Category Archives: News Updates

आगामिवर्षादारभ्य विद्यालयाः कलालयाः इतराः शिक्षासंस्थाः च जूण् प्रथमे दिने एव प्रवर्तनमारभ्स्यन्ते इति उन्नतशिक्षामन्त्री।

तिरुवनन्तपुरम्- आगामिनेः वर्षादारभ्य विद्यालयानां कलालयानां इतराणां शिक्षासंस्थानां च प्रवर्तनं जूण् प्रथमे दिने एव आरभ्स्यते इति उन्नतशिक्षामन्त्री डो. के.टी. जलील् वर्यः अवदत्। एतदर्थं तीव्रं यत्नमेव सर्वकारः आयोजयति इत्यपि स अवदत्।

वृत्तिमन्विष्य यथा जनाः केरलानागच्छन्ति तथा उन्नतशिक्षायै कोपि नागच्छति। तत् पठनारम्भसमस्यया एवेत्यपि स न्यगादीत्। मुतुवेल्लूर् ऐ.एच्.आर्.डी. मन्दिरम् उद्घाटयन् भाषमाण आसीत् स‌ः।

संस्कृतकलाशालायाम् आचार्यानुस्मरणं डो. के.बी. राजीव् अनुस्मरणनिधिवितरणं च।

तिरुवनन्तपुरम्- सर्वकारीय संस्कृतकलाशालायां प्राध्यपकपदवीं वहन् अकालमृत्युं प्राप्तस्य डो. के.बी. राजीव् वर्यस्य स्मरणार्थम् आयोजितस्य अनुस्मरणनिधेः वितरणं आचार्यानुस्मरणं च कलालयश्रोतशालायां सम्पन्नमभवत्। समारोहः संस्कृतसर्वकलाशाला कुलपतिचरः डो. एन्.पी.उण्णि वर्यः उदघाटयत्। राज्य-शैक्ष्कानुसन्धान-परिषदः निदेशकः डो. जे प्रसाद् वर्यः मुख्यभाषणमकरोत्। प्राध्यापकः डो. के. उण्णिकृष्णन् वर्यः अध्यक्षः आसीत्।

कलालयशिक्षाविभागस्य उपाध्यक्षचरः पुत्तुर् बालकृष्णन् नायर्, मृत्युमुपगतान् भूतपूर्वान् अध्यापकान् प्राध्यापकान् च अन्वस्मरत्। भूतपूर्वछात्रसंघस्य कार्यदर्शी आर् गिरीष् कुमार् प्रभृतयः आशंसामर्पयन्।

ज्योतिषे स्नातकोत्तरपरीक्षायां प्रथमस्थानमाप्तायाः पि.एस् वर्षा इति छात्रायाः कृते स्मारकनिधिं समार्पयत्। त्रिशताधिकाः जनाः भागमभजन्त।

अमिताब् बच्चन् वर्याय दादासाहेब् फाल्के पुरस्कारः।

नवदिल्ली- भारतीयचलचित्ररंगे बिग् बी इति विख्यातः अमिताब् बच्चन् वर्यः दादासाहेब् फाल्के इत्याख्येन भारतीय चलचित्ररंगस्य परमोन्नतपुरस्कारेण समादृतः। सूचना-प्रसारणमन्त्री प्रकाश् जावदेकर् वर्यः इदमुदघोषयत्। ऐककण्ठ्येनैव बच्चन् वर्यः पुरस्काराय चितः इति मन्त्री अवदत्।

     उत्कृष्टनटाय दीयमानः राष्ट्रियपुरस्कारः चतुर्वारम् अनेन समासादितः। अपि च पद्मश्री पद्मभूषण् पद्मविभूषण् पुरस्कारेणापि अयं समादृतः अभवत्।

     १९६९ तमे वर्षे सात् हिन्दुस्थानी इति हिन्दी चलचित्रस्य नायकत्वेन रंगमागतः अयं महानुभावः दशकचतुष्टयं यावत् स्वकीयम् अभिनयपाटवं प्रदर्शयन् विललास।

     हरिवंश राय् बच्चन् तेजस्वी दम्पत्योः पुत्रः भवत्ययम्। विख्याता नटी जया बादुरी तस्य पत्नी। अस्य श्वेता, नन्दा इति द्वे पुत्री स्तः। विख्यातः नटः अभिषेक् बच्चन् तस्य पुत्रः, ऐश्वर्या राय् इति नटी स्नुषा च भवति।

२०२१ तमे वर्षे अङ्कीयजनगणतिः। एकं परिचायनपत्रम् इति रीतिः आविषकरोति- अमित्षा, केन्द्रगृहमन्त्री।

नवदिल्ली- २०२१ तमे वर्षे अङ्कीयदनगणतिः इत्याशयं प्रवृत्तिपथमायाति इति केन्द्रिय गृहमन्त्री अमित्षावर्यः अवदत्। मोबैल् आप् द्वारा सूचनासञ्चय एव भविष्यति। विविधानाम् उपयोगानां कृते एकं परिचायनपत्रम् दातुम् चिन्तयतीति स व्यक्तमकरोत्।

पत्रिकाद्वारा सूचनासञ्चयं विहाय तदर्थं मोबैल् आप् परीक्षितुम् उद्दिश्यते। अङ्कीयजनगणनार्थं १२००० कोटि रूप्यकाणि व्ययीकरिष्यन्ति।

राज्ये प्रशस्तेषु सर्वकारीणविद्यालयेषु द्वितीयस्थानमाप्तस्य कोषिक्कोट् नटक्काव् सर्वकारीण विद्यालयस्य कृते अभिनन्दनम्।

तिरुवनन्तपुरम् – राज्ये प्रशस्तेषु सर्वकारीणविद्यालयेषु द्वितीयस्थानमाप्तं कोषिक्कोट् नटक्काव् सर्वकारीण -बालिका- उच्चतरविद्यालयं मुख्यमन्त्री पिणरायि विजयः अभ्यनन्दयत्। अकेरलम् अभिमानास्पदः अयमुत्कर्षः विद्यालयेनानेन प्राप्तः इत्यतः तत्रस्थान् अध्यापकान् छात्रान् रक्षाकर्तृन् च अभिनन्दयामि। अन्ताराष्ट्रतले एनं विद्यालयम् उन्नतपदवीं नेतुं साहाय्यं दत्तवते समाजाय च कृतज्ञतां ब्रवीमि इति मुख्यमन्त्री अवदत्।

एड्यूक्केशन् वेल्ड् इति संस्थया सज्जीकृतायां भारतीय-विद्यालयपरिगणना २०१९ इति लेखायामेव अयं विद्यालयः उत्कृष्टपदवीमन्ववाप। पठनकार्याणि पाठ्येतरप्रवर्तनानि अध्यापकानां कार्यक्षमता प्रशिक्षणं इत्यादीनि परिगणय्यैव स्थाननिर्णयमभवत्।

गतवर्षे अस्य विद्यालयस्य तृतीयं स्थानमासीत्। केरलस्थान् इतरान् उत्कृष्टविद्यालयानपि मुख्यमन्त्री अभ्यनन्दयत्। सार्वजनीनशिक्षाक्षेत्रे सर्वकारस्य श्रद्धा एव अस्योत्कर्षल्य मूलमिति मुख्यमन्त्री अवदत्। विद्यालयस्यास्य भौतिकसौविध्यविकासाय सामाजिकः ए प्रदीप् कुमार् वर्य‌ः बहुप्रयत्नं कृतवान्।

सार्वजनीनशिक्षासंरक्षणयज्ञस्य भागत्वेन सर्वकारस्य प्रवर्तनम् अतिविशिष्टमासीत्। अनेन ५.०४ लक्षं छात्राः सार्वजनीन विद्यालयेषु पठितुम् अधिकतया आगताः। ४७५२ माध्यमिक-उच्चतर विद्यालयस्थाः ४४७०५ कक्ष्याप्रकोष्ठाः अतितान्त्रिकरूपेण परिवर्तिता‌ः। प्राथमिकविद्यालयानपि अतितान्त्रिकसुविधान् कर्तुं योजनाः समारब्धाः इत्यपि मुख्यमन्त्री अवदत्।

संस्कृतधिषणावृत्तिपरीक्षायाः विजयिनः कृते धनराशिवितरणं सम्पन्नम्।

इरिञ्ञालक्कुटा – श्री शङ्कराचार्य संस्कृतसर्वकलाशालया प्रतिवर्षं धिषणावृत्तिपरीक्षायाम् उज्वलविजयं प्राप्तानां छात्राणां कृते धनराशिवितरणं कुलपतिना श्री धर्मराज् अटाट्ट्वर्येण कृतम्। जिल्लापञ्चायत्त् सभाङ्गः  टि.जि. शङ्करनारायणः विशिष्टातिथिरासीत्।  तृशूर् जिल्ला संयोजिका श्रीमति अम्बिका आमुखभाषणमकरोत्। नटवरम्प् उच्वविद्यालयस्य प्रधानाध्यापिका श्रीमति लाली सर्वेभ्यो स्वागतं व्याहरत्। के.डि. बिजुः, इन्दिरा तिलकः, डेय्सी जोस्, नसरुद्दीन्, एम्.के मोहनः, सि.सि. सुरेष् बाबुः, प्रसीदा प्रभृतयः अशंसाभाषणमकुर्वन्।

केरले पञ्चसु विधानसभामण्डलेषु उपनिर्वाचनम् ओक्टोबर् २१ दिनाङ्के।

नवदिल्ली- केरलेषु पञ्चसु विधानसभमण्डलेषु आगामिनि मासे २१ दिनाङ्के उपनिर्वाचनं भविता। केन्द्र निर्वाचनायुक्तेन नवदिल्याम् इदं व्यजिज्ञपत्।

     वट्टियूर्काव्, कोन्नी, अरूर्, एरणाकुलं, मञ्चेश्वरम् इत्येतेषु मण्डलेष्वेव उपनिर्वाचनम्। एषु मञ्चेश्वरे सामाजिकस्य मृत्युकारणेन अन्यत्र च सामाजिकाः लोकसभानिर्वाचने प्रत्याशिनः भूत्वा विजयिनः अभवन्निति कारणेन च उपनिर्वातनमापन्नम्। फलप्रख्यापनम् ओक्टोबर् २४ तमे दिनाङ्के भविता।

     केरलीयराजनैतिकरङ्के अस्य उपनिर्वाचनस्य अधिकं प्राधान्यमस्ति। अतः एकमासावधिकं कालं केरलदेशः राजनैतिकप्रचारणैः मुखरितो भविष्यति।

“वागेव सत्यम्” – संस्कृतह्रस्वचलच्चित्रं प्रकाशितम्।

इरिञ्ञालक्कुटा – नटवरम्प् सर्वकारीयोच्चविद्यालयस्य संस्कृतसमित्या निर्मितं संस्कृतह्रस्वचलच्चित्रं प्रकाशितम्। श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालायाः कुलपतिः डो. धर्मराज् अटाट्ट् वर्यः चलच्चित्रस्य प्रकाशनं निरवहत्। स्वकीये उद्घाटनभाषणे  सुरेष् भाबु महाशयस्य तस्य विद्यालयस्य च संस्कृतभाषायाः कृते सम्मानितः महत् परिश्रमः भवति अयं संरंभ इति  कुलपतिरवदत्।

     आधुनिकहरिश्चन्द्रस्य कश्चन सत्यसन्धस्य कथा भवति वागेव सत्यम्। यथार्थतया संभूतः कश्चन घटनामतिजीव्य संस्कृताध्यापकेन श्री सुरेष् बाबुवर्येण कथां पटकथां च संरचय्य निर्मितम् इदं सिनिमा १९ निमेषाभ्यन्तरे अस्माभिः करणीयानां वाग्दानानां परिस्फूर्तये यत्किमपि सुवर्णनिधिरपि त्याज्यः इति अस्मान् स्मारयति। षाजु पॊट्टक्कल् वर्येण संविधानं कृतस्य अस्य चलच्चित्रस्य छायाग्राहकः भवति दिलीप् हरिपुरम्। नटवरम्प् उच्चविद्यालयीयछात्राः अध्यापकाः, विक्रमः, बिजु दिवाकरः, बाबु कोटश्शेरी, षाजुः करपरम्पिल्, जीना, कृष्णप्रिया, आदिदेवः, एम्.के मोहनः, प्रशान्तः, सि.वि जोस् आदयः अस्मिन् भागं गृहीतवन्तः। कार्यक्रमे अभिनेतारः  अन्ये कर्मकराश्च पुरस्कारैः समादृताः।

‘वागेव सत्यं’ click here……

संस्कृतशिक्षायै सर्वकारः प्रोत्साहनं दद्यात्।- प्रमीला शशिधरन्।

पालक्काट्- संस्कृतभाषायै युक्तं प्राधान्यं सर्वकारैः न दीयते इत्येतत् खेदकरमेव, अतः विद्यालयेषु पर्याप्तसंख्यकान् शिक्षकान् नियोजयेयुः इति पालक्काट् नगरसभाघ्यक्षा प्रमीला शशिधरन् अवादीत्। केरलसर्वकारस्य सार्वजनीनशिक्षाविभागस्य नेतृत्वे वटक्कन्तरा कृष्णकृपा अधिवेशनालये राज्यस्तरीय-संस्कृतदिनाचरणमे उद्घाटयन्ती भाषमाणा आसीत् सा।

छात्रेषु सच्छीलं संवर्धयितुं संस्कृतभाषाध्ययनं पारयति। उपनिषदादयः संस्कृतभाषायामेव रचिताः। वरिष्ठाः भक्तिमार्गं यदा प्रविशन्ति तदा भक्तिग्रन्धानध्येतुं संस्कृताध्यय सन्नद्धाः भवन्ति। अतः संस्कृतशिक्षाविकासाय सर्वकारैः इतोप्यधिकं प्रोत्साहनं देयमिति सा न्यगादीत्।

नगरसभासमित्यङ्गं सुमति सुरेष् अध्यक्षा आसीत्। राज्य-पाठ्यपद्धतिसमित्यङ्गं प्रो. वि. माधवन् पिल्ला वर्यः संस्कृतदिनसन्देशं प्रास्तौत्। पण्डितरत्नं डो. पी.के. माधवन् वर्यः मुख्यप्रभाषकः आसीत्।

अभिनयतिलकं कूटियाट्टकलाकारः पी.के.जी. नम्ब्यार्, पि.एन्. नटराजः, डो. एन्.एं इन्दिरा प्रभृतयः संस्कृतपण्डिताः समारोहे समादृताः। अध्यापकेभ्यः आयोजितायां साहित्यरचनाप्रतियोगितायां विजेतृभ्यः पुरस्कारान् अदात्।

सर्वाः अपि भाषाः प्रोत्साहनीयाः, भाषाः ज्ञानवाहकाः – नियमसभा सामाजिकः वि.आर् सुनिलकुमार्।

इरिञ्ञालक्कुटा – विद्याभ्यासाजिल्लास्तरीयं संस्कृतदिनाचरणं समुद्घाटयन् कोटुङ्ङल्लूर् नगरसभावेदिकायां भाषमाणः कोटुङ्ङल्लूर् नियमसभाङ्गः वि.आर्. सुनिलकुमार् वर्यः न्यगादीत् यत् सर्वाः भाषाः पठनीयाः ताः सर्वा अपि विज्ञानवाहिन्यः सन्ति।  केरलेषु श्रीमता चट्टम्पिस्वामिना संस्कृतभाषा जनकीयं कर्तुं प्रयत्नाः कृताः इति। विद्याभ्यासजिल्लाधिकारी श्रीमति एम्.के. उषा घटनायाः अध्यक्षपदमलञ्चकार। वक्तारेषु  श्रोतृषु च विज्ञानस्य स्फुलिङ्गमुद्पादयति संस्कृतभाषेति अध्यक्षया प्रोक्तम्। केरलसर्वकारीयशिक्षाविभागस्य विशिष्टसंस्कृताधिकारी डो. टि.डी सुनीतिदेवी संस्कृतदिनसन्देशम् अयच्छत्। वि.बि माधवन् नम्पूतिरिवर्यः मुख्यप्रभाषकः आसीत्। सुप्रसिद्धः नृत्तकलाकारः डो. आर्.एल्.वि. रामकृष्णवर्यः विशिष्टातिथिरासीत्। राज्यस्तरीय-संस्कृतकौण्सिल् कार्यदर्शिः श्री सुनिल्कुमार् आशंसाभाषणमकरोत्।

     प्रमुखः संस्कृतपण्डितः कारुमात्रा विजयन् वर्यः गुरुश्रेष्ठपुरस्कारेण समादृतः। संस्कृतं विना मलयालभाषा अस्थिरहितशरीरमिव भवेदिति विजयन् महाशयः उक्तवान्। नगरसभाध्यक्षः श्री जैत्रन् वर्यः आचार्यपुरस्कारसमर्पणं निरवहत्। अध्यापनासेवनात् विरामं प्राप्ताः श्रीमति विजयमणी, श्रीमति पद्मिनी, श्रीमति देवकी, पि.एल्. चाक्कोमास्टर् वर्याः अस्मिन्  सम्मेलने समादृताः।

     विद्याभ्यासजिल्ला कौण्सिल् कार्यदर्शी श्री बिजु के.डि. सम्मेलनस्य स्वागतभाषणं कृतवान्। इ.टि टैसन् वर्यः, लक्ष्मीनारायणः, एम्.वि. दिनकरः, टि.बि.सुनिल्, सुनिल्कुमार्, टि.एस्. सजीवन्, एम्.बि. अशोक्कुमार्, पि.एस् उण्णिकृष्णन् प्रभृतयः भाषितवन्तः।

अधिकदृश्यानि