ग) नलः
  2. कति वेदाङ्गानि सन्ति ?  (क) पञ्च (ख) षड्  (ग) दश 
  3. ” राजतरङ्गिणी ” नाम ऐतिहासिकग्रन्थस्य कर्ता कः ? (क) कल्हणः (ख) कालिदासः (ग) भासः
  4. ” जैमिनी ” कस्य दर्शनस्य उपज्ञाता भवति ? (क) मीमांसा  (ख) न्यायम् (ग) सांख्यम्
  5. ” नरेन्द्रः ” इति कस्य बाल्यकालनाम आसीत् ? (क) श्रीशङ्करः (ख) श्रीनारायणगुरुः (ग) विवेकानन्दः
  6.  ” कर्णभारं ” केन विरचितं भवति ? (क) व्यासः (ख) भासः (ग) कालिदासः 
  7.   ” मल्लीनाथः ” कस्मिन् विषये प्रसिद्धः भवति ? (क) कविः (ख) विमर्शकः (ग) व्याख्याता
  8.  अहं ———– जलं पिबामि । (क) चषकम् (ख) चषकः (ग) चषकेन
  9.   ———- परितः छात्राः तिष्ठन्ति । (क) वृक्षस्य (ख) वृक्षम्  (ग) वृक्षात् 
  10.  अद्य रविवासरः। एवं चेत् प्रपरश्वः कः वासरः  ? (क) सोमवासरः (ख) मङ्गलवासरः (ग)  बुधवासरः

ഈയാഴ്ചയിലെ വിജയി

Dr. SUNILKUMAR KOROTH, KASARAGOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • Dr. SUNILKUMAR KOROTH
  • VRINDA
  • K S LEENA
  • ANITHAKUMARI
  • SANGEETHA SANDEEP

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

प्रभातं मे प्रियङ्करम् – 12-05-2018

 

नूतनी समस्या –

“प्रभातं मे प्रियङ्करम्”

ഒന്നാംസ്ഥാനം

ADWAITH C S

“അഭിനന്ദനങ്ങള്‍”

धनमिच्छन्ति मानवाः – 05-05-2018

 

 

नूतनी समस्या –

“धनमिच्छन्ति मानवाः”

ഒന്നാംസ്ഥാനം

चोरयित्वा खलं कृत्वा
दुष्टकर्मसु व्यापृताः।
अलसाः दुर्मदाविष्टाः
धनमिच्छन्ति मानवाः।।

सुरेष् बाबू

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 05-05-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. वीथी ——। (क) रूपकम् (ख) अभिनयः (ग) नायिका
  2. प्रहसनस्य रसः —–। (क) शृङ्गारः (ख) वीरः (ग) हास्यः 
  3. “यावज्जीवेत् सुखं जीवेत् ” (क) वेदान्ती (ख) नैय्यायिकः (ग) चार्वाकः
  4. नाट्यशास्त्रस्य श्लोकसंख्या ————। (क) ४००० (ख) ५००० (ग) ६०००
  5. ताललयाश्रयम् ———-। (क) नृत्तम् (ख) नृत्यम् (ग) नाट्यम् 
  6. विदूषकः  ——–। (क) क्रोधकृत् (ख) भयकृत् (ग) हास्यकृत् 
  7. ” चातकः ” इति ———-। (क) पक्षी  (ख) मृगः  (ग) किन्नरः 
  8. कालिदासः  ———– रीत्याः कविॆः । (क) वैदर्भी (ख) गौडी (ग) पाञ्चाली
  9. आवां संस्कृतं ———– । (क) पठामि (ख) पठावः (ग) पठामः
  10.  ——–   कुत्र गच्छथ ? (क) त्वम् (ख) युवाम् (ग) यूयम् 

ഈയാഴ്ചയിലെ വിജയി

Vrinda, vrindasanskrit@gmail.com

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sangeetha Sandeep
  • Rincy Franklin
  • Gouri Illikkal
  • Athulya P S
  • Narendran
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

प्रयत्नः सफलो भवेत् – 28-04-2018

 

नूतनी समस्या –

“प्रयत्नः सफलो भवेत्”

ഒന്നാംസ്ഥാനം

नवमाध्यमरङ्गेषु
जनचित्तप्रचोदकः।
नववाण्या कृतारम्भः
प्रयत्नः सफलो भवेत्।।

സംഗീത ശിവദാസ്

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 28-04-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. विभावरी “इत्युक्ते – (क) सूर्यः (ख) रात्रिः (ग) प्रभातम्
  2.  कुमारसम्भवे सर्गाः – (क) १६ (ख) १७ (ग) १८ 
  3.  ——– पत्रम् । (क) एषा (ख) एषः (ग) एतत्
  4.  ——– गच्छन्नासम् ।(क) अहम् (ख) सः (ग) त्वम्
  5. बालः ——— सह विद्यालयं गच्छति । (क) मित्रम् (ख) मित्रे (ग) मित्रेण
  6. राधा ———– वदति । (क) अम्बा (ख) अम्बाम् (ग) अम्बायाः
  7. माता ——— धनं ददाति । (क) भिक्षुके (ख) भिक्षुकाय (ग) भिक्षुकात्
  8. ते बालिके  ———। (क) गच्छति (ख) गच्छतः (ग) गच्छन्ति
  9. भवान् किं  ——— । (क) पठति (ख) पठामि (ग) पठसि
  10. मम ——– पञ्च जनाः सन्ति । (क) गृहस्य (ख) गृहात् (ग) गृहे

ഈയാഴ്ചയിലെ വിജയി

Sangeetha Sandeep , Ernakulam

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • Athulya K S
  • Adidev C S
  • Sreekumar mamangalam
  • Ashiq Ibrahim
  • Ananthu Subran
  • Nandini Nandanam

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

दिवा नक्तं न बाधते – 21-04-2018

 

नूतनी समस्या-

“दिवा नक्तं न बाधते”

Last date : 21-04-2018

PRASNOTHARAM 21-04-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः नटः कः ?(क)ऋद्धिसेन् (ख)षारूख् खान् (ग) फहद् फासिल्
  2. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः सहनटः कः ? (क) अलन्सियर्  (ख) इन्द्रन्स् (ग) फहद् फासिल्
  3. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः गायकः कः ? (क) एम् जी श्रीकुमारः  (ख) येशुदासः (ग) विजय् येशुदासः
  4. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः निर्देशकः कः ? (क) जयराजः (ख) अटूर् गोपालकृष्णः (ग) लाल् जोस्
  5. ———— नाम  शङ्करः ।(क) मम (ख) माम् (ग) मया
  6. मम ———- नाम शिवगुरुः । (क) पितरः (ख) पितुः (ग) पित्रा
  7. मम ————– नाम आर्याम्बा । (क) अम्बया (ख) अम्बायाम् (ग) अम्बायाः
  8. पुत्र , —————- फलानि क्रीत्वा आगच्छतु ।(क) आपणम् (ख) आपणात् (ग) आपणस्य
  9. गीर्वाणभारती का ? (क) मलयालभाषा (ख) संस्कृतभाषा (ग) तमिल् भाषा
  10. क्रियापदं चित्वा लिखत । (क) भवती (ख) गायति (ग) पुष्पाणि

ഈയാഴ്ചയിലെ വിജയി

Gayathri Viswanathan

“അഭിനന്ദനങ്ങള്‍”

 

ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Gayathri Viswanathan
  • Gouri Illikkal
  • Adwaith C S
  • Adidev C S
  • Sreejith E S
  • Kavitha Balakrishnan
  • Antony madathiparambil
  • Sangeetha Sandeep

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”