Category Archives: News Updates

चन्द्रयान् – ३ विक्षेपणं १४ तमे दिनाङ्के।

बङ्गलूरु- आराष्ट्रम् सोद्वेगं प्रतीक्षमाणं चन्द्रयान्-३ इत्यस्य विक्षेपणम् अस्मिन् मासे १४ दिनाङ्के भविष्यति इति ऐ एस् आर् ओ अध्यक्षः एस् सोमनाथवर्यः अवदत्। मध्याह्नादूर्ध्वं २-३५ वादने श्रीहरिक्कोट्टायां सतीष् धवान् शून्याकाशकेन्द्रात् एल्-वि-एं-३ इति विक्षेपणयानं चन्द्रयान्-३ पेटकं भ्रमणपथं प्रापयिष्यति।

आगस्त् २३ दिनाङ्के चन्द्रोपरितले मृद्ववतारणं(Soft Landing) भविता। निश्चिते स्थाने अवतारणम् अशक्यं चेत् स्थानान्चरं चेतुं पेटके सुविधा अस्ति।

संस्कृतशिक्षकप्रशिक्षणवर्गे( डि-एल्-एड्) प्रवेशार्थं सर्वकारीणविज्ञापनम्।

तिरुवनन्तपुरम्- केरलेषु प्राथमिकविद्यालये शिक्षकरूपेण नियोक्तुम् अर्हतारूपः डि-एल्-एड् इति प्रशिक्षणवर्गे प्रवेशार्थं सर्वकारीणविज्ञापनं घोषितम्। संस्कृतं, ह्न्दी, अरबिक्, उर्दू इति भाषाणां कृते एव वर्गः प्रचलति। संस्कृतप्रशिक्षणं कोषिक्कोट् मण्डले वटकर मण्डलाध्यापकप्रशिक्षणकेन्द्रे (डयट्) एवास्ति।

प्रशिक्षणार्थिनः निश्चिते प्रारूपे एव आवेदनं समर्पयेयुः। आवेदनं जूलै २० दिनाङ्के सायं पञ्चवादनात् पूर्वं सार्वजनीनशिक्षानिदेशकस्य कार्यालयं प्रापणीयम्।
विशदांशाः सार्वजनीनशिक्षानिदेशकस्य ३-०७-२०२३ दिनाङ्कस्य एं२/- १३५८७४०/ डिजिइ इति परिपत्रे सन्ति।

टैट्टन् दौत्यं दुरन्ते पर्यवसितम्। पेटकस्थाः पञ्च जनाः मृताः इति निगमनम्।

बोस्टण्- शतकात् पूर्वं सागरे निमग्नस्य टैटानिक् इति पोतस्य अवशिष्टं द्रष्टुं पञ्च नाविकैः साकं गतस्य टैट्टन् इति जलपेटकस्य यात्रा दुरन्ते पर्यवसिता इति स्थिरीक्रियते। पेटकस्थाः पञ्च अपि जनाः मृताः इति यु एस् तीरसंरक्षणसेना असूचयत्।

सागरान्तर्भागे सञ्जातेन तीव्रमर्देन पेटकं भग्नं स्यात् इति सेनायाः निहमनम्। दुरन्तोयं स्फोटनसमानमासीदिति संसूत्यते।

योगविद्यायां प्रागल्भ्यमावहति कश्चन संस्कृताध्यापकः।

कोटकरा- योगविद्यायां स्वकीयं प्रतिभां प्रकटयति प्रशान्त् पि नायर् नामकः अध्यापकः। आलूर् राजर्षि-स्मारक-उच्चतरविद्यालये संस्कृताध्यापको भवत्ययम्। तृशूर् माटक्कत्तरदेशीयोयं प्रतिभाधनः दशमवयसः यावत् योगाभ्यासाध्ययने निरतः आसीत्। पुरनाट्टुकर बाबा रांदेव्, अशोकन् गुरुक्कल् इत्येतयोः सकाशादेव स प्राथमकियोगशिक्षामवाप।

योगविद्याप्रचारणस्य भागत्वेन फ्लाष् योग इति दौत्येन सह स गतेषु द्वादशवर्षेषु योगविद्यां प्रचारयति। बहूनां युवकानां कृते निश्शुल्कयोगप्रशिक्षणम् अनेन विधीयते। कलरिप्पयट् इति आयोधनकलायामपि स निष्णातः भवति। यथाशक्ति जनानां कृते निःशुल्क योगप्रशिक्षणं करणीयमिति अस्य मनेरथः अस्ति।

सम्पूर्ण प्लस् मोबैल् आप् सज्जमभवत्। उपस्थित्यवस्थातः प्रगतिप्रतिवेदनं यावत् सर्वमपि सन्ति।

तिरुवनन्तपुरम्- केरलेषु विद्यालये अध्ययनकार्यैः सम्बद्धं मोबैल् आप् सम्पूर्ण प्लस् इत्याख्यं प्रवर्तनसज्जमभवत्। अद्य सायं पञ्चवादने शिक्षामन्त्रिणा शिवन् कुट्टि वर्येण योजनेयम् उद्घाटिता।

राज्ये ५० लक्षपरिमितानां छात्राणाम् अध्ययनप्रगतिः(मार्गदर्शकसमर्थनम्) प्रगतिप्रतिवेदनम् इत्यादीनाम् अङ्कनं, रक्षाकर्तृभिः सह आशयविनिमयश्च सुगमतया निर्वोढुमेव कैट् संस्थया सम्पूर्णा प्लस् मोबैल् आप् सज्जीकृता।

पाठपुस्तके वृष्टिसम्बन्धी प्रचारः अलीकः इति शिक्षाविभागमन्त्री।

तिरुवनन्तपुरम्- सार्वजनीनशिक्षाविभागस्याधीने एस्-सि-इ-आर्-टि- संस्थया सज्जीकृतं पाठपुस्तकम् इति रूपेण वृष्टिविषये प्रचारितं भागम् असत्यमेवेति केरलीय शिक्षामन्त्री वि शिवन् कुट्टि वर्यः अवदत्। एतत् सङ्घपरिवारस्य अलीकप्रचारणमेव। सार्वजनीनशिक्षाविभागे कस्याञ्चिदपि कक्ष्यायाम् एतादृशं पाठपुस्तकं न प्रकाशितम्। केरलीयविद्यालयेषु २०१३ वर्षादारभ्य इतः पर्यन्तं पाठपुस्तकं न परिष्कृतम्।

केरलस्य पाठपुस्तकम् इति नाम्ना समाजमाध्यमद्वारा असत्यं प्रचाल्य समाजे जातीय-वंशीयविद्वेषं जनयितुं यः प्रयतते स नियमानुसारं शिक्षामर्हतीत्यपि मन्त्रिणा निगदितम्।

नूतन संसद्भवनस्य लोकार्पणम् अद्य प्रधानमन्त्रिणा निर्वूढम्।

नवदिल्ली- भारते नूतनं संसद् भवनं प्रवर्तनाय सज्जमभवत्। अद्य प्रातः अस्य संसद्भवनस्य लोकार्पणं प्रधानमन्त्री नरेन्द्रमोदीवर्यः निरवहत्।

इदं नूतनं भवनं न केवलं प्रगतेः सूचकम् अपि तु राष्ट्रीय भावनामपि प्रकटयति इति प्रधानमन्त्रिणा निगदितम्। तेन इदमपि सूचितं यत् नूतनं संसद् भवनं प्रत्येकं भारतीय गौरवान्वितं करिष्यति इति।
बहूनां सन्यासिनां सान्निध्ये एव लोकार्पणकर्म प्रचलितम्।

अस्मिन् समारोहे राष्ट्रपतिः द्रौपदी मुर्मूवर्या न निमन्त्रिता इति सूचयन्तः विपक्षदलाः उद्घाचनकर्मणि भागं न जग्रुः।

महापीठम्- संस्कृतचलचित्रस्य चित्रीकरणं सुसम्पन्नम्।

तिरुवनन्तपुरम्- सान्स्क्रीट् फिल्म् सोसैट्टि संस्थया निर्मीय सुरेष् गायत्रि वर्यस्य निदेशने तृतीयं संस्कृतचलचित्रं महापीठम् सम्पूर्णतया चित्रीकृतम्। अनेन संस्कृतचलचित्ररंगे सर्वाधिकं चलचित्रं निर्देशितमिति ख्यातिः सुरेष् गायत्रीवर्येण स्वायत्तीकृतम्।
विश्वे प्रथमं बालकानां चलचित्रं मधुरस्मितम्, विश्वस्तरे गणनायै समर्पितं मधुभाषितम् इति च इतरे चलचित्रे।कोल्लूर् मूकाम्बिकादेवीमन्दिरं, कुटजाद्रिः, सौपर्णिका, वनदुर्गामन्दिरं इत्यादिस्थलेषु चित्रीकृतमिदं चलचित्रं विश्वे प्रप्रथमं बालकानां भक्तिरसचलचित्रं वर्तते। मूकाम्बिकासन्निधौ आगच्छतः भक्तान् प्रति देव्याः अनुग्रह एव अस्य कथातन्तुः।

विष्णुचरण्, अञ्जना, अलीनिया, विष्णुप्रिया, राजेष्, मालविका, गौरीशङ्कर्, अनघा इत्यादयः अभिनेतारः कथा- पटकथा-जिबिन् दास् कोत्ताप्पल्ली, सुरेष् गायत्री। सम्भाषणं- मालती पि, डो-श्यामला, छायाग्रहणं- प्रभु ए, सम्पादनम्- जयचन्द्र कृष्ण, सङ्गीतं- सजित् शङ्कर्। राष्ट्रिय संस्कृतद्वसे चलचित्रं प्रदर्शनाय सज्जं भवति।

पाठ्यपुस्तकात् परिणामसिद्धान्तोपि निष्कासितः।

नवदिल्ली- राष्ट्रिय-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः(एन्-सि-इ-आर्-टि) पाठ्यक्रमपरिष्करणस्य भागत्वेन दशमकक्ष्यायाः शास्त्रपाठ्यपुस्तकात् डार्विनस्य परिणामसिद्धान्तः निष्कासितः इत्यतः शास्त्ररङ्गे महान् प्रतिषेधः सञ्जातः।

डार्विन् सिद्धान्तस्य निष्कासने ब्रेक् त्रू सयन्स् इत्यस्य नेतृत्वे शास्त्रज्ञाः अध्यापकाश्च प्रतिषेधम् आशङ्कां च सूचितवन्तः। राष्ट्रे शास्त्रज्ञाः अध्यापकाः शास्त्राध्यापकाः प्रभृतयः १८०० जनाः सर्वकाराय अनावृतं लेखं प्रेषितवन्तः। डार्विन् परिणामसिद्धान्तस्य पाठनम् अनुवर्तनीयम् इत्यपि ते असूचयन्।

केरलीय शिक्षा सङ्गमः समुद्घाटितः।

तिरुवनन्तपुरम्- केरलीय-सार्वजनीन-शिक्षाविभागस्य कृते राज्य -शैक्षिकानुसन्धान-प्रशिक्षणपरिषदा समायोज्यमानः प्रथमः केरलीय-शिक्षा-सङ्गमः(Kerala Education Congress) केरलीय शिक्षाविभागमन्त्रिणा वि शिवन् कुट्टि वर्येण समुद्घाटितः। राज्यसभासदस्यः ए ए रहिं वर्येः आघ्यक्ष्यं व्यतनोत्।

महाराष्ट्र शिक्षा विभागमन्त्री दीपक् वसन्त् केसार्कर्, राजस्थान शिक्षाविभागमन्त्री डा- बुलाकिदास् कल्ल इत्येतौ अतिथरूपेण भागम् अग्रहीताम्। तिरुवनन्तपुरं जिल्ला पञ्चायत् अध्यक्षः डी सुरेष् कुमारः, सार्वजनीन शिक्षा निदेशकः के जीवन् बाबू वर्यः एस्-सि-इ-आर्-टि निदेशकः डा- जयप्रकाश् आर् के वर्यः इत्येते भाषणमकुर्वन्।

विद्यालयीयशिक्षा रङ्गेण सम्बद्धः एतादृशः राष्ट्रीय शिक्ष-सङ्गमः केरलेषु प्रथमतया समायोज्यते। त्रिदिवसीये अस्मिन् समारोहे अनुसन्धानपद्धतिं प्रबन्धांश्च अवतारयितुं शिक्षकाणां गवेषकाणां छात्राणां शिक्षाप्रवर्तकानां च अवसरः अस्ति। प्रशस्तानां शिक्षाकोविदां प्रभाषणान्यपि समायोजितानि सन्ति।