Category Archives: News Updates

कैरलीचलच्चित्रमण्डले विख्यातः पटकथाकारः जोण् पोल् वर्यः दिवङ्गतः।

कोच्ची – कैरलीचलच्चित्रमण्डले प्रसिद्धः पटकथाकारः जोण् पोल् वर्यः कालकबलितोभवत्। स ७२ वयस्कः आसीत्। चलच्चित्ररंगात् बहुकालं बहिस्स्थितस्य अस्य अन्त्यं चिकित्सालये आसीत्। कैरलीचलच्चित्ररंगं सम्पूर्णतये तस्य कृते प्रार्थनायामासीत्। प्रतीक्षां विफलीकृत्य अयं शनिवासरे मध्याह्ने अस्माल्लोकान्निरगात्।

१९८० तमे वर्षे चामरम् इति कैरलीचलच्चित्रस्य कृते पटकथां रचयन्नेवासौ चलचित्रमण्डलमागतः। अनन्तरं शक्ताः पटकथाः विरचय्य केरलान् अग्भुतस्तब्धान् अकरोत्।

लेफ्- जनरल् मनोज् पाण्डे स्थलसेनाध्यक्षः।

नवदिल्ली- भारतीय स्थलसेनायाः नूतनमेधाविपदे लफ्-जनरल् मनोज् पाण्डे वर्यः नियुक्तः। अधुना सेनायाः उपाध्यक्षः भवत्ययम्।

जनरल् एं-ए नरवने वर्यस्य पश्चाद्गामी अयम् अस्मिन् मासे ३० दिनाङ्के स्वपदं गृहीष्यति। सेनायाः २९ तमः अध्यक्षः भवति मनोज् पाण्डे वर्यः। अभियन्तृविभागात् सेनाध्यक्षपदम् प्राप्तः प्रथमः सेनानी च भवत्ययम्।

एकस्मिन् समये बिरुदद्वयम्, विश्वविद्यालय-अनुदान-आयोगस्य नूतनः परिष्कारः।

नवदिल्ली-  एकस्मिन्नेव समये द्वयोः बिरुदवर्गयोः अध्ययनं कर्तुं  छात्राः अनुवदनीयाः इति विश्वविद्यालयानुदानायोगस्य अध्यक्षः जगदीष् कुमार् वर्यः अवदत्। एकस्मिन्नेव विश्वविद्यालयाद्वा विभिन्नेभ्योभ्यो विश्वविद्यालयेभ्यो वा एकस्मिन्नेव काले पूर्णसमयबिरुदार्थम् अध्येतुं छात्राः प्रभविष्यन्ति। एतदनुसारं मार्गनिर्देशम् अचिरेण दास्यतीति अध्यक्षः असूचयत्।

नूतनशिक्षानीतेः भागत्वेनैवायं निर्णयः। विविधेषु विषयेषु एकस्मिन्नेव कालपरिधौ प्रावीण्यं सम्पादयितुं छात्रान् प्राप्तान् कर्तुमेवायं निर्णयः। आधिजालिकरूपेणापि विरुदवर्गे अध्येतुमपि छात्राः प्रभवन्ति। एकस्मै बिरुदाय कलाशालां गत्वा इतरस्मै बिरुदाय आधिजालिकद्वारा च पठितुम् अधिकारः अस्ति। अनेन शास्त्र-मानविकविषयेषु एककाले अध्येतुम् अवसरं लभन्ते छात्राः।

 

केरलेषु कोविड् नियन्त्रणानि प्रत्यसंहरत्।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् नियन्त्रणानि प्रत्यसंहरत्। कोविड् नियमलङ्घनाय इतःपरं दुरन्तनिवारणनियमानुसारं व्यवहारं न स्वीकरोति।

वर्षद्वयं यावत् प्रवर्तितानि नियन्त्रणानि केन्द्रीयनिर्देशानुसारम् प्रतिसंहृत्य अधुना केरलसर्वकारेण आदेशो दत्तः।

मुखावरणधारणं सामाजिकान्तरपालनं च पालनीयमिति आदेशे अस्ति। मुखावरणधारणे केन्द्रिय स्वास्थ्यमन्त्रालयस्य निर्देशं अनुवर्तिष्यते इत्यपि आदेशे अस्ति।

कोविड् व्यापनस्य भूमिकायां दुरन्तनिवारणनियमानुसारं बहूनि नियन्त्रणानि राज्ये आयोजनीयानि आसन्।

प्रशमनं विना तैलेन्धनस्य मूल्यवर्धनं, दशदिनाभ्यन्तरे नवरूप्यकाणां वर्धनम्।

कोषिक्कोट्- जनानां जीवनं दुस्सहं कुर्वाणं तैलेन्धनमूल्यम् अद्यापि वर्धापितम्। पेट्रोलस्य ४४ पैसां तथा डीजलस्य ४२ पैसां च अवर्धयत्। दशदिनाभ्यन्तरे पेट्रोल् मूल्यं ९-१५ रूप्यकाणि डीजल् मूल्यं-८-८४ रूप्यकाणि प्रवर्धितानि।

अनेन पेट्रोल् मूल्यं प्रतिलिट्टर् तिरुवनन्तपुरे-११५-५४
कोच्ची-११३-४६
कोषिक्कोट्- ११३-६४
डीजल् मूल्यं तिरुवनन्तपुरम् १०२-२५, कोच्ची १००-४० कोषिक्कोट् १००-५८ च अद्यतनं मूल्यम्।

मृत्तैलस्य मूल्यमपि प्रावर्धयत्। मृत्तैलस्य विहितं ४० शतमितं न्यूनीकृतम्। अपि च अस्य मूल्यं २८ रूप्यकाणि प्रतिलिट्टर् वर्धितं च। अनेन मृत्तैलस्य मूल्यं प्रतिलिट्टर् ८१ रूप्यकाणि जातम्।

मूल्यवर्धनं साधारणजनान् मत्स्यकर्मकरान् च प्रतिकूलतया बाधते इति मत्स्यविभागमन्त्री सजी चेरियान् वर्यः अवदत्।

वाचनवसन्तः- पाठशालाग्रन्थालयाय पुस्तकवितरणं सम्पूर्णमभवत्।

तिरुवनन्तपुरम्- २०१८-१९ अध्ययनवर्षादारभ्य क्रियान्विता सर्वकारस्य स्वप्नपरियोजना भवति वाचनवसन्तनामिका ग्रन्थालयनवीकरणपद्धतिः। मुख्यमन्त्रिणः शिक्षामन्त्रिणश्च विशेषतात्पर्यानुसारम् अस्मिन् वर्षेपि सर्वकारस्य शतदिनकर्मयोजनायां परिगणय्य १० कोटिरूप्यकाणां व्ययेन पाठशालाग्रन्थालयपरियोजनां प्रवृत्तिपथमानेतुं निर्णयो जातः।

पूर्वं प्रथमवर्षे सर्वकारीय उच्चविद्यालयानां माध्यमिकविद्यालयानां तथा प्रलये ग्रन्थनष्टमापन्नानां निजीयविद्यालयानां च कृते ६ कोटि रूप्यकाणां व्ययेन पुस्तकानि अदात्। द्वितीयवर्षे धनादत्तनिजीय उच्चविद्यालयानां कृते ४ कोटि रूप्यकाणां व्ययेन पुस्तकानि ददौ।

गते वर्षद्वये अनया परियोजनया पुस्तकानि अलभमानानां विद्यालयानां कृते एव अस्मिन् वर्षे पुस्तकानि वितरीतुं निरणयत्।

पादकन्दुकक्रीडायां मञ्जकस्य भञ्जनेन ५० अधिकाः जनाः रुग्णाः। १५ जनानाम् अवस्था गुरुतरा।

मलप्पुरम्- केरलेषु मलप्पुरं जिल्लायां कालिकाव् प्राथमिकविद्यालयक्रीडाङ्गणे समायोजितायाम् अखिलभारतीय पादकन्दुकस्पर्धायां (सप्तजनीनम्) दर्शकमञ्जस्य भञ्जनमभवत्। अपघाते क्रीडादरशनार्थमागताः पञ्चाशदधिकाः जनाः रुग्णाः जाताः। रुग्णाः मञ्जेरी वैद्यकीयकलाशालाचिकित्सालयं नीताः। एषु १५ जनाः अतीवगुरुतरावस्थायां सन्ति। शनिवासरे रात्रावेव अपघातो जातः। मञ्जके सीमातीताः जनाः आसन् इति सूचना अस्ति। अष्टशताधिकाः जनाः स्पर्धां द्रष्टुमागता इति निवेद्यते।

मलप्पुरे अतिप्रशस्ता सप्तजनीन-पादकन्दुकप्रतियोगिता भवतीयम्। अत एव अन्तिमचरणप्रतियोगितायां सीमातीताः जनाः समागताः।

गतदिने सञ्जाता वृष्टिः मञ्जकस्य बलक्षये कारणमभवत् इति प्राथमिकी सूचना।

संस्कृतशिक्षायाः विशिष्टाधिकारिण्यै उपहारसमर्पणम्।

एरणाकुलम्- केरलीय संस्कृतशिक्षाक्षेत्रे श्रद्धेया व्यक्तिः भवति विशिष्टाधिकारिणी डो- टी डी सुनीतीदेवी वर्या। धर्मानुष्ठानमिव स्वकर्म परिगणयन्ती एषा विदुषी केरलीय-संस्कृतछात्राणां शिक्षकाणां च कृते उपकारकाणि बहूनि कार्याणि कृतवती, कुर्वन्ती चास्ति। पञ्चविंशतिवर्षात् पूर्वम् अस्यां पदव्यां नियुक्ता सा स्वकीयैः वैभवै‌ः संस्कृतशिक्षाक्षेत्रे निर्णायकानि परिवर्तनानि समायोजयत्। संस्कृतछात्राणां कृते छात्रवृत्ति परीक्षा, शिक्षकाणां कृते साहित्यरचनाप्रतियोगिता, संभाषणवर्गः इत्यादयः कार्यक्रमेषु केचन सन्ति।

असौ महाशया अगामिनि मेय् मासे वृत्तितः विरमिष्यते। विरामात् पूर्वं एरणाकुले समायोजिते राज्यस्तरीय-संस्कृतसमित्यङ्गानाम् अधिवेशने सा उचितरूपेण उपहृता अभवत्। सार्वजनीनशिक्षानिदेशकः जीवन् बाबूवर्यः तस्यै संस्कृतसमित्यङ्गानाम् उपहारं समार्पयत्। समारोहेस्मिन् राज्यस्तरीयः संस्कृतसमितिकार्यदर्शी एस् श्रीकुमार्, मण्डलस्तरीयकार्यगर्शिनः च सन्निहिताः आसन्।
साहित्यरचनामत्सरे विजेतृणाम् अध्यापकानां कृते उपहारान् साक्ष्यपत्राणि च अस्मिन् समारोहे अदात्।

युक्रैने स्थगितानां मोचनाय रूस् राष्ट्रेण अल्पकालीनः सङ्घर्षविरामः घोषितः।

मोस्को- युक्रेन् राष्ट्रे सुमि,खार्खीव, लिवीव् नगरेषु स्थगितान् भारतीयान् बहिरानेतुं रूस् राष्ट्रेण अल्पकालीनः सङ्घर्षविरामः घोषितः। प्रतिरोधमन्त्रालयं समुद्धृत्य रूस् माध्यमाः एव कार्यमिदम् आवेदयन्। प्रान्तसमयः प्रातः 10 वादने एव सङ्घर्षविरामः घोषितः। प्रथमं मरिया पोल्, वोल्डोक्वो इत्येतयोः नगरयोरेव सङ्घर्षविरामः।

     युद्धं समारभ्य दशमे दिने एव सामयिकः सङ्घर्षविरामः अत्र घोषितः। ओपरेशन् गङ्गा परियोजनाद्वारा गतदिनेषु 25000 परिमिताः भारतीयाः बहिरानीताः। इतः परमपि 2000 पर्यन्तं छात्राः सुमि, खर्खीव इत्येतयोः नगरयोः स्थगिताः सन्ति। रक्षादौत्यं मन्दगतावेव,  सङ्घर्षविरामेनैव तान् बहिरानेतुं  शक्यते इति ह्यस्तने विदेशकार्यमन्त्रालयः असूचयदासीत्।

     रूस् राष्ट्रस्य सहयोगमस्ति चेत् स्थगितान् छात्रान् अनायासेन बहिरानेतुं शक्यते। अनेन सङ्घर्षविरामः सामयिकः अपि तस्मिन्नन्तरे स्थगितान् बहिरानेतुं शक्यत इति भारतस्य प्रतीक्ष।

ओपरेशन् गङ्गा प्रगतिं प्राप्नोति 907 भारतीयाः स्वदेशं प्रापिताः।

कीव्स्- युक्रैन् राष्ट्रात् भारतीयानां रक्षाप्रवर्तंनं -ओपरेशन् गङ्गा- प्रगतिं प्राप्नोति। रूमेनिया हङ्गरी इति राष्ट्रद्वयद्वारा 907 भारतीयाः स्वदेशं प्रापिताः। माळ्डोवा द्वारा रक्षाप्रवर्तनाय भारतस्य परिश्रमः अनुवर्तते। पोलऩ्ट् सीमायां भारतीयनयतन्त्रालयः 10 बस्यानं समायोजयत्। पोलन्ट् सीमानमतिक्रान्तेषु 153 भारतीयेषु 80 जनाः केरलीयाः।

मुख्यमन्त्रिणः पिणरायि विजयस्य निर्देशं परिगणय्य एव माळ्डोवा द्वारा रक्षाप्रवर्तनाय चर्चां समारभत। दक्षिणयुक्रैने स्थिताः भारतीयाः  माळडोवाद्वारा स्वदेशगमनाय प्रभवन्तीति गणनायामेव विदेशकार्यमन्त्रालयः। भारतस्य विदेशकार्यमन्त्री जयशङ्कर् वर्यः माळ्डोवा विदेशकार्यमन्त्रिणा सह सम्भाषणं कृतवान्। तथा पोलन्ट् सीमनि स्थगितानां केरलीयानां कार्ये अनिश्चितत्वमवसितम्। 50 छात्राणां पोलन्ट् राष्ट्रं प्रति प्रोशनम् अनुमितम्। यात्रिकाणां सङ्ख्यामनुसृत्य विमानम् आयोजयिष्यतीति विदेशकार्यवक्त्रा निगदितम्।