मादकांशयुक्तानाम् औषधानां नियन्त्रणम्।

अनन्तपुरम् – उन्मादकांशयुक्तान् औषधान् औषधशालायां विक्रेतुं सर्वकारः नियन्त्रणमायोजयति। एतादृशमौषधम् इतः परं विक्रेतुं क्रेतुं च चिकित्सकस्य निर्देशयुक्तं कागदपत्रम् आवश्यकम्। औषधविक्रेता एतत् स्वीकृत्य स्वशालायां पञ्चीकुर्यात्। औषधशालासु निरीक्षणं शक्तं कर्तुं स्वास्थ्यविभागः निरणयत्।

मादकावस्थाप्राप्तये एतादृषमौषधं बहवः उपयुञ्जति। एषा रीतिः स्वास्थ्याय हानिकरा भवति। अतः एव सर्वकारेण  नियन्त्रणमायोजितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *