आमसोण् वने सम्पूर्णे दग्धे किं भविष्यति? फलं भीतिजनकं स्यात्।

विश्वे बृहत्तमेषु वृष्टिवनेषु अन्यतमं आमसोण् वनं दावाग्नौ दह्यते। ब्रसील् भरणाधिकारिणः भूखननसंधस्य च समया एव वह्नेः अनिर्वापनस्य मुख्यो हेतुरिति लोकराष्ट्राणाम् आवेदनस्य फलत्वेन अधुना ब्रसील् स्वकीयं सैन्यम् अग्निनिर्वापनाय प्रैषयत्।

वृक्षकृन्दनेन वनभूमिः कृषिभूमिरूपेण परिवर्तयितुं ब्रसील् सर्वकारस्य उद्यमः विश्वं महत्याम् विपदि पातयति। आमसेण् वनं विश्वस्य श्वासकोशं भवति। अस्य दहने गुरुतरा अवस्था सञ्जायते। विश्वे आवश्यकस्य प्राणवायोः २० प्रतिशतम् उत्पादनम् आमसोण् वने एव सम्भवति। अपि च विश्वस्य बृहत्तरं जैववैविध्यरूपम् इदं वनं ३० प्रतिशतं प्राणिनाम् आवासव्यवस्थापि भवति।

मृत्युकारणानां बहूनामामयानाम् औषधसञ्चयोपि भवति दक्षिणामेरिका भूखण्डस्थं आमसोण् वनम्। अस्य नाशः विश्वस्य नाशकारणं भवेत् इति शास्त्रलोकं सूचनां ददाति। दक्षिणामेरिकायाः ४० प्रतिशतं विस्तृतौ स्थितस्यास्य वनस्य नाशः वातावरणव्यतियानस्यापि कारणं स्यात्।

Leave a Reply

Your email address will not be published. Required fields are marked *