Daily Archives: November 20, 2022

राज्यस्तरीयः विद्यालयीयकलोत्सवः जनुवरिमासे कोषिक्कोच् नगरे सम्पत्स्यते।

कोषिक्कोट्- केरलेषु राज्य-विद्यालयीयकलोत्सवः २०२३ जनुवरिमासस्य तृतीयदिनाङ्कात् सप्तमदिनाङ्कं यावत् कोषिक्कोट् नगरे आयोजयिष्यति। वेस्ट् हिल् विक्रं केलिस्थलमेव मुख्या वेदिका भविता। विविधमण्डलस्थेभ्यः विद्यालयेभ्यः १४००० छात्राः कौमारकलाप्रतियोगितासु भागभाजः भवितारः।

१९५६ तमे वर्षे समारब्धः अयं कलोत्सवः एष्याभूखण्डे बृहत्तम‌ः कौमारकलोत्सवः इति विशिष्यते। कोविड् महामारिकारणेन वर्षद्वयपर्यन्तं विराममभवत्। अस्मिन् वर्षे यथाविधि मत्सराः भविष्यन्ति।

इतः पूर्वं २०२० जनुवरिमासे आयोजिते कलोत्सवे पालक्काट् मण्डलं प्रथमस्थानमावहत्।

आशंसा वचनम्।

आशंसा वचनम्॥
संस्कृताध्ययने नित्यं 
संस्कृतस्य प्रचारणे । 
गुरुः नारायणो भाति
 यथा सूर्यो नभस्थले ॥
विनयधनसम्पन्नः
 विमलकुलसम्भव : ।
आजीवं संस्कृताय स
नैजं सर्वं समार्पयत् ॥
  व्याकरणेषु निष्णातः 
काव्यमर्मज्ञवाक्पटुः ।
प्रवेशकस्य व्याख्याता 
निपुणश्च प्रभाषणे ॥
यस्मात्तु  विनयनं लेब्धं 
केन्द्रात् तस्माच्च माचिरम् ।
पारितोषिकसम्प्राप्ति :
कस्मिन्न क्रियते सुखम्॥
 असुलभे मुहूर्तेस्मिन्
सुहृदस्तस्य सज्जनाः ।
परभृत समाः जाताः
वसन्ते मघुना भृशम् ॥
आयुशरोग्यसम्पन्नः
पुत्रपौत्रादिसंयुतः ।
सभार्य : स्नेहसम्पन्नः
वसेच्च शरदां शतम् ॥
विजयन् वि. पट्टाम्पि

 

विनयो वृद्धिदायकः (भागः २६२) 26-11-2022

EPISODE – 262

नूतना समस्या –

“विनयो वृद्धिदायकः”

പ്രഥമസ്ഥാനം

“സൂരിഭി: കഥിതം പൂർവം
വിനയോ വിനയോപമ:
സൂക്തിരത്നമിദം ധ്യേയം
വിനയോ വൃദ്ധിദായക:”

Swathi Kishor

“അഭിനന്ദനങ്ങൾ”