Category Archives: News Updates

विख्यातः साक्सोफोण् वादकः कद्रि गोपालनाथः दिवंगतः।

मङ्गलूरु- साक्सफोण् इति सङ्गीतोपकरणे निष्णातः कद्रि गोपाल नाथवर्यः दिवंगतः। मंगलूरुस्थे निजीयचिकित्सालये एवास्य वियोगः अभवत्। कानिचन दिनानि यावत् चिकित्सायामासीत्। अस्य पुत्रः मणिकण्ठ कद्रि संगीत निदेशको भवति।

     नागस्वरविद्वान् तानियप्पा  गङ्गाम्मा चास्य पितरौ। १९५० तमे वर्षे मंगलूरु समीपस्थे मित्तिकेरे ग्रामे आसीदस्य जन्म। बाल्ये एव सङ्गीताभ्यासे निरतः अयं मैसूरु प्रासादस्थं पटहसंघं दृष्ट्वा एव साक्सफोण् इति संगीतोपकरणे आकृष्टो जातः। एन् गोपालकृष्ण ऐय्यर् वर्यादेव अनेन साक्सफोण् वादनमभ्यसितम्।

     पाश्चात्य संगीतोपकरणं साक्सोफोण् कर्णाटकसंगीताय योग्यं कर्तुं दशकत्रयं यावद् अयमयतत। पद्मश्री पुरस्कारेण आदृत  आसीदयम्।

साहित्यमण्डले नोबल् पुरस्काराः घोषिताः।

स्टोक् होम्- २०१८, २०१९ वर्षयोः साहित्य नोबल् पुरस्काराः घोषिताः। २०१८ वर्षस्य पुरस्काराय पोलिष् लेखिका ओल्गा टोगार् चुक् तथा २०१९ वर्षस्य कृते ओष्ट्रियन् लेखकः पीट्टर् हान्ड्के च अर्हावभूताम्।

आर्थिक अत्याचारेण लैङ्किकारोपणेन च २०१८ वर्षस्य साहित्यपुरस्कारः न घोषितः आसीत्। अत एव वर्षद्वयस्य पुरस्कारौ अधुना घोषितौ।

२०१८ वर्षस्य मान् बुक्कर् पुरस्कारजेत्री भवति ओगा टोगार् चुक्। अस्याः कृतयः बहुषु भाषासु विवर्तिताः वर्तन्ते। पठनकाले एव साहित्यमण्डले अपि विराजितः पीट्टर् हान्ड्के वर्यः बहूनां चलचित्राणां कृते पटकथाः अपि अलिखत्।

एयर् इन्ड्या निगममपि विक्रेतुं यतते। अचिरेण निर्णयः भविष्यति।

दिल्ली- राष्ट्रिय विमाननिगमः एयर् इन्ड्या नामकः अचिरेण निजीयः भविष्यति। निजीयरंगे एनं निगमं विक्रेतुं केेन्द्रसर्वकारः सन्नह्यते। निगमस्य सम्पूर्णाः प्रत्यंशाः एवं विक्रीयन्ते। एतदर्थं निर्णयपत्रम् अचिरेण बहिरानीयते। मन्त्रिसमितेः अनुमतिं प्रतीक्षते इति वित्तमन्त्रालयस्य कर्मकराः अवदन्।

     एयर् इन्ड्या निगमस्य सम्पूर्णं प्रत्यंशं विक्रीणाति चेत् १.०५ लक्षं कोटिरूप्यकाणि सर्वकारसमक्षम् आयान्ति। मार्च ३१ दिनाङ्कात् पूर्वं गतिविगतयः समाप्यते। प्रौद्योगिकसंघानां करन्यूनीकरणेन सर्वकारस्य १.४५ लक्षं कोटि रूप्यकाणां नष्टं समजायत। अस्य समीकरणार्थमेव अधुना एयर् इन्ड्याविक्रयणम् उद्दिष्टं सर्वकारेण।

     एवं विक्रयणार्थं रूपीकृतायाः समित्याः अध्यक्षः केन्द्रीय गृहमन्त्री अमित् षा वर्यः भवति। सेप्तम्बर् १९ दिनाङके आयोजिते समित्याः अधिवेशने एतत् सम्बन्धिनी चर्चा समजायत। धनमन्त्री निर्मला सीतारामन्, आभ्यन्तर विमानयातायातमन्त्री हर्दीप् सिंह् पुरी रेल्वे मन्त्री पीयूष् गोयल् इत्येते अपि समित्याम् अङ्कानि भवन्ति।

पी.टी. कुर्याक्कोस् वर्यस्य 130 तमः जन्मदिनसमारोहः कुजवासरे पावरट्ट्याम्।

पावरट्टी – आजीवं देवभाषामुपासितवान्संस्कृतपण्डितवर्यः तथा राष्ट्रिय-संस्कृत-संस्थानमिति मानितविश्वविद्यालयस्य गुरुवायूर् परिसरस्य स्थापकश्च आसीत् पी.टी. कुर्याक्कोस् मास्टर् वर्यः। तेषां महात्मनां 130 तमं जन्मदिनं मानितविश्वव्द्यालयस्य आभिमुख्ये कुजवासरे पावरट्टी देशे आचर्यते।

     केन्द्रसर्वकारस्याधीनतायां प्रवर्तमानेषु 12 संस्कृतविद्यापीठेषु प्राचीनतायां द्वितीयस्थानमस्ति पावरट्टी संस्कृतविद्यापीठस्य। 110 वर्षात् पूर्वमेव कुर्याक्कोस् वर्यः विद्यापीठमिदं स्थापयामास। पुरनाट्टुकरायां पावरट्ट्यां च प्रवर्तमानम् इदं विद्यापीठं विविधधर्मावलम्बिनां छात्राणां सरस्वतीक्षेत्रं भवति।

     हैन्दवानां वेदभाषारुपं संस्कृतमधीत्य पुनः संस्कृतपाठनार्थं विद्यालयं संस्थाप्य संस्कृतमहाकलालयरूपेणास्य परिवर्तनमपि कृत्वा अनन्तरंस केन्द्रसर्वकाराय अमुं विद्यालयं दानं कृतवानयं महात्मा। महात्मनामेषां हृदयविशालतायै आधुनिकपरम्परा श्रद्धाञ्जलिमर्पयेत्।

     कुजवासरे प्रातः अष्ट्ववादने पावरट्टी तीर्थकेन्द्रस्थे कुर्याक्कोस् समाधिस्थले पुष्पार्चना ततः नववादने पावरट्टी कुर्याक्कोस् स्मृतिभवने अधिवेशनं च आयोजितम् इति विद्यापीठसंरक्षणसमितेः अध्यक्षः तोमस् पावरट्टीवर्यः अवदत्।

अपराधान्वेषणचरित्रे असाधारणा घटना। मुख्यमन्त्री अन्वेषणसंघम् अभ्यनन्दयत्।

कोषिक्कोट्- कोषिक्कोट् जिल्लायां कूटत्तायि देशे दुरूहमरणानां कारणमन्विष्यमाणः आरक्षिदलः शीघ्रमेव आगस्कारिणं प्रक्यभिज्ञाय अपराधम् अावेदयत्। एतस्मिन् विषये मुख्यमन्त्री पिणरायि विजयन् वर्यः आरक्षिदलम् अभ्यनन्दयत्। एतत् अपराधान्वेषणचरिते असाधारणा घटना इति स अब्रवीत्।

कूटत्तायि देशे सञ्जाता एषा घटना वैभवरूपेण बहिरानीता इति व्यवहारविषये फेस्बुक् मध्ये स असूचयत्। अन्वेषणसंघस्थान् सर्वानपि स अभ्यनन्दयच्च।

राष्ट्रे प्रथमं निजीयरेल्यानं सेवामारभत।

नवदिल्ली- लख्नौ-दिल्ली मार्गे राज्यस्य प्रप्रथमं निजीय रेल् यानं सेवामारभत। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथवर्यः एवास्य उद्घाटनमकरोत्। तेजस् एक्स्प्रस् इति नाम्ना एव निजीयरेल्यानसेवा। ऐ.आर्.सी.टी.सी. इति संस्थायाः निरीक्षणे एवास्य सेवां विधास्यति।

     शताब्दी एक्स्प्रेस् रेल् यानेभ्यः उन्नतश्रेण्यामेव तेजस् एक्स्प्रेस् सेवां करोति। कुजवासरादृते सर्वस्मिन् दिवसे अस्य सेवा भविष्यति। षट् होराः पञ्चदशनिमेषेन कालेन लख्नौतः एतद्यानं नवदिल्लीं प्राप्स्यति। आधुनिकाः सर्वाः सुविधाः अस्मिन् याने आयोजिताः वर्तन्ते। अचिरेण राष्ट्रे सर्वासु दिक्षु अस्य सेवा भविता।

अद्य महात्मागान्धिनः जन्मदिवस‌ः।

भारतीयस्वतन्त्रताप्रस्थानस्य मार्गदर्शकः तथा अस्माकं राष्ट्रपिता च भवति गान्धीमहात्मा। अस्य १५० तमः जन्मदिवसः अद्य। तस्मै महात्मने स्मररणाञ्जलिम् अर्पयामः।

विद्यालयीयशिक्षा गुणस्तरसूचिका प्रसिद्धीकृता, केरलं प्रथमस्थाने।

नवदिलल्ली- राज्यस्थेषु केन्द्रशासितप्रदेशेषु च शिक्षारंगस्य प्रवर्तनानि मूल्यनिर्णयं कुर्वन्ती विद्यालय०शिक्षा-गुणवत्ता-सूचिका नीती आयोगेन प्रसिद्धीकृता। ८२.१७ अङ्केन केरलमेव पट्टिकायां प्रथमस्थानमावहति। तमिल् नाटु द्वितीयस्थाने-(१७३.३५ अङ्काः), हरियाणा तृतीयस्थाने-(६९.५४ अङ्काः) च स्तः।
गतवर्षे अपि केरलमेव प्रथमस्थानमवाप। तदानीम् अङ्काः ७७.६४ आसीत्। गतवर्षे पञ्चमस्थानस्थं कर्णाटकराज्यमे अस्मिन् वर्षे त्रयोदशस्थानमेवावाप। हरियाणा गतवर्षे अष्टमस्थाने आसीत् परम् अस्मिन् वर्षे तृतीयस्थानमागतम्।

ओडीषाराज्यमपि गतवर्षापेक्षया औत्कृष्ट्यं प्राकटयत्। अस्मिन् वर्षे ओडीषा सप्तमस्थानमलंकरोति। गतवर्षे त्रयोदशस्थानीयमासीदिदम्।

राज्यस्तरीयः विद्यालयकलोत्सवः २०१९ नवम्बर् २८ तः डिलम्बर् १ पर्यन्तम्।

कासरगोड्- केरल-राज्यस्तरीयः विद्यालयकलोत्सवः अस्मिन् वर्षे नवम्बर् २८ तः डिसम्बर् १पर्यन्तं कासरगोड् मण्डले प्रचलिष्यति। अष्टाविंशति वर्षानन्तरमेव अयं कलोत्सव‌ः कासरगोड् देशे आयोज्यते। हरितनियमानुसारं तथा भिन्नशेषीसौहृदपरं चायमुत्सवः अस्मिन् वर्षे सम्पत्स्यते इति अधिकारिणः अवदन्।

     कलोत्सवाय संघाटकसमितेः रूपवत्करणम् कासरगोडे सम्पन्नम्। मन्त्रिणः इ चन्द्रशेखरवर्यस्य आध्यक्ष्ये २१ उपसमितियुक्ता समितिः रूपीकृता। कलोत्सवार्थं त्रिंशत् वेदिकाः आयोक्ष्यते। प्रधानवेदिका काञ्ञङ्ङाट् देशे भविष्यति।

वयलार् पुरस्कारः वी.जे. जेयिंस् महोदयाय।

तिरुवनन्तपुरम्- अस्मिन् वर्षे वयलार् रामवर्मा स्मारकसाहित्यपुरस्कार‌ाय वि.जे. जेयिंस् वर्यस्य निरीश्वरन् इति नोवल् अर्हमभवत्। लक्षं रूप्यकाणि प्रशस्तिपत्रं शिल्पं च पुरस्कारे अन्तर्भवति। सुप्रसिद्धः श्ल्पी कानायि कुञ्ञीरामन् वर्यः शिल्पस्य रूपकल्पनमकरोत्। वयलार् रामवर्म स्मारक निधिरेव पुरस्कारं ददाति।

वयलार् वर्यस्य चरमदिने ओक्टोबर् २७ दिनाङ्के अनन्तपुर्यां निशागन्धी श्रोतालये एव पुरस्कारदानं समायोजयत्। निधेः अध्यक्षः पेरुम्पटवं श्रीधरः वार्ताहरमेलने इदमसूचयत्।

विक्रं साराबाय् शून्याकाशानुसन्धानकेन्द्रे अभियान्त्रिको भवति जेयिस् वर्यः। अयं चङ्ङनाश्शेरि वाषप्पल्ली देशीयः।