मा मैवं साहसं कुरु – 23-06-2018

 

नूतना समस्या –

“मा मैवं साहसं कुरु”

ഒന്നാംസ്ഥാനം

साहसेनैव लभ्यन्ते
जनैस्सर्वैः मनोरथाः।
पुनः मूढेन केनोक्तं
“मा मैवं साहसं कुरु”

ജ്യോത്സ്ന കെ.എസ്

“അഭിനന്ദനങ്ങള്‍”

15 Responses to मा मैवं साहसं कुरु – 23-06-2018

  1. Dil krishna C S Std Vlll B St Mary's High School Chengaloor says:

    👍👍

  2. Rakhi Sreekrishnapuram says:

    ग्रन्थानां भारमेकत्र
    परीक्षारीतिवैकृतम्।
    छात्रेषु एकभागेषु(एकदेशेषु)
    मा मैवं साहसं कुरु।।

  3. Vijayan says:

    निराहाराय सन्नद्धं
    नेतारं भार्यया पुनः।
    साकूतं चेवमुक्तं हा
    मा मैवं साहसं कुरु।।

  4. Viswanathan Korambil says:

    मदोन्मत्तं गजं रोद्धु-
    मुद्यतं गजपालिनम्।
    महाजनाः वदन्त्येवं
    मा मैवं साहसं कुरु।।

  5. Jyotsna K S says:

    ഒന്നാംസ്ഥാനം

    साहसेनैव लभ्यन्ते
    जनैस्सर्वैः मनोरथाः।
    पुनः मूढेन केनोक्तं
    “मा मैवं साहसं कुरु”

  6. Neena Pious says:

    शिवेन भोक्तुमारब्धं
    मथनादुत्थितं विषम्।
    पार्वत्या वारितो भर्ता
    मा मैवं साहसं कुरु

  7. Ammini Velayudhan says:

    नदीयं भीषणा जाता
    कूलद्वयविपाटिका।
    तत्र स्नानादिकं रूपं
    मा मैवं साहसं कुरु।।

  8. Joseph E D says:

    യുവകൈഃ ബാലകൈഃ സാര്‍ധം
    ക്രീഡാം പശ്യന്‍ പിതാമഹഃ
    വ്യവാര്യതേ ച പൗത്രേണ
    മാ മൈവം സാഹസം കുരു

  9. Kishore says:

    രണ്ടാംസ്ഥാനം

    युवा हत्योत्सुको जातः
    अर्जन्टीनापराजयात्।
    सुहृदः तं वदन्त्येवं
    मा मैवं साहसं कुरु।।

  10. നാരായണന്‍ says:

    സദാ യേ കര്‍മണി വ്യഗ്രാ
    ഉത്സാഹേന യുതാ ജനാഃ
    തേഷാമസഹനീയാ വാക്
    മാ മൈവം സാഹസം കുരു.

  11. Vijayan V pattambi says:

    संस्कृतस्य कृते जीव-
    त्यागाय कृतनिश्चितः।
    संस्कृतं रक्षिता भाषा
    मा मैवं साहसं कुरु।।

  12. Adidev C S says:

    वर्षातुशक्तिमापन्ना
    पन्थानश्च सुदुर्गटाः।
    बहिर्जिगामिषो! बन्धो!
    मा मैवं साहसं कुरु।।

  13. Ayana Sreekrishnapuram says:

    മൂന്നാംസ്ഥാനം

    पठने पाठने नित्यं
    दक्षतां नूनमाचरेत् ।
    अयुक्तेषुचकार्येषु
    मा मैवं साहसं कुरु ।।

  14. Suresh babu c c says:

    पादकन्दुकक्रीडायाम्
    संलग्नो स्थितो बालः ।
    स्वगणपराजयं दृष्ट्वा
    मा मैवं साहसं कुरू।।

  15. Praseetha Panangattil says:

    इन्धनमूल्यमेधित्तं
    सहसा कर्षकाहुतिः।
    मा विस्मरतु हे राजन्
    मा मैवं साहसं कुरु।।

Leave a Reply

Your email address will not be published. Required fields are marked *