चन्द्रयान्-२ चन्द्रस्य अतिनिकटे वर्तते, बृहत्गर्तानां चित्राणि प्रैषयत्। साभिमानम् ऐ.एस्.आर्.ओ. संस्था।

श्रीहरिक्कोट्टा- चन्द्रस्थानि अधिकानि चित्राणि चन्द्रयान्-२ बहिरानयत्। पेटकस्था अत्याधुनिका छायाग्राहिका भवति द्वितीयं टरैन् माप्पिंग् छायाग्राहिका। तस्याः साहाय्येन गृहीतानि चित्राणि एव अधुना बहिरानीतानि।

चन्द्रोपरितले अवतरणस्य सिद्धतायै चन्द्रयान्-२ पेटकस्थानाम् उपकरणानां प्रवर्तनक्षमता एे.एस्.आर्.ओ. संस्थया परीक्ष्यमाणा वर्तते। तदर्थमेव चन्द्रोपरितलस्थानि अधिकानि चित्राणि ग्रहीतुम् उद्यते। उत्तरध्रुवस्य चित्राण्यपि अलभत। गतदिने चन्द्रोपरितलस्य ४३६५ कि.मी. दूरादेव छायाग्राहिका प्रवर्तनक्षमा जाता।

Leave a Reply

Your email address will not be published. Required fields are marked *