Category Archives: News Updates

निदाघविरामानन्तरं राज्यस्थाः विद्यालयाः श्वः प्रवर्तनसज्जाः भवन्ति।

 तिरुवनन्तपुरम्- द्विमासावधिकस्य विरामस्य पश्चात् राज्यस्थाः विद्यालयाः श्वः प्रवर्तनसज्जाः भवन्ति। प्रथमतः द्वादशपर्यन्तं वर्गाः एकस्मिन्नेव दिवसे समारभ्यन्ते इति विशेषः अस्मिन् वर्षे अस्ति।

     37 लक्षं छात्राः श्वः विद्यालयं प्रविशन्ति। सर्वकारीय-धनादत्त-निजीयविद्यालयेषु प्रथमकक्ष्यायां 360000 छात्राःअस्मिन् वर्षे प्रविष्टाः। प्रथमतः द्वादशपर्यन्तं वर्गेषु छात्राः एकस्मिन्नेव दिने विद्यालयं प्रविशति इत्यतः शिक्षाविभागः विपुलं सज्जीकरणं समायोजयत्। राज्यस्थेषु 1500 विद्यालयेषु आधारसुविधाविकासः सर्वकारेण आयोजितः।

     अद्य परिस्थितिदिनमस्ति। विद्यालयानां विराम इत्यतः विद्यालयेषु परिस्थितिदिनाचरणं श्वः भविष्यति। वृक्षरोपणादयः बहवः कार्यक्रमाः परिस्थितिदिनस्य भागत्वेन विद्यालयेषु आयोज्यन्ते।

केरले पुनरपि निपा विषाणुसन्देहः, चिकित्सायां प्रविष्टस्य यूनः रक्तबिन्दूपरिशोधनफलम् अद्य लभेत।

कोच्ची- निपा विषाणुं सन्दिह्य चिकित्सार्थं प्रविष्टस्य यूनः रक्तबिन्दून् परीक्ष्य फलम् अद्य लभेत। पूणै विषाणुपठनसंस्थायामेव परिशोधनार्थं प्रेषितः। यदि निपा स्थिरीक्रियते तर्हि प्रतिरोधप्रवर्तनानि ऊर्जितरूपेण आयोजयिष्यति।

     परिशोधनफलं यत्किमपि भवतु प्रतिरोधप्रवर्तनानि समग्रतया आयोजनीयानि इति स्वास्थ्यमन्त्री कर्मकरेभ्यो निर्देशमदात्। रोगग्रस्तेन सह सम्पर्के स्थितान् ८६ जनान् अनुस्यूतम् निरीक्षते। तदर्थं सज्जीकरणानि सम्पूर्णानि इति कलमश्शेरि वैद्यकीयकलालये अवलोकनाधिवेशनानन्तरं मन्त्री न्यगादीत्। एतदर्थं कलालये/स्मिन् नियन्त्रणकेन्द्रं प्रवर्तनमारब्धम्। दूरवाणीक्रमाङ्कः १०७७, १०५६.

इरान् राष्ट्रेण सह निरुपाधिकचर्चायै सन्नद्धः – पोम्पियो।

स्विट्सर्लन्ट्-  उपाधिं विना इरानेन सह चर्चायै अमेरिका राष्ट्रं सन्नद्धमिति अमेरिका-राज्यसचिवः मैक् पोम्पियो वर्यः अवदत्। इरानं विरुद्ध्य सम्मर्दकार्यक्रमाः अनुवर्तिष्यन्ते इत्यपि स अवादीत्।

     स्विस् विदेशकार्यमन्त्रिणा इग्नासियो कासिस् वर्येण सह चर्चायै एव पोम्पियो स्विट्सर्लन्ट् देशं प्राप्तः। इरान् सम्बन्धी अमेरिकानैतिकता स्विट्सर्लन्टेन प्रतिनिधीक्रियते। इरानेन सह यु.एस्. राष्ट्रस्य वर्षान् यावत् नयतन्त्रबन्धः नास्ति। अतः उपाधिं विना चर्चां कर्तु् सन्नद्ध इति कासिसेन सह पत्रकारमेलने पोम्पियो अवदत्।

     एतस्मिन्नन्तरे  आरबसागरे वर्तमानाः अमेरिकायाः नाविकपोताः इरानस्य प्रक्षेपास्त्रपरिधौ वर्तते, यदि सङ्घर्षः वर्तेत तर्हि तैलस्य मूल्यं प्रतिबारल् शतडोलर् अतिक्राम्येत इति इरानस्य परमोन्नतनेतुः आयत्तुल्ला खोमेनी वर्यस्य सैनिकोपदेष्टा यह्या रहीं सफावी सूचनामदात्।

केन्द्रसर्वकारेण नूतनः शिक्षानयः रूपवत्कृतः।

नवदिल्ली- राष्ट्रे विद्यालयीयशिक्षायां घटनापरं परिवर्तनं सूचयित्वा नूतनविद्याभ्यासनयस्य सङ्कल्पः रूपवत्कृतः। अधुना अनुवर्तमानः १०+२ इति रीतिः ५+ ३+ ३ +४ परिवर्तिष्यते। ऐ.एस्.आर्.ओ. संस्थायाः भूतपूर्वाध्यक्षस्य कस्तूरि रंगन् वर्यस्य नेतृत्वे आयोजिता समितिरेव नूतनः शिक्षानयः कट्वालोचितः।

     कोत्तारी आयोगस्य सूचनानुसारं १९६८ तमे वर्षे १०+२ इति रीतिः आविष्कृता। प्रथमतः द्वादशपर्यन्तं वर्गान् विविधघट्टरूपेण सङ्कल्प्यैव एषा रीतिः आविष्कृता। १-५ प्राथमिकः, ६-८ उन्नतप्राथमिकः, ९-१० माध्यमिकः, ११-१२ उच्चतरमाध्यमिकः इत्येवं रूपेणास्ति अधुनातनः सङ्कल्पः।

     नूतने नये उच्चमाध्यमिकः इति स्तरः न परिगण्यते। ३तः १८ वयःपर्यन्तं छात्राणां प्रगतेः चत्वारः घट्टः सङ्कल्पितः। तदनुसारं पाठ्यपद्धतिरपि सूचिता। वयसां क्रमः एवम्- ३-८, ८-११, ११-१४,  १४-१८इति। अनेन प्राक्-प्राथमिकशिक्षा अपि विद्यालयीयशिक्षायाः भागः भविष्यति।

     ३-८ वयस्कानां कृते प्राक्-प्राथमिकः प्रथमद्वितीयवर्गौ च। एषः प्रथमघट्टः। द्वितीयघट्टे ३,४,५ वर्गाः अन्तर्भवति। एषः पश्चात् प्राथमिकः(Later Primary) इत्युच्यते। ६,७,८ वर्गाः तृतीयघट्टः। एषः उच्चप्राथमिकः(Higher Primary)  इत्युच्यते। ९,१०,११,१२ वर्गान् अन्तर्भाव्य चतुर्थः घट्टः। अयं माध्यमिकः(Secondary) इत्युच्यते।

     माध्यमिकस्तरान् सेमस्टर् रूपेण विभक्तुमपि निर्देशाः सन्ति। प्रतिसेमस्टर् पञ्च वा षट् वा विषयान् चेतुमवकाशः अस्ति। केचन अवश्यविषयाः केचन च ऐच्छिकविषयाः भविष्यन्ति। सर्वेषु वर्गेषु छात्राणाम् इच्छानुसारं संस्कृतं पठितुम् अवसरः अस्ति।

     २०१७ तमे वर्षे एव कस्तूरिरंगन् वर्यस्य नेतृत्वे आयोगः नियुक्तः।

द्वितीयः नरेन्द्रमोदीसर्वकारः अद्य अधिकारं गृहीष्यति।

नवदिल्ली – नरेन्द्रमोदीवर्यस्य नेतृत्वे द्वितीयं मन्त्रिमणडलम् अद्य सायं सप्तवादने शपथं गृहीत्वा अथिकारम् आवहति। सायं सप्तवादने दिल्ल्यां राष्ट्रपतिभवने एव समारोहः।

     दिल्ल्यां भ.ज.पा दलस्य राष्ट्रियाध्यक्षः अमित् षा वर्येण सह नियुक्तप्रधानमन्त्री नरेन्द्रमोदी चर्चामायोजयत्। बृहती चर्चा समापन्ना। चर्चायाः अनन्तरं मन्त्रिणां पट्टिका समायोज्ता। राजनाथ सिंह्, स्मृति इरानी, निर्मला सीतारामन्, प्रकाश् जावदेकर्, रविशङ्कर् प्रसाद्, नरेन्द्रसिंह् तोमार्, अजुन् मेखवाल् इत्येते अस्मिन् मन्त्रिमण्डले अपि  अनुवर्तेत। एते मोदिना सहैव शपथं गृहीष्यन्ति।

     राष्ट्रपतिभवने इतःपर्यन्तमायोजितेषु शपथसमारोहेषु बृहत्तमं भविष्यत्ययं समारोहः। समारोहे 6500 अधिकाः जनाः भागं भजिष्यन्ते। धनमन्त्री अरुण् जेय्टिलीवर्यः स्वास्थ्यहेतोः मन्त्रिमण्डले न भविष्यति। एतत् संसूच्य स प्रधानमन्त्रिणे लेखं प्रैषयत्। मोदीवर्यः ह्यस्तने रात्रौ जेय्टिलीवर्येण साक्षात्कारमकरोत्। सुषमा स्वराज्वर्या अपि एतेनैव कारणेन मन्त्रिमण्डले न भविता। सख्यदलानां प्रतिनिधयः अपि अद्यैव शपथं स्वीकरिष्यन्ति।

महात्मागान्धी सर्वकलाशालायाः कुलपतिपदे डो. साबु तोमस् वर्यः नियुक्तः।

कोट्टयम्- महात्मागान्धी सर्वकलाशालायाः कुलपतिपदे  राज्यपालः तत्रत्योपकुलपतिं डो. साबू तोमस् वर्यं न्ययुङ्क्त। चतुर्वर्षपरिमितोयं नियोगः। साबू तोमस् वर्यः तत्रैव उपकुलपतेः कर्म निर्वहन् सः डो.बाबू सेबास्ट्यन् वर्यस्य विरामानन्तरं कुलपतेः अतिरिक्तपदवीं निरूढः आसीत्।

     गोरख्पूर् ऐ.ऐ.टी.तः विद्यावारिधिबिरुदं सम्पाद्य अयं १९८७ तमे वर्षे सर्वकलाशालायाम् अध्यापको अभवत्। पोलिमर् केमिस्ट्री विषये शास्त्रज्ञः अयं राष्ट्रे अस्मिन् विषये पञ्चमः पण्डितः अस्ति। अपि च कोच्ची शास्त्र-साङ्केतिक सर्वकलाशालातः अयं तान्त्रिकबिरुदमपि सम्पादितवान्। बहवः ग्रन्थाः अपि अयं व्यरचयत्।

लोकराष्ट्राणां मध्ये भारतस्य विनष्टं स्थानम् आगामिनी पञ्चवर्षाभ्यन्तरे प्रत्यानेष्यति – प्रधानमन्त्री नरेन्द्रमोदी।

अहम्मदाबाद् – लोकराष्ट्राणां मध्ये विनष्टं भारतस्य उन्नतं स्थानम् आगामिनि पञ्चवर्षाभ्यन्तरे प्रत्यानेष्यतीति प्रधानमन्त्री नरेन्द्रमोदीवर्यः अवदत्। लोकसभानिर्वाचनानन्तरम् आयोजिते सार्वजनीनाधिवेशने भाषमाणः आसीत् सः। आधुनिकावस्था १९४२-४४ कालघट्टमनुस्मारयति। कार्याणि बहूनि कर्तव्यानि सन्ति।

सूरत् नगरे सञ्जातायाः अग्निबाधायाः पश्चात्तले अतिललितरूपेणैव अधिवेशनम् आयोदितम्। अग्निबाधायां मृतेभ्यो २२ छात्रेभ्यो स श्रद्धाञ्जलिं समार्पयत्।

सूरत्त् नगरे अग्निबाधा – अष्टादशजनाः मृताः।

सूरत्त् – गुजरातराज्यस्य सूरत्त् नगरे एकस्मिन् पाठ्यपरिशीलनकेन्द्रे तीव्रतरा अग्निबाधा प्रचलति। इतःपर्यन्तम् अष्टादशजनाः मृताः। अद्य सायं प्रवर्तितायाम् अग्निबाधायां सर्वे स्तब्धाः। पाठ्यपरिशीलनाय आगताः बालिकाबालकाः एव अग्निबाधया बाधिताः । आवाससौधस्य तृतीयाट्टात् छात्राणां बहिःपतननदृश्यानि माध्यमेषु प्रचलन्ति। मृतानां संख्या इतोपरि भविष्यतीति शङ्का अपि वर्तते।

निर्वाचनं समाप्तम्, तैलेन्धनानां मूल्यं वर्धते।

तिरुवनन्तपुरम्-  लोकसभानिर्वाचनस्य अन्तिमघट्टमतदानं समाप्तं, अन्येद्युः शिलातैलानां मूल्ये महद् वर्धनं सञ्जातम्। ह्यस्तने पेट्रोल्, डीजल् इन्धनानां मूल्यं यथाक्रमं  प्रतिलिट्टर् नवपैसा षोडशपैसा च वर्धिता।

     कोच्चीनगरे पेट्रोल् मूल्यं 73.3 रूप्यकाणि डीजल् मूल्यं 69.67 रूप्यकाणि च वर्तते अद्य। पूर्वं पञ्च राज्यानां विधानसभायाः कृते निर्वाचनावसरे तथा कर्णाटकविधानसभानिर्वाचनावसरे च इन्धनानां मूल्ये प्रतिदिनवर्धनं नासीत्। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य मूल्यवर्धनमेव अत्र कारणत्वेन वदति। क्रूडोयिल् मूल्यम् अधुना प्रतिबारल् 72.23 डोलर् मितं भवति।

लोकसभानिर्वाचनम् अद्य समाप्तिमेति। अद्य प्रातरारभ्य मतदानार्थं महान् सम्मर्दः।

नवदिल्ली- सप्तदशतमायै लोकसभायै निर्वाचनम् अद्य समाप्तिमेति। तदर्थं मतदानं समारब्धम्। सप्त राज्यानि एकं केन्द्रप्रशासनप्रदेशश्चान्तर्भूय ५९ मण्डलेषु २०१९ लोकसभानिर्वाचनस्य अन्तिमघट्टे अद्य मतदानं भविष्यति। उत्तरप्रदेशे १३, पञ्चाबे १३, पश्चिमवंगे ९, बीहारे ८, झार्घण्डे ३, हिमाचलप्रदेशे ४ तथा चण्डीगडे च अद्य मददानं भवति।

     प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रतियोगितास्थले वाराणस्यां प्रथमहोरायां मतदानार्थं महान् सम्मर्दः अनुभूतः।

     दशकोटिमिताः जनाः ९१२ स्थानाशिनां भविष्यनिर्णेतारः भवन्ति अन्तिमे अस्मिन् घट्टे। अद्य सायं एक्सिट् पोल् फलं प्रकाशयिष्यति। मेय् २३ तमे दिनाङ्के एव फलप्रख्यापनं भवति।