कोपः सर्वविनाशकः – 30-06-2018

 

नूतना समस्या –

” कोपः सर्वविनाशकः”

ഒന്നാംസ്ഥാനം

शमादिषट्कविध्वंसात्
कोपो हरति वासनाः।
कोपो निहन्ति संस्कारं
कोपः सर्वविनाशकः।।

Prof. V. Madhavan Pillai

“അഭിനന്ദനങ്ങള്‍”

12 Responses to कोपः सर्वविनाशकः – 30-06-2018

  1. Raji Raveendran says:

    सत्यं दानं दया धर्मः
    स्नेहत्यागमादयः।
    कोपेन नश्यते सर्वं
    कोपः सर्वविनाशकः।।

  2. विजयन् वि. पट्टाम्बि। says:

    രണ്ടാംസ്ഥാനം

    काकोलूकं श्रुतं किं नु
    तत्र वैरं प्रतिष्ठितम्।
    वैरस्य कारणं कोपः
    कोपः सर्वविनाशकः।।

  3. सयना तृशूर् says:

    कोपात्तु जायते वैरं
    वैरिणस्तु कुतो सुखम्।
    त्यजति कोपिनं सर्वः
    कोपः सर्वविनाशकः।।

  4. Joby Joseph says:

    യത്ര മേ കോപഭാവോfസ്തി
    തത്ര സ്നേഹോ വിനശ്യതി.
    കോപസ്തു സജ്ജനൈഃ ത്യാജ്യഃ
    കോപഃ സര്‍വവിനാശകഃ

  5. vijayan V Pattambi says:

    कोपस्तु नैव कर्तव्यो
    मित्रबन्धुकुलेषु नः।
    कोपात् सञ्जायते द्वेषः
    कोपः सर्वविनाशकः।।

  6. Prof. Madhavan Pillai says:

    ഒന്നാംസ്ഥാനം

    शमादिषट्कविध्वंसात्
    कोपो हरति वासनाः।
    कोपो निहन्ति संस्कारं
    कोपः सर्वविनाशकः।।

  7. विजयः। says:

    कोपो हि दुष्प्रवर्तीनां
    हेतुभूतो महान् सखा।
    यथा हि वायुना चाग्निः
    कोपः सर्वविनाशकः।।

  8. Dawn Jose says:

    മൂന്നാംസ്ഥാനം

    क्षमैव मानवानां हा
    बलिष्ठं परमायुधम्
    शरीरान्तः स्थितो वैरी
    कोपः सर्वविनाशकः।।

  9. Ramachandran N. K says:

    कोपेन वर्धते शत्रु-
    र्यशः कोपेन नश्यते।
    कोपेन क्षीयते धर्मः
    कोपः सर्वविनाशकः।।

  10. പ്രൊഫ. മാധവൻപിള്ള, തിരുവനന്തപുരം says:

    അലബ്ധ്വാ കാമിതം കോപഃ
    കോപഃ.സന്ത്രാസകാരണം
    സന്ത്രാസാത് വർധതേ കോപഃ
    കോപഃ സർവവിനാശകഃ

  11. Dr.Nidheesh Gopi says:

    को वा सृजति वैराग्यं
    को वा हन्ति मनोबलम्।
    को वा जीवहरो वैरी
    कोपः सर्वविनाशक:॥

Leave a Reply

Your email address will not be published. Required fields are marked *