Monthly Archives: November 2022

स्वास्थ्यमेव महाधनम् (भागः २६३) 03-12-2022

EPISODE – 263

नूतना समस्या –

“स्वास्थ्यमेव महाधनम्”

പ്രഥമസ്ഥാനം

“ന ധനം ധനമിത്യാഹു:
സ്വാസ്ഥ്യം ഹി ധനമുച്യതേ
മഹാസത്യമിദം വാക്യം
സ്വാസ്ഥ്യമേവ മഹാധനം.”

Atheetha

“അഭിനന്ദനങ്ങൾ”

राज्यस्तरीयः विद्यालयीयकलोत्सवः जनुवरिमासे कोषिक्कोच् नगरे सम्पत्स्यते।

कोषिक्कोट्- केरलेषु राज्य-विद्यालयीयकलोत्सवः २०२३ जनुवरिमासस्य तृतीयदिनाङ्कात् सप्तमदिनाङ्कं यावत् कोषिक्कोट् नगरे आयोजयिष्यति। वेस्ट् हिल् विक्रं केलिस्थलमेव मुख्या वेदिका भविता। विविधमण्डलस्थेभ्यः विद्यालयेभ्यः १४००० छात्राः कौमारकलाप्रतियोगितासु भागभाजः भवितारः।

१९५६ तमे वर्षे समारब्धः अयं कलोत्सवः एष्याभूखण्डे बृहत्तम‌ः कौमारकलोत्सवः इति विशिष्यते। कोविड् महामारिकारणेन वर्षद्वयपर्यन्तं विराममभवत्। अस्मिन् वर्षे यथाविधि मत्सराः भविष्यन्ति।

इतः पूर्वं २०२० जनुवरिमासे आयोजिते कलोत्सवे पालक्काट् मण्डलं प्रथमस्थानमावहत्।

आशंसा वचनम्।

आशंसा वचनम्॥
संस्कृताध्ययने नित्यं 
संस्कृतस्य प्रचारणे । 
गुरुः नारायणो भाति
 यथा सूर्यो नभस्थले ॥
विनयधनसम्पन्नः
 विमलकुलसम्भव : ।
आजीवं संस्कृताय स
नैजं सर्वं समार्पयत् ॥
  व्याकरणेषु निष्णातः 
काव्यमर्मज्ञवाक्पटुः ।
प्रवेशकस्य व्याख्याता 
निपुणश्च प्रभाषणे ॥
यस्मात्तु  विनयनं लेब्धं 
केन्द्रात् तस्माच्च माचिरम् ।
पारितोषिकसम्प्राप्ति :
कस्मिन्न क्रियते सुखम्॥
 असुलभे मुहूर्तेस्मिन्
सुहृदस्तस्य सज्जनाः ।
परभृत समाः जाताः
वसन्ते मघुना भृशम् ॥
आयुशरोग्यसम्पन्नः
पुत्रपौत्रादिसंयुतः ।
सभार्य : स्नेहसम्पन्नः
वसेच्च शरदां शतम् ॥
विजयन् वि. पट्टाम्पि

 

विनयो वृद्धिदायकः (भागः २६२) 26-11-2022

EPISODE – 262

नूतना समस्या –

“विनयो वृद्धिदायकः”

പ്രഥമസ്ഥാനം

“സൂരിഭി: കഥിതം പൂർവം
വിനയോ വിനയോപമ:
സൂക്തിരത്നമിദം ധ്യേയം
വിനയോ വൃദ്ധിദായക:”

Swathi Kishor

“അഭിനന്ദനങ്ങൾ”

 

संस्कृतप्रणयभाजनं पि टी कुरियाक्कुमास्टर् अनुस्मरणम् ।

पावरट्टी – साहित्यदीपिका संस्कृत विद्यालयसंस्थापकस्य संस्कृतप्रणयभाजनस्य पि टी कुरियाक्कुमास्टर् वर्यस्य अनुस्मरणं तन्नाम्नि आयोजितस्य पारितोषिकस्य समर्पणञ्च सुसम्पन्नम् । गुरुवायूर परिसरे समायोजितां सभां

केन्द्रीय संस्कृत सर्वकलाशालाया: वि सी प्रो: श्रीनिवास वरखेडीवर्यः उदघाटयत् । संस्कृत अक्कादमी अध्यक्ष: डा. के टी माधवन् अध्यक्ष पदमलङ्कृतवान् । कोषिक्कोट् सर्वकलाशालायाः संस्कृतविभाग अध्यक्षपदाद् विरताय डो पि नारायणन् नम्पूतिरिमहोदयाय तेन पुरस्कारश्च समर्पितः। 25000 रुप्यकाणि प्रशस्तिपत्रं फलकं च भवति पुरस्का२स्वरूपम्। कालटि श्रीशङ्कराचार्य संस्कृत सर्वकलाशालाया: वि सी  डा एम वी नारायणः मुख्यं भाषणमकरोत् । प्रो. के एल् सेबास्थ्यन् कुरियाककु मास्टर अनुस्मरणप्रभाषणं निरवहत् । डा. पि सी मुरलीमाधवन् गुस्वायूर केन्द्रस्य निदेशक: डा ललित कुमा२ साहु, डा सी टी फ्रान्सीस्, डो एम् वी नटेशन्, गुरुवायूर देवस्वम् अध्यक्षः डा वि के विजयन्, अध्यापकप्रतिनिधयः छात्रप्रतिनिधियश्च भाषितवन्तः ।

पुरनाट्टुकरायां समायोजिता अनुसमरणसभा अन्यूना प्रौढोज्वला चासीत् । प्रतिवर्षम् अनुस्मणं तथा पुरस्कारसमर्पणम् च प्रचलिष्यतीति सङ्घटकाः अवदन् ।

राष्ट्रिय कायिकक्रीडापुरस्कारः घोषितः। शरत् कमल् – खेल् रत्न, एच् एस् प्रणोय् एल्दो पोल् च – अर्जुनपुरस्कारः।

नवदिल्ली- राष्ट्रिय-कायिकक्रीडापुरस्काराः घोषिताः। टेबिल् टेन्नीस् क्रीडकः तथा कोमण् वेल्त् कायिकक्रीडायां सुवर्णपतकजेता च अजन्ता शरत् कमल् वर्यः मेजर् ध्यान् चन्द् पुरस्काराय अर्हः अभवत्। सोमवासरे एव राष्ट्रीय कायिकक्रीडामन्त्रालयः पुरस्कारान् अघोषयत्।

केरलीय क्रीडकौ एच् एस् प्रणोय(बाट्मिन्टन्), एल्दो पोल्(ट्रिप्पिल् जम्प्) इत्येतौ अर्जुनपुरस्काराय अर्हावभवताम्।

भारतीय क्रिक्केट् संघनायकस्य रोहित् शर्मणः परिशीलकाय दिनेश् जवहर् लाट् वर्याय द्रोणाचार्यपुरस्कारं दास्यति। क्रिक्केट् क्रीडार्थं तस्य योगदानं परिगणय्य एवायं पुरस्कारः।

जीवितं मधुरं भवेत् (भागः २६१) 19-11-2022

EPISODE – 261

नूतना समस्या –

“जीवितं मधुरं भवेत्”

പ്രഥമസ്ഥാനം

“സജ്ജനൈസ്സഹ സംസർഗോ
ഗുണായൈവ ഭവിഷ്യതി
ഏവം കരോതി ചേന്നൂനം
ജീവിതം മധുരം ഭവേത് ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

संस्कृतप्रणयभाजनं पि टि कुरियाकु मास्टर अनुस्मरणम् ।

पावरट्टी साहित्यदीपिका संस्कृत महाविद्यालयस्य स्थापकः भवति संस्कृतप्रणयभाजनं पि टि कुरियाक्कुमास्टर । संस्कृतप्रणयि नस्तस्य पञ्चाशत्तमे चरमवार्षि कावसरे केरल संस्कृत अक्कादमी संस्थया तद्बहुमानार्थं 25000 रुपयकात्मकः पारितोषिकः तथा स्मारकप्रभाषपणञ्च आयोजितमस्ति । धन्ये अस्मिन् मुहूर्ते महदौचित्यमेवैतत् महानुभावस्य जीवितस्य तथा प्रवर्तनानां च स्मरणम् ।    १८८९ तमे वर्षे अक्तूबूर मासस्य चतुर्थे दिने तृशूर प्रान्ते ओरूमयूर् ग्रामे कुरियाकुमास्टर् जनिमलभत। पुलिकोट्टिल् पोरि ञ्चुतारु तथा वटक्कूट्ट् एलियम्मा चास्तां तस्य पितरौ। ग्रामस्थे प्राथमिकविद्यालये तथा पालयूरु विद्यालये चासीत्तस्य अध्ययनम् ।
औपचारिक पठने अतत्परः आङ्ग्लपठनविरोधी चासौ चावक्काट् बोर्ट् विद्यालये पठनार्थ नियुक्तोfपि तस्मान्निवृत्तः अनौपचारिकरीत्या संस्कृतं पठितुमारभत । काव्य नाटाकदिषु असामान्यां व्युत्पत्तिं सम्पादितवानयं पश्चात् कोषिकोटु देशीयात् वाग्भटानन्द : इति नाम्ना प्रसिद्धात् वयलेलेि कुञ्जिक्कण्णन् गुरुक्कल् इत्याचार्याद् . व्याकरणम् अधीतवान् । ततः१९१० तमे वर्षे कोट्टेककाट पोरिञ्चुपुत्री कोच्चुमट रिया तस्य प्रियपत्नी अभवत् । तस्यां पञ्च अपत्यानि जातानि यानि सर्वाणि यथाकालं संस्कृतपठने नियोजितवान् स भाषास्नेही ।

    तदन्तरे कुरियाक्कु मास्टर स्वभवने संस्कृताध्यापनं समारभत । बहवः छात्रास्तत्र पठनाय समागताश्च । १९११ तमे वर्षे समीस्थं मन्दिरं स्वीकृत्य तत्र वैपुल्येन संस्कृत पाठनमायोजयत् । अचिरादेव १९१६ तमे बर्षे तदर्थं मद्रास् सर्वका२स्य अड्डीका२लब्धिश्चाभवत् । ततः १९३२ तमे वर्षे
संस्कृत विद्वान् साहित्यशिरोमणिः इत्यादिषु तत्र अध्ययनं प्रवृत्तम् । वियालयः अयं महाविद्यालयत्वेन परिणतोभवत् । अस्मिन् कर्मणि पुन्नश्शेरी गुरुनाथस्य मार्गदर्शन तस्मै मुपलब्धमासीत् ।

     १९३८ तमे वर्षे विद्यालयस्य आवश्यकं भवनस्य तथा भूमेश्च सम्पादनाय मद्रास् सर्वकारसभा सदस्यस्य एन् गोपाल मेनवस्य गणित पण्डितस्य कोरुमास्टर वर्यस्य तथा पावरट्टी ग्रामाघिकारिणः वि जे जोसफ़ वर्यस्य चापि प्रयत्न: सफलो जातः । महाविघालये चास्मि न्१९६६ वर्षपर्यन्तं प्रांशुपालपद मलड्कृतवान् कुरियाकु मास्टर । पूवत्तूर चेलिश्शरी वासु देवन् इलयत् तत्पुत्रः पि सी वासुदेवन् इलयत्, प्रो के पि नारायण पिषारटि, प्रो यम् पि शङ्कुण्णि नायर , प्रो : एन् डि कृष्णनुण्णी , स्वपुत्रौ पि के प्रान्सिस् , के पि जोस् पि श्रीकु मार न् नायर श्रीमती पि के पद्मावती च तत्र अध्यापकवृत्तिमनुष्ठितवत्सु प्रमुखा आसन् । १९७३ वर्षेस्य फेब्रुवरि मासस्य २३ दिनाङ्के स महात्मा मृत्यवशगः अभूत् ।

  मनीषिणा कुरियाककुमास्टर वर्येण संस्थापितः साहित्यदीपिका संस्कृतमहाविद्यालय: एव पश्चात् पुरनाटुकरा केन्द्रीय संस्कृत महाविद्यालयरूपेण विकासपरिणाममाप्तः। तदात्वे धर्मान्धताभरिते के२लीयसमाजे संस्कृतपठनमवलम्ब्य नवोत्थानप्रवर्तनेषु आमग्नः कुरियाकुमास्टर आदरणीयो भवति तस्य अनुस्मरणम् अभिमानवर्धकमानन्दजनकञ्च ।
” आजीवं स्वीकृतं येन संस्कृतं जीव नव्रतम्।
अर्पये सादरं तस्मै योगिवर्याय वन्दनम्” ॥

विजयन् वि. पट्टाम्पि

कुरियाकु मास्टर स्मारक पुरस्कार समर्पणम् नवम्बर18 तमे दिनाङ्के ।

कुरियाकुमास्टर स्मारक पुरस्कार समर्पणं तथा स्मारकप्रभाषणं च अस्य मासस्य 18 तमे दिनाङ्के प्रातः सार्धदश वादने पुरनाटुकरा संस्कृत महाविद्यालयपरिसरे भविता । केन्द्रीय संस्कृत सर्वकलाशाला वैस् चान्सलर प्रोः श्रीनिवास वरखेडी वर्यः पुरस्का२समर्पणं करोति। कोषिक्कोट सर्वकलागला संस्कृतविभागा- ध्यक्षपदवीतः विरतोडा पि नारायणन् नम्पूतिरिः भवति पुरस्कार विजेता। 25000 रुप्यकाणि फलकं प्रशस्तिपत्रञ्च भवति पुरस्कारस्वरूपम् ।
संस्कृतप्रणयभाजनं पि टि कुरियाकु मास्टर पावर्टी संस्कृत महाविद्यालयस्य स्थापकः भवति । संस्कृतपण्डितेन तेन संस्थापितः महाविद्यालय एव अद्य केन्द्रीय संस्कृत सर्वकलाशालात्वेन पुरनाट्टु करायां देदीप्यते । अवसरे चास्मिन् “केरलीय संस्कृतपठनस्य धर्मेतरत्वं सार्वलौकिकत्वम् च ” इति विषय मधिकृत्य कालटि संस्कृत सर्वकला शलाया : वै स् चान्सलर वर्यस्य प्रो एम् वी नारायणस्य भाषणं च भविता । संस्कृत अक्कादमी अध्यक्षस्य के टी माधवस्य आध्यक्ष्ये सभैषा प्रच लि ष्यति । डाः पि सी मुरली माधवन् वर्येण. विशिष्टव्यक्तीनां परिचायनं क्रियते । गुरुवायुरु देवस्वं अध्यक्ष : डा वि के विजयन् महाविद्यालयाध्यक्षः प्रो ललितकुमार साहु छात्रकल्याण समित्याः अध्यक्ष : चन्द्रकान्त गिरिगडे छात्र प्रतिनिधयः मणि रामन ठाकूर सुप्ता पूर्वविद्यार्थी प्रो सी टि फ्रान्सीस् के एल् सेबास्ट्यन् डो .एम् वी नटेश :च तत्र भागं भजन्ते ।

ARABIC

All results updated on 11-11-2022 …. click here

L P ARABIC U P ARABIC H S ARABIC
206 pada nirmanam   401 Gadhya vayana  701 Upanyasam
 206 Quiz  405 Quiz  703 Caption Writing
 203 QURAN PARAYANAM  409 Tharjama  704 Tharjama
 204 PADYAMCHOLLAL   410 pada payattu  705 Poster Nirmanam
411 padakeli  714 Prasnothari
 402 QURAN PARAYANAM  715 Musharah
 403 PADYAMCHOLLAL 716 Nikhantu
 406 ARABIGANAM 710 KATHAPRASANGAM 
408 MONO ACT 712 PRAANGAM
713 QURAN PARAYANAM
946 UANYASAM 
 959 KAVITHA