Category Archives: News Updates

नवीनपरम्परावित्तकोशस्य आक्सिस् बेन्क् इत्यस्य ए.टि.एम् यन्त्रेषु संस्कृतभाषा अपि।

नवदिल्ली – स्वयंप्रेरितदायकयन्त्रस्य (ए.टि.एम्) उपयोगः अद्य सर्वसाधारणः भवति। धनस्य आवश्यकता यदा भवति तदा ए.टि.एम् समुपगम्य पत्रं सज्जीकृत्य स्वकीयायां भर्तिकायां यावद्धनमस्ति तावत् निबन्धनानुसारं स्वीकर्तुं शक्यते इति तत्र विशेषः। चोरभयं विना धनविनियोगः अनेन साध्यः भवति।

     अस्मिन् यन्त्रे एतावत्पर्यन्तं  भाषात्रयमेव उपयोक्तुं शक्यमासीत्। आङ्गलभाषा, राष्ट्रभाषा तथा प्रादेशिकभाषा च। अधुना आक्सिस् बेन्क् इति नवीनपरम्परावित्तकोशस्य ए.टि.एम् यन्त्रेषु संस्कृतभाषा अपि आयोजिता वर्तते। उपयोक्तारः भाषाचयनावसरेषु संस्कतभाषामपि चेतुं प्रभवन्ति। वित्तकोशस्य एषः निर्णयः संस्कृतप्रेमिभिः नितरां स्वीकृतः।

पुल्वामा स्थले सङ्घर्षः, एकः सैनिकः द्वौ अतङ्कवादिनौ च मारिताः।

पुल्वामा- जम्मु-काश्मीर् सुरक्षासेनया सह पुनरपि भीकरवादिनां सङ्घर्षः अजायत। सङ्घर्षे एकः सैनिकः मृतः, द्वौ भीकरौ च मारितौ। बहवः सैनिकाः कश्चन ग्रामीणश्च रुग्णाः अभवन्। द्वौ भीकरौ सजीवं गृहीतौ च।

     पुल्वामा जिल्लायां दलिपोर मेखलायां प्रातः सङ्घर्षः अजायत। अधुनापि द्वौ पक्षौ गोलिकाप्रहारे निरतौ स्तः। प्रदेशेस्मिन् आन्तरजालसेवा तात्कालिकेन स्थगिता वर्तते।

अद्य पूरमहोत्सवः। तृशूर् नगरं पूरलहर्यां निमग्नम्।

तृशूर्-  इतः परं ३० होराः अविरामं पूरप्रयाणाय भवन्ति। सोमवासरे प्रातरारभ्य कुजवासरे मध्याह्नं यावत् सर्वे पन्थाः विश्वस्य अपूर्वसौन्दर्यसंगमस्थलाः जायन्ते। रविवासरे पूरविलम्बरस्य अलङ्कारप्रदर्शनस्य च समये स्वयमानन्दनिर्वृतिम् अनुभवितुं जनसहस्राणि आगतानि। तेक्किन्काट् स्थले आरोग्यपरिशोधनानन्तरं करिवरान् पङ्क्तौ विन्यस्य प्रादर्शयत्। एतत् हस्तिप्रेमिणां आस्वाद्यकरमभवत्। रात्रौ दीपालङ्कारद्युतिना क्षेत्रगोपुराणि प्रदक्षिणपथं स्वप्ननगरीमकुर्वन्।

     मेषमासे पूर्वाषाढनक्षत्रे प्रसिद्धं तृशूर् पूरमाचरति। अष्टघटकदेशानां पुराघोषः पूरनगरम् आवेशोज्वलं कारयति। पारमेक्काव् देवस्थानं तथा तिरुवम्पाटिदेवस्थानं च पूरनगरे करिवरान् मुखामुखं विन्यस्य छत्रपरिवर्तनादीन् आचारान् निर्वक्ष्यतः। अन्ते पटह-स्फोटकादीनां ध्वनिना साकं पूराघोषस्य समापनं च भवति। विश्वप्रसिद्धमिमं पूराघोषं साक्षात्कर्तुं देशविदेशेभ्यः सहस्रपरिमिताः जनाः तृशूर्नगरं सम्प्राप्ताः सन्ति।

उपजीवनोपकरस्य ऋणशेषं मेय् १५ दिनाङ्कात् प्रभृति दास्यति।- वित्तमन्त्री।

तिरुवनन्तपुरम्- सर्वकारीणकर्मकरेभ्यः अध्यापकेभ्यश्च देयः उपजावनोपकर-ऋणशेषः धनरूपेणैव दीयते इति सर्वकारस्य वाग्दानं पालयति। आगामिनि १५ दिनाङ्कात् प्रभृति दिनत्रयेण वेतनवितरणक्रमेण ऋणशेषं धनरूपेणैव दास्यति। एतदर्थं ११०० कोटिरूप्यकाणि आवश्यकानि।

वृत्तिविरतानां क्षामाश्वास-ऋणशेषः धनरूपेणैव तेषां भर्तिकायां निक्षिप्तः। एतदर्थं ६०३ कोटिरूप्यकाणि व्ययीकृतानि।

२०१८ जनुवरि १ तः ऋणशेषं प्राप्तः २ शतमितं तथा जूलै तः ऋणशेषं प्राप्ताः ३ शतमितं च उपजीवनोपकरं एप्रिल् मासे वेतनेन सहैव अदात्। तयोः ऋणशेष एवाधुना धनरूपेणैव दीयते।

लोकसभानिर्वाचनस्य भूमिकायां विभवसमाहरणे केन्द्रसर्वकारेण कानिचन नियन्त्रणानि आनीतानि। अतः अस्य वितरणार्थं १५ दिनानि अतीतानि। अनेन ऋणशेष धनरूपेणैव दीयते इति सर्वकारस्य धनादेशनिर्देशः पालितः।

अध्यापकेन प्लस् टू परीक्षा लिखिता, अस्यां घटनायां निस्संगतया विद्यालयाधिकारिणः।

कोषिक्कोट् – मुक्कं नीलेश्वरं सर्वकारीय उच्चतरविद्यालये अध्यापकः छात्राणां कृते परीक्षामलिखत्। अस्यां घटनायां विद्यालयाधिकारिणः अध्यापकं कट्वालोचयन्। अस्मिन् विद्यालये अध्यापकः भवति निषाद् मुहम्मद्। स स्वमेधया एव एनां प्रवृत्तिं कृतवान् न तु परप्रेरणया इति विद्यालयाधिकारिण‌ः वदन्ति।

विद्यालये शतप्रतिशतं विजयं प्रतीक्ष्य अन्यैरध्यापकैः समालोच्य एव एतां प्रवृत्तिं स अकरोदिति पूर्वं आरोपणमासीत्। तदेव अधुना अन्यैरध्यापकैः निरस्तम्। सम्भवेन सम्बग्धौ द्वौ छात्रौ आर्थिकपरतया पश्चात्पङ्क्तौ भवतः।

परीक्षायाम् अतिरिक्त मुख्याधिकारी आसीत् निषाद् मुहम्मद्। स दशवर्षाणि यावत् अस्मिन्नेव विद्यालये कर्म करोति। सम्भवेस्मिन् रक्षिदलान्वेषणं प्रचलदस्ति। अन्वेषणस्य भागत्वेन त्रयः अध्यापकाः विद्यालयात् तात्कालिकतया निष्कासिताः।

उच्चतरमाध्यमिकपरीक्षाफलं प्रख्यापितम्, ८४.३३ प्रतिशतं विजयः।

तिरुवनन्तपुपम्- अस्य वर्षस्य उच्चतरमाध्यमिकपरीक्षाफलं घोषितम्। एच्.एस्.एस्, वी.एच्.एस्, एस्, ए.एच्.एस्.एस्. परीक्षाणां फलानि सममेव घोषितानि। उच्चतरमाध्यमिकस्तरे ८४.३३ प्रतिशतं छात्राः उपरिपठनाय अर्हाः अभवन्।

     स्कोल् केरला इति मुक्तविद्यालयसंस्थाद्वारा पञ्जीकृतेषु २५६१० छात्राः विजयिन‌ः अभवन्। तत्र ४३.४८ प्रतिशतमेव विजय‌ः।

     सर्वकारीय विद्यालयविभागे १५५४८७ छात्रेषु १२९११८ छात्राः, धनादत्तविद्यालयविभागे १८७२९२ छात्रेषु १६१७५१ छात्राः च विजयिन‌ः अभवन्। निजीयविद्यालयविभागे २६२३५ छात्रेषु २०२८९ छात्राः विजयिनः अभवन्। १२ सर्वकारीय विद्यालयाः २५ धनादत्तविद्यालयाः ३४ निजीयविद्यालयाश्च सम्पूर्णविजयमवापुः।

नाट्यसत्रम्। संस्कृतचलनचित्रशिल्पशाला ।

तृश्शूर्- संस्कृताध्यापकः परिस्थिति कार्यकर्ता च आसीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं लैव् सान्स्क्रिट् संस्थायाः नेतृत्वे संस्कृतचलनचित्रशिल्पशाला प्रचलिष्यति।मेय् नवम्यां तृश्शूर् साहित्याक्काटमी चङ्मबुषा बृहत्प्रकोष्ठे प्रातः सार्धनववादने शिल्पशाला आरप्स्यते।कथा पटकथा संभाषणं निदेशनं इत्यादि क्षेत्रेषु विद्वांसः कक्ष्यां नेष्यन्ति।कालटी संस्कृतविश्वविद्यालयस्य तिरूर् प्रादेशिक केन्द्रस्य तथा भारतमुद्रा संस्कृतपत्रिकायाः च साहाय्येन एषा शिल्पशाला भविष्यति। तिरूर् प्रादेशिक केन्द्रस्य साहित्यविभागाध्यक्षा डा. जयन्ती शिल्पशालायाः उद्घाटनं करिष्यति।चलनचित्र निदेशकः मोहरली पोयिलुङ्गल् इस्मयिल् मुख्यातिथिः भविष्यति।डा. महेष् बाबु एस् एन् शिल्पशालायाः नेतृत्वं करिष्यति। उच्चतर माध्यमिक छात्राणां विशेष गणना भविष्यति।

एस्.एस्.एल्.सी. परीक्षाफलं प्रकाशितम्, ९८.११ शतमितं विजयः।

तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी टि.एच्.एल्.सी. परीक्षाफलं प्रख्यापितम्। एस्.एस्.एल्.सी. परीक्षायां ९८.११ प्रतिशतं छात्राः उपरिपठनाय योग्याः अभवन्। ३७३४४ छात्राः सर्वेषु विषयेषु ए प्लस् श्रेणीं प्राप्ताः।
विजयशतमाने पत्तनंतिट्टा जिल्ला अग्रे सरति। तत्र परीक्षां लिखितेषु ९९.३३ शतमितं छात्राः विजयिनः अभवन्। वयनाट् जिल्ला विजयशतमाने पश्चात्तिष्ठति। तत्र ८३.२२ प्रतिशतं छात्राः एव विजयं प्राप्ताः। शिक्षा मण्डलेषु कुट्टनाट् शिक्षामण्डलम् अग्रे तिष्ठति।
मलप्पुरं जिल्लायां सर्वेषु विषयेषु ए प्लस् श्रेणीं लब्धाः छात्राः अधिकाः सन्ति।तत्र २९४३ छात्राः एवं सन्ति। राज्ये ५९९ सर्वकारीणविद्यालयाः ७१३ धनादत्त विद्यालयाः तथा ३९१ निजीयविद्यालयाश्च १०० प्रतिशतं विजयं प्राप्ताः।

एस्.एस्.एल्.सी. परीक्षाफलं श्वः प्रकाशयिष्यति।

तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी. परीक्षाफलं श्वः प्रकाशयिष्यति। टी.एच्.एस्.एल्.सी.,ए.एच्.एस्.एल्.सी. परीक्षयोः फलप्रख्यापनमपि अनेन सहैव सम्पत्स्यते। ४३५१४२ छात्राः अस्मिन् वर्षे परीक्षामलिखन्। मध्याह्ने द्विवादने शिक्षामन्त्री रवीन्द्रनाथवर्यः फलप्रख्यापनं विधास्यति।

     एप्रिल् पञ्चमे दिने एव मूल्यनिर्णयं समारब्धम्। ५४ मूल्यनिर्णयकेन्द्रेषु घट्टत्रयोण मूल्यनिर्णयं प्रचलति स्म। एप्रल् २९ पर्यन्तं मूल्यनिर्णयमभवत्। पी.आर्.डी. लैव, कैट् संस्थायाः सफलं २०१९ इत्यादिषु मोबैल् आप् विद्यासु  तथा शिक्षाविभागस्य सर्वेषु जालपुटेषु च परीक्षाफलमुपलभ्यते।

S S L C RESULT ……..click here

आगोलभीकराणां पट्टिकायां मसूद् असर्, अमेरिकायाः नयतन्त्रविजयः इति मैक् पाम्पियो।

वाषिङ्टऩ्- मसूद् असर् इति भीकरः आगोलभीकरत्वेन घोषितः इत्येतत् अमेरिकायाः नयतन्त्रविजय एवेति अमेरिका राज्यसचिवः मैक् पोम्पियो वर्यः अवदत्। मसूद् असरः भीकरपट्टिकायां अन्तर्भावनीयः इति प्रमेयः चीनाराष्ट्रेण एतावत्पर्यन्तं नानुकूलितः आसीत्। आधिकारिकप्रमाणान् परीक्ष्य बोध्यमभवदित्यतःइतःपरं प्रत्याक्षेपो न भविता इति चीनराष्ट्रेण विज्ञप्तम्। अतः एव अधुना आगोलभीकरघोषणा जाता।
जैय्षे मुहम्मद् इति भीकरसंघस्य नेता मसूद् असर् विषये अनुयोगं कृतेभ्यः सर्वेभ्यो अभिनन्दनानी व्याहृत्य मैक् पोम्पियो वर्यः इदमप्यवदत् यत् चिरकालं यावत् प्रतिपाल्यमानः अयं विजयः अमेरिकानयतन्त्रस्य विजय एवेति। अन्ताराष्ट्रसमाजस्य विजयः तद्वत् पश्चिमेष्यायां शान्तेः पदविन्यासश्च इत्यपि स ट्विट्टर् मध्ये सूचयामास।