Category Archives: News Updates

युक्रैने आपातस्थितिः घोषिता। प्रान्तेस्मिन् रूस् राष्ट्रेण अधिकं सैन्यं विन्यस्तम्।

युक्रैन्- युद्धभीतिभूमिकायां युक्रैन् राष्ट्रे 30 दीवसीया अपातस्थितिः तद्राष्ट्रप्रशासनेन घोषिता। राष्ट्रस्य पश्चिमसीम्नि रूस् राष्ट्रेण अधिकं सैन्यं विन्यस्तं। अस्य उपग्रहदृश्यानि लब्धानि।

 अमेरिक्का युरोपीयराष्ट्राणि च रष्यायाः प्रक्रमे कट्वालोचनाम् आवेदयन्। रष्यां प्रति न कापि समया नास्तीति अमेरिका राष्ट्राध्यक्षः जो बैडन् वर्यः असूचयत्। रष्यायाः सेनासु अशीतिप्रतिशतं युक्रैन् आक्रमणाय सन्नह्यतीति अमेरिका स्फष्ट्यकरोत्।

विश्वमापाततः अपघातम् अभिमुखीकरोतीति ऐक्यराष्ट्रसभा सचिवोत्तमः अन्टोणियो गुट्टरेस् सूचितवान्। नयतन्त्रचर्चार्थं रष्या सदा सन्नद्धा भवति, परं रष्यायाः तात्पर्यहानिकरान् निर्णयान् न स्वीकरिष्यतीति रूस् अध्यक्षः व्लादिमिर् पुटिन् अवदत्। वबुभिः राष्ट्राध्यक्षैः पुटिनेन साकं साक्षात्कारं कृतमस्ति।

के-पि-ए-सि ललिता दिवङ्गता।

कोच्ची- विख्याता कैरलीचलचित्रनटी के पि ए सि ललिता अस्माल्लोकान्निरगात्। सा ७४ वयस्का आसीत्। यकृत् सम्बन्धेन आमयेन पीडिता चिकित्सायामासीत्। पूर्णत्रयीपुरे स्वपुत्रस्य सिद्धार्थ भरतस्य गृहे ह्यस्तने रात्रौ आसीत् मृत्युः।
अद्य प्रातः ८-३० तः ११-३० वादनपर्यन्तम् अस्याः भौतिकदेहं पूर्णत्रयीपुरे लायं वेदिकायां दर्शनार्थं स्थाप्य तदनन्तरं तृशूर् वटक्काञ्चेरी देशे तदीयं भवनं नेष्यति। तत्र सायं संस्कारः भविष्यति।

नाटकाभिनये प्रवीणा ललिता के पि ए सि इति नाटकसङ्घे प्रमुखा आसीत्। तदानीं महेश्वरी इति नाम आसीत्। चलच्चित्ररंगमागता सा स्वनाम ललिता इति परिवर्तिता। अपि च नाटकसंघस्य नाम स्वनाम्नः पूर्वं योजिता च।

चलच्चित्रेषु नाटकेषु दूरदर्शनेषु च निरवधिकानि कथापात्राणि तया सह सजीवानि जातानि। कैरलीप्रेक्षकाणां मनसि अस्याः नाम चिरस्थायि भवति।

नवमवर्गपर्यन्तं छात्राणां परीक्षा एप्रिल् प्रथमे सप्ताहे, कक्ष्या मार्च् अन्तिमतिथिं यावत्।

तिरुवनन्तपुरम्- विद्यालयेषु प्रथमतः नवमपर्यन्तं वर्गेषु पाठभागान् मार्च् 31 दिनाङ्कं यावत् अध्यापयितुं, तथा तेषां वार्षिकपरीक्षा एप्रिल् प्रथमे सप्ताहे आयोजयितुं च सार्वजनीनशिक्षामन्त्रिणः आध्यक्ष्ये समायोजिते  गुणवत्तावर्धकपद्धत्यधिवेशने निर्णयो जातः। वार्षिकपरीक्षार्थं प्रश्नपत्राणां समायोजनं राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषद् निर्वक्ष्यति।

एस्.एस्.एल्.सि., हयर् सेक्कन्टरि परीक्षातिथौ तथा पाठानां केन्द्रितमेखलासु च परिवर्तनं न भविष्यतीति मन्त्रिणा निगदितम्।

फ्ब्रुवरी 21 तः विद्यालयेषु पूर्णरूपेण प्रवर्तनं भविष्यति। तदर्थं मण्डलाधिकारिणः जि्ला पञ्चायत् अध्यक्षाः इत्येतेषां नेतृत्वे अवलोकनाधिवेशनम् आयोजयिष्यति। 21 आरभ्य आधिजालिककक्ष्या ऐच्छिकरूपेण कर्तुं शक्यते। फिब्रुवरी मार्च् मासयोः शनिवासरे विद्यालयेषु अध्ययनं भविष्यतीत्यपि अधिवेशने सूचना जाता।

फस्ट् बेल् श्रव्यसञ्चिका शिक्षामन्त्रिणा प्रकाशिता।

तिरुवनन्तपुरम्- कैट् विक्टेर्स् नालिकाद्वारा संप्रेष्यमाणानां कक्ष्याणाम् अनुवर्तनरूपेण दशम-द्वादशकक्ष्ययोः पाठानां कार्यदर्शाय पृथक् श्रव्यसञ्चिका सज्जीकृता अस्ति। तासां प्रकाशनं केरलीय-सार्वजनीनशिक्षामन्त्री वी शिवन्कुट्टिवर्यः निरवहत्।

दशमकक्ष्यायाः सर्वेषां विषयाणां आवर्तनकक्ष्याः दशहोराभ्यन्तरे श्रोतुं शक्याः श्रव्यसञ्चिकाः कैट् जालपुटे लभ्याः भवन्ति। कैट् मुख्यनिर्वहणाधिकारी अन्वर् सादत् वर्यः पद्धत्याः विशदीकरणं कृतवान्।

प्रतिकक्षं सार्धैकहोरा दैर्घ्ययुक्ता द्वादशकक्ष्यायाः वर्गाः अपि फेब्रुवरी २१ आरभ्य लभ्याः भविष्यन्ति। यथा आकाशवाणीं शृण्वन्ति तथा कक्ष्यामपि श्रोतुं छात्राः अनेन शक्नुवन्ति।

Click here….

सैन्याय स्नेहाभिवादनम्- मुख्यमन्त्री।

मलम्पुषा- साहसिकयात्रां कुर्वन् गिरिमध्ये संलग्नं बाबु नामकं युवकं ४० होरापर्यन्तेन कठिनप्रयत्नेन समरक्षयत् भारतीयस्थलसेनासंघः।

४० होरापर्यन्ताम् आशङ्कां दूरीकृत्य बाबुं सुरक्षितस्थानं प्रापयत्। तस्य स्वास्थ्यं संरक्षितुं वैद्यसङ्घेपि सन्नद्धः अस्तीति मुख्यमन्त्री पिणरायि विजयः असूचयत्।

रक्षाप्रवर्तनेषु नेतृत्वे प्रवर्तितान् भारतसेनायाः मद्रास् रजिमेन्ट् सैनिकान्। पारा रजिमन्ट् सैनिकान्, दक्षिणभारतमेखल मुख्यादेशकः लेफ्टनेन्ट् जनरल् अरुण् प्रभृतीन् मुख्यमन्त्री कृतज्ञताम् आवेदयत्।
रक्षाप्रवर्तनेन सहकृतवतां वायुसेनाधिकारिणां, तीरदेशसेनानां, अग्निरक्षासेनानां केरलारक्षिदलानां, देशीयदुरन्तनिवारणसेनानां, वनविभागानां वैद्यकीयसंघानां जनप्रतिनिधीनां च कृते मुख्यमन्त्री कृतज्ञतां व्याहृतवान्।

भारतस्य प्रसिद्धा चलचित्रगायिका लता मङ्केष्कर् वर्या दिवङ्गता।

मुम्बै- भारतस्य गानकोकिलं लतामङ्केष्कर् वर्या कालकबलिता अभवत्। सा ९२ वयस्का आसीत्। चलचित्रपार्श्वगायिका इयं बहुषु भाषासु चलचित्रगीतम् आलापयामास। सङ्गीतस्य कृते प्रायः सर्वे पुरस्काराः अनया अतुल्य प्रतिभया अवाप्ता।

जनुवरी अष्टमे दिनाङ्के कोविड्बाधया सा चिकित्सालयं प्रवेशिता। मुम्बै नगरे निजीयचिकित्सालये अतितीव्रपरिचरणविभागे चिकित्सायां वर्तमानायां तस्यां न्यूमोणिया बाधा अभवत्। अतः स्वास्थ्यावस्था गुरुतरा जाता। अद्य प्रात एव तस्याः देहवियोगः सञ्जातः।

केरलराज्ये विद्यालयानां प्रवर्तनं पुनरारभते। कलालयाः सप्तमदिनाङ्कात् पुनरारभते।

तिरुवनन्तपुरम्- राज्ये कोविड् नियन्त्रणे अधिकं समाश्वासं दातुम् अवलोकनाधिवेशनस्य निर्णयः। कलालयानां प्रवर्तनं सप्तमदिनाङ्कात् प्रभृति, तथा विद्यालयेषु प्रथमतः नवमपर्यन्तं कक्ष्याणां प्रवर्तनं १४ दिनाङ्कात् प्रभृति पुनरारभते।

रविवासरे पिधानसमानं नियन्त्रणम् अनुवर्तते। परं देवालयेषु आराधना अनुमिता। २० जनाः एव आराधनार्थं गन्तुं पारयन्ति।

प्रसिद्धः व्यालग्राही वावा सुरेष् वर्यः सर्पदंशनेन चिकित्सालयं नीतः।

कोट्टयम् – सर्पं गृहीत्वा पोटले निक्षिप्यमाने वावा सुरेष् इति विख्यातः व्यालग्राही सर्पदंशनेन चिकित्सालयं नीतः। कोट्टयं वैद्यकीयकलालये तीव्रपरिचरणविभागे तं प्रावेशयत्। सोमवासरे सायं चतुर्वादने आसीत् इयं घटना।

चङ्ङनाश्शेरि समीपे कुरिच्चि पञ्चायत् स्थले कस्यांचित् गोशालायं दिनत्रयात् पूर्वमेव सर्पः दृष्टः। सर्पं गृहीतुं तद्देशीयाः बहुयतमानाः अपि सफलतां नापुः। अतः अस्मिन् कार्ये विदग्धं वावा सुरेष् वर्यं न्यमन्त्रयन्। स आगत्य कृष्णशिलान्तराले निहितं सर्पम् अनायासेन गृहीतवान्।  पुनः तं सर्पं पोटले निक्षिप्य नेतुं निश्चिकाय। पोटले निक्षिप्यमाने सर्पः तस्य ऊरुभागे अदशत्। अचिरादेव अबोधावस्थां प्राप्तं  तं चिकित्सालयम् अनयत्।

स्टुटन्ट् पोलीस् कैडट् संघे धर्माधिष्ठितः वेषः नावश्यकः, हिजाब् नानुवदनीयमिति सर्वकारः।

तिरुवनन्तपुरम्- केरला पोलीस् इति आरक्षिदलस्याधीने समायोजितायां स्टुडन्ट् पोलीस् कैडट् इति पद्धत्यां धर्मपरः वेषः नानुवदनीय इति राज्यसर्वकारः असूचयत्। लिङ्गनिरपेक्षं गणवस्त्रमेव कैडट् छात्राणां वेषः। अस्मिन् धर्मपरः चिह्नः नानुवदनीयः।

हिजाब् तथा दीर्घहस्तनिचोलश्च अनुवदनीयः इति सूचयन्ती काचन छात्रा उच्चन्यायालयं समुपगता आसीत्। वस्तुतेयं परीक्ष्य आवेदनीया इति न्यायालयः सर्वकारं निरदिशत्। अस्य प्रतिवचने एव सर्वकारः स्वकीयं निर्णयमसूचयत्।

कोविड् व्यापनम्- पञ्चायत्त् तले नियन्त्रणानि शक्तीकरिष्यति। नियन्त्रितमेखलाप्रक्रमं तथा सम्पूर्णपिधानं च पुनः आयोजयिष्यति

तिरुवनन्तपुरम्-  कोविड् तृतीयतरङ्गे शक्ते जाते नियन्त्रणानि पञ्चायत् तले शक्तीकर्तुं मन्त्रिमण्डलाधिवेशने निर्णयो जातः। एतदर्थं पञ्चायत् अध्यक्षाणाम् अधिवेशनम् आयोजनीयमिति मुख्यमन्त्री निरदिशत्। पञ्चायत् तले नियन्त्रितमेखलां समुपस्थाप्य पूर्णपिधानसमं नियन्त्रणानि आयोजयितुमेव समालोचना। अद्य आयोज्यमाने कोविडवलोकनाधिवेशने अन्तिमनिर्णयो भविष्यति। अवश्यसेवामात्रम् अनूद्य पञ्चायत् तले पूर्णपिधानम् आयोज्यते चेत् रोगिणां संख्या नियन्त्रयितुं शक्यते इति मन्त्रिमण्डलाधिवेशनेन कट्वालोचितम्।