विद्यालयोद्घाटनसम्बन्धिनी मार्गरेखा सार्वजनीनशिक्षा–तथा स्वास्थ्यमन्त्रिभ्यां मुख्यमन्त्रिणे दत्ता।

तिरुवनन्तपुरम्- अध्यापकैः रक्षाकर्तृभिः छात्रैश्च पालनीयानां मानदण्डानां संक्षिप्तरूपं भवति एषा मार्गरेखा। सार्वजनीनशिक्षा सचिवः श्री ए पि एं मुहम्मद् हनीष् तथा सार्वजनीनशिक्षानिदेशकः डो जीवन् बाबू इत्येतौ सन्निहितावास्ताम्।

नवम्बर् प्रथमे दिने विद्यालयेषु उद्घाट्यमानेषु कोविड् सम्बन्धीनि निर्देशानि मार्गरेखायामन्तर्भवन्ति। विद्यालयेषु शुचिकर्म छात्राणां सुरक्षां च अधिकृत्य विविधेषु तलेषु आयोजनीयानाम् अधिवेशनानां विषयान् मार्गरेखायां प्रतिपादयति।

प्रथमसोपाने कक्ष्याः प्रातरेव क्रमीक्रियन्ते। छात्राणां संख्याक्रमीकरणाय छात्रान् विविधसङ्घान् करिष्यति। सर्वे अध्यापकाः अनध्यापकाश्च कोविड् वाक्सिनस्य मात्राद्वयमपि स्वीकुर्युः। विद्यालयतलेषु सहायकसंघम् आयोजयिष्यति। विशदां मार्गरेखाम् अचिरेण प्रकाशयिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *