राष्ट्रपतिचरः प्रणव् मुखर्जीवर्यः ऐहिकं देहं तत्याज।

दिल्ली-  भूतपूर्वराष्ट्रपतिः प्रणव् मुखर्जीवर्यः निर्यातः। स 84 वयस्कः आसीत्। देहल्यां सैनिकचिकित्सालये चिकित्सायामासीत्। तस्मिन् कोविड् रोगः स्थिरीकृतः आसीत्। मस्तिष्के रक्तस्रावेन द्रुतशस्त्रक्रियार्थं नीतः तदनन्तरं कृतकजीवसन्धारणे आसीत्। दिनानि यावत् गुरुतराम् अवस्था सन्तीर्य अद्य मृत्यवे वशंवदो जातः।

     अर्धशतकं यावत् भरतस्य राजनैतिकक्षेत्रे अतुलं योगदानम् अनेन दत्तम्। तस्मिन् शासनचातुर्यं प्रायोदिकराजनैतिकतां च समञ्जसेन मेलितमासीत्। केन्द्रीय मन्त्रिमण्डले बहुवारं स अङगमासीत्। अतः प्राय सर्वेष्वपि विभागेषु स स्वकीयं शासनसामर्थ्यं प्राकटयत्।

     2012 तमे वर्षे स भारतस्य राष्ट्रपतिपदे नियुक्तः। पञ्चवर्षाणि यावत् राष्ट्रपतिपदे स शुशुभे। तथापि कोविड् महामारिणा स कालकबलीभूतो अभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *