Category Archives: News Updates

केरले पञ्चसु विधानसभाक्षेत्रेषु निर्वाचवफलं घोषितम्।

तिरुवनन्तपुरम्- केरले पञ्चसु विधानसभाक्षेत्रेषु अस्य मासस्य २१ तमे दिनाङ्के  निर्वाचनं प्रवृत्तमासीत्। अस्य मतगणना अद्य सञ्जाता। एषु ऐक्य०लोकतान्त्रिक सख्यं (यु.डी.एफ्) त्रिषु मण्डलेषु तथा वामपक्षीय लोकतान्त्रिकसख्यं (एल्.डी.एफ्) द्वयोः मण्डलयोः च विजयिनौ जातौ।

     मञ्चेश्वरम्, एरणाकुलम्, अरूर् मण्डलानि ऐक्यलोकतान्त्रिकसख्येन विजितानि। एषु मञ्जेश्वरे मुस्लीं लीग् दलम् तथा एरणाकुलम् अरूर् मण्डलयोः कोण्ग्रेस् दलं च विजयमवाप।

     कोन्नी वट्टियूर्क्काव् मण्डलयोः वामपक्षीय-लोकतान्त्रिक सख्यस्थौ मार्क्सवादी साम्यवादी दलस्य प्रत्याशिनौ विजयिनौ अभवताम्।

रष्यया सह चर्चायां समवायः, सिरियासीमातः सैन्यं प्रतिनिवर्तिष्यते इति तुर्की।

सोच्ची- सिरियायाः सीमातः सैन्यं प्रतिनिवर्तिष्यते इति तुर्की राष्ट्रम्। रष्या राष्ट्रनेत्रा व्लादिमिर् पुचिनेन सह सोची स्थले आयोजितायाः चर्चायाः अन्ते एव तुर्कीराष्ट्रस्य प्रत्यावर्तनम्। 150 होराभ्यन्तरे सेनाप्रतिनिवर्तनं पूर्णं भविता इति तुर्की राष्ट्राध्यक्षः तय्यिप् एर्दोगान् वर्यः व्यक्तमकरोत्।

     सेनाप्रतिनिवर्तनानन्तरं रष्यया सह अस्मिन् प्रान्ते  संयुक्तनिरीक्षणं करिष्यतीत्यपि एर्दोगान् वर्यः अवदत्। सिरियस्थान् कुर्द् वंशजान् लक्ष्यीकृत्य क्रियमाणं आक्रमणम् अवलितव्यम् इति लोकराष्ट्राणाम् सूचना तुर्कीराष्ट्रेण निरस्ता आसीत्। यावत् कुर्दिष् नेतृत्वस्थं सिरियन् प्रजातन्त्रसैन्यं आयुधं त्यजन्ति तावत् सैनिकप्रक्रिया नावसीयते इत्यासीत् तुर्कीराष्ट्राध्यक्षस्य तय्यिप् एर्दोगान् वर्यस्य निश्चयः। कुर्द् सैन्येन साकं रष्यासैन्यमपि अयुङ्क्त। अनेन स्थितिः सङ्कीर्णा अभवत्। एतदनन्तरं ब्रिट्टन्, स्पेयिन्, स्वीडन् प्रभृतीनि राष्ट्राणि अपि तुर्किं प्रति आयुधदानं समापयितुम् उद्यतानि। अन्ते रष्यया सह चर्चायां सैन्यप्रतिनिवर्तनं तुर्की अङ्गीकरोति स्म।

चतुर्षु मण्डलेषु कुजवासरे विद्यालयानां विरामः।

तिरुवनन्तपुरम्- उत्तरपूर्वप्रावृट् वर्षे शक्ते जाते राज्यस्थेषु चतुर्षु मण्डलेषु जिल्लाधिकारिभिः विद्यालयानां विरामः घोषितः। तिरुवनन्तपुरम्, एरणाकुलम्, तृशूर्, आलप्पुषा इत्येतेषु मण्डलेष्वेव एवं विरामः।

वृष्टेः आधिक्यात् एषु मण्डलेषु रक्तजागरणं घोषितमासीत्। वृत्तिविषयककलाशालानां केन्द्रिय विद्यालयानां च विरामः बाधकः।

विश्वविद्यालयीयपरीक्षा क्रमानुसारं प्रचलिष्यति।

पाकिस्थानधीनकाश्मीरे चत्वारि भीकरशिबिराणि भारतसैन्येन विशीर्णानि।

कुप्वारा- पाकिस्तानभुशुण्डिप्रयोगेन द्वयोः भारतसैनिकयोः मृत्योरनन्तरं भारतेन प्रतीकारः कृतः। पाकधीनकाश्मीरस्थानि चत्वारि भीकरशिबिराणि भारतसैन्यं व्यदारयत्। भारतं प्रति निलीय प्रवेष्टुं भीकराः प्रायततन्त। तदानीमेव भारतसैन्यस्य प्रत्याक्रमणम्। एवं चत्वारि केन्द्राणि व्यदारयत्।

     तङ्हर् क्षेत्रविपरीतदिशि संस्थितानि भीकरशिबिराणि प्रत्येव भारतसैन्यस्याक्रमणं संजातम्। अनेन पाकिस्ताने महान् नष्टः संजातः इति सैनिकवक्ता अवदत्।भारतस्याक्रमणम् अनुवर्तते इत्यपि सूचनास्ति।

शिक्षा उपनिदेशककार्यालयस्य पुरतः संस्कृताध्यापकसंघस्य धर्णाप्रक्षोभः।

तृशूर्-राज्यसर्वकारं प्रति प्रतिषेधरूपेण  केरल-संस्कृताध्यापक-फेडरेशन् इति संघस्य आभिमुख्ये आराज्यं शिक्षा उपनिदेशककार्यालयाणां पुरतः धर्णाप्रक्षोभः अनुष्ठितः। तृशूर् मण्डले आयोजिते धर्णाप्रक्षोभे तृशूर् महानगरपरिषदंगं तथा क्षेमकार्य-स्थिरं समितेॆः अध्यक्षः विपक्ष-उपनेता च जोण् डानियेल् वर्यः उद्घाटकः आसीत्। अधिवेशने डो. एस्.एन्. महेष्बाबू वर्यः मुख्यभाषणमकरोत्।

प्राथमिकस्तरे संस्कृताध्यापकनियुक्तिः, पार्ट् टैं शिक्षकेभ्ये भविष्यनिधिः, शिक्षक-छात्रानुपातस्य न्यूनीकरणम्, प्राथमिक-उच्चतरस्चरयोः संस्कृतोत्सवे भागभाक्त्वम् इत्येतान् अवकाशान् उन्नीय आसीत् धर्णा।

राज्यस्ततरीयः उपाध्यक्षः रामन् वर्यः मण्डलाध्यक्षः अशोकन् वर्यः, षंलावर्या, मण्डलकार्यदर्शी जयदेवन् प्रभृतयः भाषणमकुर्वन्।

सैनिकविद्यालयेषु बालिकालामपि प्रवेशदानाय अनुमतिः।

नवदिल्ली- सैनिकविद्यालयेषु बालिकाः अपि पाठनीया  इति निर्देशः केन्द्र-प्रतिरोधमन्त्रिणा राजनाथसिंहेन अनुमतः। 2020-21 अध्ययनसत्रादारभ्य विवधया वेलया अयं प्राबल्ये भविष्यति।

     वर्षद्वयात् पूर्वं मिजोरामस्थे चिङ्चिप् सैनिकविद्यालये परीक्षणरूपेण बालिकाः प्रवेशिताः आसन्। अस्य पद्धतेः विजयः सञ्जात इत्यतः प्रतिरोधमन्त्रालयस्य अयं निर्णय इति आधिकारिकवृत्तानि उद्धृत्य एन्.डा.टि.वि. आवेदयति।

     पद्धतेः सौगम्यक्रियान्वयनाय आवश्यकाः पश्चात्तलसुविधाः तथा सैनिकविद्यालयेषु वनिताकर्मकराणां नियुक्तिः च आयोजयितुम् अधिकारिणः आज्ञप्ताः। केन्द्रसर्वकारस्य बेठी पठाओ वेठी बचाओ आन्दोलनं, लिङ्गसमत्वं, सायुधसेनासु स्त्रीणां प्रातिनिध्यं च लक्ष्यीकृत्यैव एष निर्णयः।

     आराष्ट्रं 33 सैनिकविद्यालयाः सन्ति। 2017 तमे वर्षे केन्द्रपरियोजनायामेव प्रथमतया षट् बालिकाः सेनिकविद्यालये प्रवेशिताः।

उत्तरप्रदेशे विश्वविद्यालयेशु कलाशालासु च जङ्गमदूरवाणी निरुद्धा।

लख्नौ- उत्तरप्रदेशस्थेशु विश्वविद्यालयेशु कलाशालासु च जङ्गमदूरवाणी निरुद्धा। उत्तरप्रदेश-उन्नतशिक्षा-निदेशालयस्यैव एषः आदेशः। अध्ययनसमये छात्राणाम् अवधानता स्खलिता मा भूत् इत्यत एव अयमादेशः इति निदेशालयः विशदीकरोति। सर्वकलाशाला पठनविभागेषु कलाशालासु च  एतादृशः आदेशः प्रापितः।

     शिक्षा संस्थासु न केवलं छात्राणाम् अपि तु शिक्षकाणामपि दूरवाणीनिरोधः बाधकः। शालासु पठनान्तरिक्षं श्रेष्ठं कर्तुमेवायमादेशः इति संस्था विशदीकरोति।

चन्द्रे कुजे च मानवानाम् अधिवासाय साध्यता इति नासा।

चन्द्रे कुजे च मानवानाम् अधिवासाय साध्यता दृष्टा इति अमेरिक्कायाः बहिराकाश संस्था नासा। नासायाः परीक्षणशालायां चन्द्रस्था कुजस्था च मृत् संसृज्य तासु नेतर्लान्ट्स् गवेषकाः दशपरिच्छिन्नानि सस्यानि रोपयामासुः। एषु नव सस्यानि सम्यक् परिपुष्टानि, तेभ्यः फलान्यपि स्वीकृतवन्तः।

नेतर्लेन्ट्स्थे वाहनिङे विश्वविद्यालयस्थः गवेषकाः रक्तफलं शाकं प्रभृतीनि सस्यानि रोपयामासुः। एषु शाकात् ऋते अन्यानि सम्यक् पुष्टानि जातानि।

गान्धिजी कथम् आत्मानं जघान? गुजरात् राज्ये विद्यालयीयपरीक्षायां विवादास्पदं चोद्यम्।

अहम्मदाबाद्- गुजरात् राज्यस्थेषु विद्यालयेषु परीक्षायां गान्धीमहात्मानमभिलक्ष्य इतिहासविरुद्धं तथा मृषापवादयुक्तं च चोद्यम्। गान्धी कथम् आत्महत्यामकरोत् इत्येव विवादास्पदं चोद्यम्।

नवमकक्ष्याछात्राणां कृते आयोजिते प्रश्नपत्रे एवेदं चोद्यमभवत्। सुफला शालाविकास संकुल् इति संस्थायाः आभिमुख्ये प्रवर्तमानेषु विद्यालयेष्वेवेदं चोद्यं प्रत्यक्षीभूतमभवत्। सर्वकारस्य आर्थिकसाहाय्येन प्रवर्तमानाः भवन्त्येते विद्यालयाः।

सर्वकारसाहाय्यं स्वीकृत्य प्रवर्तितेषु शालासु एतादृशं वस्तुताविरुद्धं चोद्यं दृष्टमिति गान्धीनगर् जिल्ला शिक्षाधिकारी अवदत्।

शान्त्यर्थं विहितः नोबल् पुरस्कारः एत्योप्या प्रधानमन्त्रिणे आबि अहमेमद् अलि वर्याय।

स्टोक्होम्- शान्त्यै विहित‌ाय नोबल् पुरस्काराय २०१९ तमे वर्षे एत्योप्यायाः प्रधानमन्त्री आबि अहम्मद् अलि वर्यः अर्हो अभवत्। एरित्रिया राष्ट्रेण सह सीमाबन्धविषये आबि अहम्मद् अलि वर्यस्य निर्णय एव तं पुरस्काराय अर्हमकरोत्।

शान्तिं विश्वसहकारितां च आप्तुं तेन कृतः परिश्रमः, तत्रापि एरित्रिया इति प्रातिवेशिकराष्ट्रेण सह सीमासम्बन्धिनि विषये स्वीकृतः निर्णयश्च पुरस्कारपरिगणनाविषयौ जातौ।