Monthly Archives: February 2020

PRASNOTHARAM (भागः ११७) – 08-02-2020

 

प्रश्नोत्तरम्।

 

 

 

 

  1. केरलीय सञ्चारसाहित्ये प्रातःस्मरणीयः कः ? (क) एम् के रामचन्द्रन्  (ख) एम् पी वीरेन्द्रकुमारः  (ग) एस् के पोट्टेक्काट्
  2. नीतिशतकस्य कर्ता कः ? (क) भर्तृहरिः  (ख) चाणक्यः  (ग) कालिदासः 
  3. कूटियाट्टस्य आट्टप्रकारप्रतिपादकः ग्रन्थः कः ? (क) कादम्बरी (ख) आश्चर्यचूडामणिः (ग) मुद्राराक्षसम् 
  4. “भूयः” इति पदस्य अर्थः कः ? (क) सत्वरम् (ख) वृथा (ग) मुहुः
  5. “मनुष्याणाम् मनुष्यत्वम् जातिर्गोत्वम् गवां यथा” कस्य वचनमिदम् ? (क) श्रीनारायणगुरोः  (ख)श्रीशङ्कराचार्यस्य (ग) विवेकानन्दस्य
  6. भारतीयवायुसेनादिनं कस्मिन् दिनाङ्के आचर्यते ? (क) ओक्टोबर् ६  (ख) ओक्टोबर् ७  (ग) ओक्टोबर् ८
  7. गच्छ तात! यथा सुखम्।अस्मिन् वाक्ये कर्ता कः ? (क) अहम् (ख) त्वम् (ग) सः
  8. “अष्टादशाधिकैकोनविंशतिशतम् ” इत्यस्य संख्यारूपम् ? (क) १९१८  (ख) १९१९ (ग) १९१७
  9. “मृच्छकटिकम् “कस्मिन् रूपकविभागे अन्तर्भवति ? (क)  व्यायोगे  (ख) प्रकरणे (ग) ईहामृगे
  10. मूषिकवंशस्य स्थापकः कः ? (क) उतुलः  (ख) वलभः  ग)रामघटमूषिकः

ശരിയുത്തരങ്ങള്‍:

  1. एस्. के. पोट्टक्काट्ट्
  2. भर्तृहरिः
  3. आश्चर्यचूडामणिः
  4. मुहुः
  5. श्रीनारायणगुरोः
  6. ओक्टोबर् ८
  7. त्वम्
  8. १९१८
  9. प्रकरणे
  10. रामघटमूषिकः

ഈയാഴ്ചയിലെ വിജയി

VISMAYA K (8 ശരിയുത്തരങ്ങള്‍)

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

8 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • VISMAYA K
  • Sreesha Vinod
  • Dawn Jose
  • Adidev C S
  • Gouri T P

“അഭിനന്ദനങ്ങള്‍”

 

प्रथमं मातृभूमि-बुक्क् आफ् द इयर् पुरस्कारं विनोद् कुमार् शुक्लाय समार्पयत्।

तिरुवनन्तपुरम्- भारते प्रादेशिकभाषालेखकाय मातृभूमेः प्रथमं बुक्क् आफ् द इयर् पुरस्कारं ददाति इत्येतेन मातृभूमिरिति संस्थायाः प्रकाशकत्वम् अङ्गीकृतमिति मातृभूमेः सहकारिप्रबन्धननिदेशकः एं वी श्रेयांस् कुमार् वर्यः अवोचत्। मातृभूमेः पुरस्कारदानवेदिकायाम् आध्यक्ष्यं निर्वहन् भाषमाण आसीदयम्।

भारतीये साहित्ये उत्कृष्टरचनायाः आदरणस्य भागत्वेनैव मातृभूमि अक्षरपुरस्कारस्य अस्मात् तृतीयसत्रादारभ्य अयं पुरस्कारः आयोजितः। भारतीयसाहित्यमण्डलस्थानाम् आगोलप्रकाशकानाम् आकर्षणमपि अनेन पुरस्कारेण उद्दिश्यते। अक्षरोत्सवे जनानां सान्निध्यम् अतीव सन्तोषास्पदं भवति।

बुक्कर् पुरस्कारस्य निर्णायकसमित्यध्यक्षा मारगरट् बस्बी वर्या पुरस्कारं समार्पयत्। विनोद् कुमार् शक्लावर्यस्य ब्लू ईस् ब्लू इति ह्रस्वकथासमाहारस्य आङ्गलपरिभाषा एव पुरस्काराय अर्हा अभवत्। पञ्च लक्षं रूप्यकाणि शिल्पं च पुरस्कारे अन्तर्भवति।