क्षमा हि परमायुधम् – 14-07-2018

 

नूतना समस्या –

“क्षमा हि परमायुधम्”

ഒന്നാംസ്ഥാനം

क्षत्रियस्य क्षमा दोषः
ऋषीणां तु क्षमा गुणः।
मानवानां क्षमा शक्तिः
क्षमा हि परमायुधम्।।

Ambika Narayanan

“അഭിനന്ദനങ്ങള്‍”

11 Responses to क्षमा हि परमायुधम् – 14-07-2018

  1. Sureshbabu says:

    प्रयत्नं ननु कालेन
    प्राप्तं हा सफलं किल?
    द्रोहबुद्धिस्तु हा हन्त!
    क्षमा हि परमायुधम्।।

  2. नन्दकिषोरः। says:

    कृषिकर्म क्षमायुक्तं
    धनधान्यविवर्धकम्।
    धनं धान्यं च परार्थं
    क्षमा हि परमायुधम्।।

  3. राजेष् says:

    वसुन्धरा क्षमायुक्ता
    सर्वाह्लादप्रवर्धिनी।
    क्षमया कुरुते कर्म
    क्षमा हि परमायुधम्।।

  4. Adwaith C S says:

    संस्कृतं विश्वभाषा हि
    संस्कारस्रोतवाहिनी।
    संस्कृतेः सूचनावाक्यं
    क्षमा हि परमायुधम्।।

  5. Adidev C S says:

    क्षमया वर्धते शक्तिः
    चित्तस्य मनसस्तथा।
    क्षमा च कुरुते शान्तिं
    क्षमा हि परमायुधम्।।

  6. अम्बिका नारायणन्। says:

    ഒന്നാംസ്ഥാനം

    क्षत्रियस्य क्षमा दोषः
    ऋषीणां तु क्षमा गुणः।
    मानवानां क्षमा शक्तिः
    क्षमा हि परमायुधम्।।

  7. विवेकः। says:

    मनः शक्तिः मनुष्याणां
    बुद्धिः नयनमेव च।
    विवेकस्तु गतिः ज्ञेया
    क्षमा हि परमायुधम्।।

  8. अमृता सि.जे says:

    क्षमावान् लभते शान्तिं
    क्षमावान् लभते सुखम्।
    क्षमाशीलो महाधन्यः
    क्षमा हि परमायुधम्।।

  9. विजयन्. वि. पट्टाम्पि। says:

    परस्परविरोधे तु
    कुरुते दुष्टभाषणम्।
    संयमिना क्षमा कार्या
    क्षमा हि परमायुधम्।।

  10. श्रीजा मुम्बै। says:

    രണ്ടാംസ്ഥാനം

    जीविते विजयं प्राप्तुं
    किं कर्तव्यं जनार्दन?
    आप्तव्यं सततं सर्वैः
    क्षमा हि परमायुधम्।।

  11. Dr.Nidheesh Gopi says:

    മൂന്നാംസ്ഥാനം

    क्षमया वार्यते कामः
    क्रोधो लोभश्च मोहता।
    वैरी मदश्च मात्सर्यं
    क्षमा हि परमायुधम्॥

Leave a Reply

Your email address will not be published. Required fields are marked *