चन्द्रयान्-२ पेटकेन गृहीतं चन्द्रस्य चित्रं बहिरानीतम्।

श्रीहरिक्कोट्टा- चन्द्रमुपगम्यमानेन चन्द्रयान्-२ पेटकेन गृहीतं चन्द्रस्य प्रथमं चित्रं ऐ.एस्.आर्.ओ. संस्था बहिरानयत्। चन्द्रोपरितलात् २६५० किलोमीट्टर् दूरादेव चन्द्रयान्-२ एतच्चित्रमग्रहीत्। अप्पोलो गर्तं मेर् ओरियन्टल् च चित्रे द्रष्टुं शक्यते।

चन्द्रयान्-२ भूमेः भ्रमणपथात् आगस्त २० दिनाङ्के चन्द्रस्य परिथिं प्राविशत्। २१ दिनाङ्के अस्य सञ्चारपथं चन्द्रम् उपानीतमासीत्।

अधुना चन्द्रमण्डलात् अवरतः ११८ कि.मी. परमतः ४४१२ कि.मी. च दूरपरिथौ दीर्घवृत्ताकारेणैव चन्द्रयान-२ परिभ्रमति। आगस्त् २८, ३०, सेप्तम्बर् १ दिनाङ्केषु पुनः अस्य पेटकस्य भ्रमणपथं संकोच्य चन्द्रमण्डलसमीपं नेष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *