Category Archives: News Updates

फोनी चक्रवातः ओडीषा तीरं प्रस्थितः, अतितीव्रचक्रवातरूपेण परिणामः स्यात्।

तिरुवनन्तपुरम्- फोनी चक्रवातः ओडीषा तीरं प्रति वाति इति वातावरणविभागस्य विज्ञप्तिः। अतितीव्रचक्रवातरूपेण परिणमति चेदपि स्थलदेशं बाधते वा न वा इति अधुना न प्रवक्ति।
सोमवासरे सायं काले चेन्नै तीरात् ८१० की.मी. दूरे एव फोनी संस्थिता। मनाक् शर्तिक्षये अपि कुजवासरे पुनः तीव्रतां प्राप्स्यति इति वातावरणविभागः प्रवक्ति। वुधवासरे गतिपरिवर्तनेन ओडीषा तीरं प्राप्स्यति, गुरुवासरे तत्र अतितीव्ररूपेण स्थास्यति।

केरलेषु अस्य तीव्रता न स्यादिति सूचना। तथापि केषुचित् मण्डलेषु शक्तः वातः वृष्टिश्च भविष्यतीति जाग्रता निर्देशः अस्ति।

समग्रशिक्षा केरलम् अस्मिन् वर्षे १४०० कोटि रूप्यकाणां वार्षिकपरियोजना समार्पयत्।

तिरुवनन्तपुरम्- समग्रशिक्षा केरलम् इत्यभियानं आगामिनि अध्ययनवर्षे १४०० कोटि रूप्यकाणां वार्षिकपरियोजना समर्पयितुमे उद्यते। सर्वशिक्षा अभियान् तथा राष्ट्रिय माध्यमिक शिक्षा अभियान् च संयोज्य समग्रशिक्षा केरलम् इति नूतनम् अभियानं रूपवत्कृतमासीत्।

     पाठपुस्तकानि गणवस्त्राणि मध्याह्नभोजनं अध्यापकप्रशिक्षणं  शास्त्रविषयाणां समाजशास्त्रविषयाणां भाषाविषयाणां च अध्ययने विशेषश्रद्धादानाम् इत्येतेषां कृते एव धनविनियोगः स्यात्। गतवर्षे ७३९ कोटि रूप्यकाणि आर्.एं.एस्.ए तथा एस्.एस्. ए च व्ययीकुर्वाते स्म।

एस्.एस्. एल्.सी. परीक्षाफलं मेय् प्रथमे वारे।

तिरुवनन्तपुरम्- मार्च् मासे प्रचलितायाः एस्.एस्.एल्.सी. परीक्षायाः मूल्यनिर्णयं समाप्तप्रायं भवति। फलप्रख्यापनं मेय् मासस्य अष्टमे नवमे व तिथौ भविता। सममेव उच्चतरपरीक्षायाः फलप्रख्यापनमपि स्यात्। इदं प्रायः मेय् नवमे तिथौ भविता। अस्याः परीक्षायाः मूल्यनिर्णयं एप्रिल् ३० दिनाङ्कावधि समाप्तिमेष्यति।

     परीक्षाप्रचालनं मूल्यनिर्णयं च दोषरहितया रीत्या सम्पन्नम्। फलप्रख्यापनमपि अनवद्यरूपेण भविष्यतीति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथलर्यः न्यगादीत्। अस्मिन् वर्षे प्रायः सार्धचतुर्लक्षं छात्राः परीक्षामलिखन्। निजीयरूपेण द्विसहस्रं छात्राः अपि परीक्षां लिखितवन्तः। प्लस् टु परीक्षार्थं सार्धत्रिलक्षं छात्राः पञ्जीकृतवन्तः आसन्।

केरलेषु सम्मतिदानं ७७.६८ प्रतिशतम्, गतेषु त्रिषु शतकेषु उन्नतं मतदानमानम्।

तिरुवनन्तपुरम्- सप्तदशतमे लोकसभानिर्वाचने प्रचारणरंगे इव मतदानेपि अत्युत्साहमपश्यत्। राज्ये अत्युन्नतं मतदानमानं सूचितम्। ७७.६८ प्रतिशतं सम्मतिदायकाः स्वकीयं मतदानाधिकारं उपायुञ्जत। २०१४ तमे वर्षे ७४-०२ आसीत् मतदानमानम्।
प्रातः सप्तवादने एव मतदानमारब्धम्। अनवरतं अनुवर्तमाना मतदानप्रक्रिया केषुचित् स्थलेषु अर्धरात्रं यावत् व्याप्ता अभवत्। अत एव यथार्थं मतदानमानम् आगामिनि दिने एव व्यक्तं भवति।
अतिशक्ता त्रिकोणप्रतियोगिता यत्र यत्र संजाता तत्र तत्र मतदानमानं अधिकं सूचितम्। तिरुवनन्तपुरं पत्तनंतिट्टा तृशूर् कण्णूर् वयनाट् मण्डलेषु मतदानमानं क्रमाधिकं वर्धितमपश्यत्। कण्णूर् मण्डलं मतदानमाने अग्रिमस्थाने अस्ति। काण्ग्रेस् दलाध्यक्षस्य राहुल् गान्धिनः मत्सरेण विख्याते वयनाट् मण्डले ८०.९ शतमितं मतदानं सूचितम्। एतत् सार्वकालिकोन्नतं वर्तते।

लोकसभानिर्वाचनम्,-केरलेषु श्वः मतदानम्, सशब्द-ससंघप्रचारणं समाप्तम्, अद्य निश्शब्दप्रचारणम्।

तिरुवनन्तपुरम्- एकमासावधिकं प्रचारणं समाप्य केरलीयाः श्वः मतदानकेन्द्रं प्रस्थास्यन्ते। श्वः प्रातः सप्तवादनादारभ्य सायं षड्वादनपर्यन्तं मतदानं भविष्यति। मेय् २३ दिनाङ्के एव फलप्रख्यापनं निश्चितम्। केरले २० लोकसभमण्डलेषु आहत्य २२७ स्थानाशिनः सन्ति।

     अद्य स्थानाशिनां निश्शब्दप्रचारणं भविष्यति। निर्वाचनकर्मणि नियुक्ताः कर्मकराः अद्य प्रात‌ः मतदानसामग्रीस्वीकरणार्थं तत्तत् वितरणकेन्द्रं प्राप्स्यन्ति। केन्द्रसेनाविभागः, केरलरक्षिदलं चाहत्य ६०००० सेनापुरुषाः सुरक्षायै नियुक्ताः। २६१००००० सम्मतिदायकाः सन्ति केरले। तेषां कृते २४९७० मतदानकेन्द्राणि सज्जीकृतानि।

एन्.सी.ई.आर्.टी. उच्चतरविद्यालयीयपाठ्यपुस्तकानि प्रादेशिकभाषायामपि लभेरन्।

कोच्ची- आगामिनः अध्ययनवर्षादारभ्य शास्त्रविषयाण्यभिव्याप्य सर्वाणि उच्चतरस्तरीयपाठ्यपुस्तकानि मलयालं तमिल् कन्नटभाषास्वपि लब्धुं सर्वाणि क्रमीकरणानि कृतानि। एतेषां पुस्तकानां परिभाषा सम्पूर्णा अभवत्। ततः मुद्रणं कृत्वा छात्रेभ्यो दातुं शक्यते। पञ्चाशदधिकानि विषयाणि उच्चतरस्तरे अधुना पाठयन्ति।
नीट् इति योग्यतापरीक्षां प्रादेशिकभाषायामपि लेखितुं केन्द्रसर्वकारेण अनुमतिः दत्ता आसीत्। तदनुसारमेव केरले अपि पाठ्यपुस्तकानि भाषान्तरीकृत्य छात्रेभ्यो वितरन्ति। अधुना उच्चतरस्तरे आङ्गलभाषा एव पठनमाध्यमं भवति। मातृभाषा एव पठनमाध्यमं भवेत् इति शिक्षाविशारदामभिप्रायः बहुकालादारभ्य अत्र चर्चाविषयः भवति।

केरलेषु शनिवासरं यावत् वृष्टिः अनुवर्तिष्यते। त्रिषु मण्डलेषु उष्णं स्यात्।

तिरुवनन्तपुरम्- केरलेषु शनिवासरं यावत् शक्ता वृष्टिः भविष्यतीति वातावरणनिरीक्षणकेन्द्रस्य सूचना। अनेन सह घोरः वातः विद्युद्विभ्रमश्च भविता।

केषुचित् स्थलेषु प्रतिहोरं ४०-५० की.मी. वेगयुक्तस्य वातस्य साध्यता अस्तीति सूचना। परं त्रिषु मण्डलेषु उष्णमधिकं स्यादिति वातावरणनिरीक्षणकेन्द्रं प्रवक्ति। तिरुवनन्तपुरं, आलप्पुषा, पालक्काट् जिल्लासु तापमानं द्वित्राः डिग्री परिमितम् अधिकं स्यादिति च सूचना।

बालवाचकेभ्यो वाचनोत्सवस्य बृहल्लोकम् उद्घाटितम्।

षार्जा- विज्ञानस्य भावनायाः सृजनात्मकतायाश्च वर्णलोकम् उद्घाट्य षार्जा प्रदर्शनकेन्द्रे बालकानां वाचनोत्सवस्य शुभारम्भः। परमोन्नतसमित्यंगं तथा षार्जा भरणाधिपश्च सुल्तान् अल् मुहमम्मद् अल् खासिमि एकदशतमं वातनोत्सवं समुदघाटयत्।
एकादशदिनात्मके वाचनोतंसवे विनोदं तथा विज्ञानं च संक्रम्यमाणा‌ विविधाः कार्यक्रमाः प्रचलिष्यन्ति। २५०० अधिकाः साहित्य-सांस्कृतिककार्यक्रमाः आयोज्यन्ते। १८ राष्ट्रेभ्यः १६८ प्रसाधकाः समारोहे भागं गृहीष्यन्ति। ५५ राष्ट्रेभ्यः कलाकाराणां ३२० चित्राणि अत्र प्रदर्शितानि।

पारीस् नगरस्थे नोत्रदां क्रैस्तवदेवालये महती अग्निबाधा।

पारीस्- द्वादशशतके निर्मिते पारीसस्थे प्रशस्ते नोत्रदां कत्तीड्रल् देवालये महती अग्निबाधा सञ्जाता। अनेन देवालयस्य प्रधानगोपुरं छदश्च पूर्णतया विनष्टमभवत्। परं प्रधानमन्दिरं प्रशस्तं मणिगोपुरद्वयं च सुरक्षितम् इति देवालयाधिकारिणः व्यजिज्ञपन्।

     देवालये नवीकरणप्रवर्तनानि प्रचलन्ति आसन्। तदन्तरे एव अग्निबाधा सञ्जाता। होरापर्यन्तेन कठिनप्रयत्नेन अग्निः नियन्त्रणविधेयो/भवत्। देवालयस्थानि अमूल्यवस्तूनि सुरक्षितानि एवेति अधिकारिभिः सूचितम्।

     फ्रञ्च् गोथिक् निर्माणशैल्याः महत्तमम् उदाहरणं भवति नोत्रदां देवालयः। ११६३ तमे वर्षे लूयीस् सप्तमः अस्य निर्माणप्रवर्तनं प्रारभत। १२६० तमे वर्षे प्रवर्तनं पूर्णमभवत्। १८३१ तमे वर्षे विक्टर् ह्यूगो वर्यस्य आख्यायिकायां परामृष्टो अयं देवालयः तदा प्रभृति विश्वे सर्वत्र प्रसिद्धो/भवत्।

केरलीयाः अद्य विषुवमहोत्सवम् आचरन्ति।

तिरुवनन्तपुरम्- केरलीयानां कार्षिकोत्सवः विषुवम् अद्य आचर्यते। मेषसंक्रान्तिदिने एव विषुमहोत्सवः आयाति। वर्षे द्विवारं विषुवमायाति। तुलासंक्रमदिवसे तथा मेषसंक्रमदिवसे च। दिनरात्रयोः समानवेला एव विषुवस्य विशेषः। अतः दक्षिणायनकाले तथा उत्तरायणकाले च पृथक् विषुवमायाति।

     कार्षिकसमृद्धेः उत्सव एव विषुमहोत्सवः। प्रायः सर्वेष्वपि राज्येषु समानकाले एतादृशः उत्सवः आयाति। असमराज्ये बिहु नाम्ना एष पर्वः आचर्यते। नववत्सरारम्भरूपेणापि केषुचित् राज्येषु विषुवमाचर्यते। दिनरात्रयोः समानदैर्घ्यम् अधुना एतस्मिन् तिथौ नायाति।चैत्रमासस्य प्रथमे दिने तथा कार्तिकमासस्य प्रथमे दिने च समदिनरात्रम् आयाति। अस्माकं पञ्चाङ्गस्य नवीकरणं यावदायाति तावत्पर्यन्तम् एष एव कालः भविष्यति।

     विषुमहोत्सवे प्रातरारभ्य केरलीयाः सज्जा भवन्ति। प्रातः गृहनाथया सज्जीकृतं दिव्यदर्शनमनुभूय एव दिनारम्भः भवति। गृहनाथः सर्वेभ्यो धनराशिं ददाति विषुक्कैनीट्टम् इति अस्य दानस्य नाम। पुनः सग्धिः तथा अन्ये कार्यक्रमाश्च भवन्ति। स्वैः रोपितानां कार्षिकविभवानां फलस्वीकारः एतस्मिन् काले भवति इत्यतः अयमुत्सव‌ केरलीयानां सास्कृतिकपैतृकम् उद्घोषयति।

 सर्वेषां नववाणीसंधस्य विषुवाशंसा‌।