Category Archives: Sanskrit Live

मा मैवं साहसं कुरु – 23-06-2018

 

नूतना समस्या –

“मा मैवं साहसं कुरु”

ഒന്നാംസ്ഥാനം

साहसेनैव लभ्यन्ते
जनैस्सर्वैः मनोरथाः।
पुनः मूढेन केनोक्तं
“मा मैवं साहसं कुरु”

ജ്യോത്സ്ന കെ.എസ്

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 23-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. बि़डालः गृहं ——–दुग्धं पिबति ।(क) प्रविश्य (ख) प्रवेष्टुं  (ग) प्रविश
  2. भक्तः ——– मन्दिरं गच्छति।(क) स्नाति (ख) स्नात्वा (ग) स्नानेन
  3. छात्रः ——- विद्यालयं गच्छति। (क) पठने (ख) पठितुं (ग) पठति
  4. हंसः सरोवरं ———-। (क) गतवत् (ख) गतवती (ग) गतवान्
  5. वनिता आभरणानि ———-। (क) धृतवती (ख) धृतवत्यः (ग) धृतवत्
  6. वयं चित्रं ——–।  (क) दृष्टवान् (ख) दृष्टवन्तौ (ग) दृष्टवन्तः
  7. त्वं कुत्र ———-।(क)  गतवान्  (ख) गतवन्तौ (ग) गतवन्तः
  8. ते बालिके  फलं ——–। (क) खादिष्यति (ख) खादिष्यतः (ग) खादिष्यन्ति
  9. आवां जलं ——–। (क) पास्यामि (ख) पास्यामः (ग) पास्यावः
  10. यूयं सूचनां ———-। (क) पठिष्यथ (ख) पठिष्यन्ति (ग) पठिष्यामः

ഈയാഴ്ചയിലെ വിജയി

Ramjyothis

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Ramjyothis
  • Dawn Jose
  • Sreedevi
  • Leena K S
  • Remadevi A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

दानं शीलेष्वनुत्तमम् – 16-06-2018

 

नूतना समस्या –

“दानं शीलेष्वनुत्तमम्”

ഒന്നാംസ്ഥാനം

मानवानां परं रूपं
शीलमित्येव विश्रुतम्।
परोपकारसम्पन्नं
दानं शीलेष्वनुत्तमम्।।

Dileep Unnikrishnan

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 16-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. २०१८ फिफा वेल्ट कप्प् फुट्बोल्(Fifa World Cup Football) कुत्र प्रचलति ?(क) रष्या (ख) भारतम् (ग) जक्कार्ता
  2. २०१८ एष्यन् गेयिम्स् (Asian Games) कुत्र प्रचलति ?  (क) रष्या (ख) भारतम् (ग) जक्कार्ता
  3. वृष्टिजलसम्भरणाय केरल सर्वकारस्य पद्धतिः——-। (क) मेघ (ख) वर्षा  (ग) जल
  4. तेलङ्काना राज्यस्य प्रथमः मुख्यमन्त्रिः ——–। (क) चन्द्रबाबु नायिटु (ख) चन्द्रशेखर् रावू (ग) कृष्णरावू
  5. केरलस्य प्रथम डिजिटल् पञ्चायत्त् ——–। (क) पाम्पाकुटा (ख) कालटी (ग) नेटुम्पाश्शेरी
  6. भारतस्य प्रथमा शिशुसौहृदजिल्ला ——-। (क) कासरगोड् (ख) कोल्लम् (ग) एरणाकुलम्
  7. भारतस्य प्रथमं जैवकृषिराज्यम् ———-। (क) मिस्सोराम् (ख) मेघालया (ग) सिक्किम्
  8. अधोदत्तेषु मध्यमपुरुषैकवचनं रूपम् ——–। (क) पठति (ख) पठसि (ग) पठामि
  9. त्वं कार्यं ——-। (क) कुरु (ख) करोति (ग) कुरुत
  10. श्वः वृष्टिः ———। (क) भवति (ख) भविष्यति (ग) भवतः

ഈയാഴ്ചയിലെ വിജയി

REJANI A G

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • REJANI A G
  • GAYATHRI A B
  • Rajalakshmi A

9 ശരിയുത്തരങ്ങള്‍

  • Remadevi A
  • Rejani T M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

संस्कृताय त्यजाम्यहम् – 09-06-2018

 

नूतना समस्या –

“संस्कृताय त्यजाम्यहम्”

ഒന്നാംസ്ഥാനം

आजीवं सेवनं कृत्वा
धनं यावदुपार्जितम्।
यावदन्तं तु तत्सर्वं
संस्कृताय त्यजाम्यहम्
।।

Sivadasan

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 09-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. बालकः ——– गच्छति ।(क) विद्यालयः (ख) विद्यालयस्य (ग) विद्यालयम्
  2. वैदेशिकाः ———– भारतं द्रष्टुम् आगच्छन्ति । (क) विमानम् (ख) विमानात् (ग) विमानेन
  3. एते बालिके ग्रामं ——–। (क) गच्छति (ख) गच्छतः (ग) गच्छन्ति
  4. अहं संस्कृतेन ———-। (क) वदति (ख) वदामि (ग) वदसि
  5. माता ——–धनं ददाति । (क) पुत्राय (ख) पुत्रात् (ग) पुत्रः
  6. स्वस्ति ———। (क) प्रजानाम् (ख) प्रजाभ्यः (ग) प्रजाः 
  7. ———- फलानि पतन्ति । (क) वृक्षात् (ख) वृक्षे (ग) वृक्षाः 
  8. भवती ——— बिभेति । (क) कस्य (ख) किम् (ग) कस्मात्
  9.  ——— पूर्वं शनिवासरः । (क) रविवासरस्य (ख) रविवासरम् (ग) रविवासरात्
  10.  ——— जलम् अस्ति ।(क) कूपे (ख) कूपात् (ग) कूपः 

ഈയാഴ്ചയിലെ വിജയി

GAYATHRI A B

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • GAYATHRI A B
  • Anithakumari
  • Sangeetha Sandeep
  • Dilkrishna C S
  • Rejani P G
  • Remadevi A
  • Sridevi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

सर्वं स्वप्नसमं गतम् – 02-06-2018

नूतना समस्या –

“सर्वं स्वप्नसमं गतम्”

ഒന്നാംസ്ഥാനം

शिलातैलस्य सौलभ्यं
केषाञ्चिद् भाविचिन्तनम्।
निर्वाचनफले प्राप्ते
सर्वं स्वप्नसमं गतम्।।

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 02-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. भासनाटकेषु महाभारतकथाश्रितनाटकं किम् ? (क) प्रतिज्ञायौगन्धरायणम् (ख) अभिषेकनाटकम् (ग) मध्यमव्यायोगः
  2. अभिज्ञानशाकुन्तले विदूषकः कः ? (क) माढव्यः (ख) वसन्तकः (ग) मैत्रेय़ः
  3. ” पुरूरवस् ” कस्मिन् नाटके नायकः ? (क) विक्रमोर्वशीयम् (ख) मृच्छकटिकम् (ग) अभिज्ञानशाकुन्तलम्
  4. ” रत्नावली ” नाटकस्य कर्ता कः ? (क) मुरारिः (ख) जयदेवः (ग) श्रीहर्षः
  5.  ” वेणीसंहारम् ” नाटके कस्याः वेण्याः संहारः भवति ? (क) सुभद्रायाः (ख) द्रौपद्याः (ग) गान्धार्याः 
  6. भट्टनायकस्य प्रसिद्धं नाटकं भवति ———। (क) मुद्राराक्षसम् (ख) वेणीसंहारम् (ग) मृच्छकटिकम्
  7.  ” अच्छोदसरोवरम् ” कस्मिन् ग्रन्थे प्रतिपादितं भवति ? (क) हर्षचरितम् (ख) किरातार्जुनीयम् (ग) कादम्बरी 
  8.  वयं चित्रं ———। (क) पश्यन्ति (ख) पश्यामः (ग) पश्यथ
  9.  ——— पायसं पिबथ । (क) वयम् (ख) ते (ग) यूयम्
  10.  वृक्षे  ——- सन्ति ।(क) फलम् (ख) फलानि (ग) फले

ഈയാഴ്ചയിലെ വിജയി

REMADEVI A

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • REMADEVI A
  • ANITHAKUMARI Kottayam.
  • ADIDEV C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

दुष्करं जनजीवितम् – 26-05-2018

 

नूतना समस्या –

“दुष्करं जनजीवितम्”

ഒന്നാംസ്ഥാനം

യഥാശക്തി മതാസക്തിം
ദീപയിത്വാ നരാധമൈഃ
വിധീയതേ വിനാ ക്ലേശം
ദുഷ്കരം ജനജീവിതം

JYOTSNA K S

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 26-05-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. सः गृहम् ———। (क) अगच्छत्  (ख) अगच्छम् (ग) अगच्छः
  2. ——– रावणः हतः । (क) रामस्य  (ख) रामेण  (ग) रामाय
  3. छात्राः ——– पठन्ति । (क) विद्यालयं  (ख) विद्यालयः (ग) विद्यालये
  4. यूयं संस्कृतं ——–। (क) पठन्ति (ख) पठामः (ग) पठथ
  5. माता ———- पायसं ददाति। (क) पुत्राय (ख) पुत्रस्य (ग) पुत्रात्
  6.  ———— पतितं तोयं सागरं प्रति गच्छति । (क) आकाशस्य (ख) आकाशात् (ग) आकाशे
  7. ———–भूषणं दानम् । (क) हस्तस्य (ख) हस्तः (ग) हस्तेन
  8. मम——– पञ्चजनाः सन्ति । (क) गृहात् (ख) गृहस्य (ग) गृहे
  9. रामस्य ——— नाम दशरथः । (क) पिता (ख) पितुः (ग) पित्रा
  10. ——– कर्म  काव्यम् । (क) कवेः  (ख) कविना (ग) कविः

ഈയാഴ്ചയിലെ വിജയി

REJI K. R, Kodungallur

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • REJI K. R, Kodungallur
  • Bushara V P, GUPS, Kannur
  • Remadevi A, NHSS Irinjalakuda
  • Amarnath K V, Kerala Varma College, TSR
  • Archana K V, Kannur
  • Smitha SKHS Mattathur
  • Sijoy E A, SNVHSS, Aloor
  • Raji V A, RHS, Thumbur
  • Sujatha, GHSS, Chembuchira
  • Anjana S Nair
  • Priya A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”