Category Archives: News Updates

चन्द्रयान्-३ अभियानं सम्पूर्णविजयः। चन्द्रमण्डलस्य दक्षिणध्रुवे चन्द्रयानम् अवातरत्।

बङ्गलूरु- सूर्यास्तमयाय निमेषेषु अवशिष्टेषु भारतस्य चान्द्राभियानं चन्द्रयान्-३ इति पेटकं चन्द्रोपरितलमस्पृशत्। वर्षचतुष्टयात् पूर्वं अन्तिमनिमेषे पराजयमापन्नमासीत् तदानीन्तनम् अभियानम्। स एव स्वप्नः अधुना साक्षादभवत्। भारतम् अभिमानपुरस्सरं चन्द्रोपरितलं प्राविशत्। १४० कोटि परिमितानां भारतीयानामयम् अभिमाननिमेषं भवति।

ऐ-एस्-आर्-ओ संस्थायाः नेतृत्वे प्रवृत्तस्य चान्द्रदौत्यस्य अद्य भारतीयसमयानुसारं ६-०५ वादनम् अभिमानमुहूर्तमभवत्। अस्य विजयाय अहोरात्रं प्रयत्नं कृतेभ्य सर्वेभ्यः अभिनन्दनानि अर्पयामः।

कैरलीचलच्चित्रनिदेशकः सिद्दीक् वर्यः निरगात्।

कोच्ची- विख्यातः कैरलीचलच्चित्रनिदेशकः सिद्दीक् वर्यः निर्यातः। कोच्ची अमृता चिकित्सालये आसीत्तस्य मृत्युः। यकृत् पीडया दूयमानः सः हृदयाघातकारणेन गतदिने चिकित्सालयं प्रवेशितःआसीत्।

कैरलीचलच्चित्ररंगे हास्यरसस्य किमपि गौरवतरं स्थानम् अनेन कल्पितम्। चलच्चित्रस्य कृते कथा, पटकथा, सम्भाषणं निदेशनं च अनेनैकेनैव विहितमासीत्। न केवलं कैरलीचलचित्रे अपि तु तमिल् हिन्दी चलचित्रमण्डलेष्व अस्य योगदानमस्ति। पूर्वं लाल् महोदयेन सहैव निदेशनरंगे प्रावर्तयत्। पश्चत् तौ पृथक् निदेशनं अवहताम्।

पाठ्यचर्यायां लिङ्गपरा अभिलेखा।

तिरुवनन्तपुरम्- विद्यालये सर्वेष्वपि प्रवर्तनेषु लिङ्गपरनीतियुक्ता सहवर्तितसंस्कृतिः प्रतिफलनीया इति पाठ्यचर्यापरिष्करणार्थं समायोजिते पाठ्यचर्याप्रारूपे निर्दिष्टमस्ति।

पाठ्यपद्धतिः पठनप्रवर्तनानि च निरन्तरं लिङ्गपराणि अभिलेखापरीक्षाविधायकानि करणीयानि। विद्यालयानां गुणपरिशोधनायामपि एष अंशः परिगणनाविषयः भविता।

काण्ग्रेस् दलस्य वरिष्ठनेता तथा भूतपूर्वमन्त्री वक्कं पुरुषोत्तमन् वर्यः दिवङ्गतः।

तिरुवनन्तपुरम्- बहुवारं केरलविधानसभायां सामाजिकः तथा त्रिवारं केरले मन्त्रिपदव्यामारूढः, लोकसभासदस्यत्वेन स्वप्रतिभां प्रकटितवान् च कोण्ग्रेस् दलीयः वरिष्ठनेता वक्कं पुरुषोत्तमन् वर्यः कालकबलितः अभूत्। अनन्तपुर्यां कुमारपुरे स्वकीये भवने आसीत् ९५ वयस्कस्य तस्य मृत्युः। केरलविधानसभायां  द्विवारं स सभावक्ता आसीत्।

केरलानां भूतपूर्वमुख्यमन्त्री उम्मन् चाण्टीवर्यः दिवंगतः।

बङ्गलूरु- काण्ग्रेस् दलस्य वरिष्ठः नेता तथा केरलानां मुख्यमन्त्रिचरः उम्मन् चाण्टीवर्यः८० निर्यातः। बङ्गलूरु चिन्मय चिकित्सालये अद्य प्रातः ४-३० वादने आसीदस्य मत्युः। अर्बुदरोगग्रस्तः स एकवर्षपर्यन्तं चिकित्सायामासीत्।

जनानां मध्ये जीवन् तेषां भूत्यै नितान्तपरिश्रमं कृतवानेष महात्मा केरलस्य राजनैतिकमण्डले स्वकीयां व्यक्तिमुद्रां खचितवान्।

वृत्तिविभागमन्त्री, आर्थिकविभागमन्त्री इत्यादिमण्डले प्रवर्तनानन्तरं द्विवारं स केरलानां मुख्यमन्त्रिपदे विरराज।

महाभागस्यास्य निर्याणे नववाणीसङ्घस्य निवापम् अर्पयामः।

चन्द्रयान्-३ विक्षेपणं सुसम्पन्नम्।

श्रीहरिक्कोट्टा- राष्ट्रं प्रतीक्षया प्रतिपाल्यमानस्य चान्द्रपर्यवेक्षणदौत्यस्य चन्द्रयान्- ३ इत्याख्यस्य विक्षेपणं विजयमभवत्। श्रीहरिक्कोट्टायां द्वितीयविक्षेपणस्थलादेव चन्द्रयान्-३ पेटकं संवाह्य एल्-वि-एं -३ एं-४ रोक्कट् उदगच्छत्। ४३-५ मीट्टर् उन्नतिः ४ मीट्टर् मितं विस्तीर्णं च एल्-वि-एं-३ एं-४ रोक्कट् इस्रो संस्थायां बलवत्तमं रोक्कट् भवति।

आगामिनि मासस्य २३ अथवा २४ दिनाङ्के दक्षिणध्रुवसमीपं चन्द्रयान्- ३ पेटकस्य सुरक्षितम् अवतारणं प्रतिपालयन्ति सर्वे। दौत्यस्य विजयेन चन्द्रोपरितले सुरक्षितरूपेण पेटकमवतार्यमाणं चतुर्थं राष्ट्रं भविष्यति भारतम्।

चन्द्रयान् – ३ विक्षेपणं १४ तमे दिनाङ्के।

बङ्गलूरु- आराष्ट्रम् सोद्वेगं प्रतीक्षमाणं चन्द्रयान्-३ इत्यस्य विक्षेपणम् अस्मिन् मासे १४ दिनाङ्के भविष्यति इति ऐ एस् आर् ओ अध्यक्षः एस् सोमनाथवर्यः अवदत्। मध्याह्नादूर्ध्वं २-३५ वादने श्रीहरिक्कोट्टायां सतीष् धवान् शून्याकाशकेन्द्रात् एल्-वि-एं-३ इति विक्षेपणयानं चन्द्रयान्-३ पेटकं भ्रमणपथं प्रापयिष्यति।

आगस्त् २३ दिनाङ्के चन्द्रोपरितले मृद्ववतारणं(Soft Landing) भविता। निश्चिते स्थाने अवतारणम् अशक्यं चेत् स्थानान्चरं चेतुं पेटके सुविधा अस्ति।

संस्कृतशिक्षकप्रशिक्षणवर्गे( डि-एल्-एड्) प्रवेशार्थं सर्वकारीणविज्ञापनम्।

तिरुवनन्तपुरम्- केरलेषु प्राथमिकविद्यालये शिक्षकरूपेण नियोक्तुम् अर्हतारूपः डि-एल्-एड् इति प्रशिक्षणवर्गे प्रवेशार्थं सर्वकारीणविज्ञापनं घोषितम्। संस्कृतं, ह्न्दी, अरबिक्, उर्दू इति भाषाणां कृते एव वर्गः प्रचलति। संस्कृतप्रशिक्षणं कोषिक्कोट् मण्डले वटकर मण्डलाध्यापकप्रशिक्षणकेन्द्रे (डयट्) एवास्ति।

प्रशिक्षणार्थिनः निश्चिते प्रारूपे एव आवेदनं समर्पयेयुः। आवेदनं जूलै २० दिनाङ्के सायं पञ्चवादनात् पूर्वं सार्वजनीनशिक्षानिदेशकस्य कार्यालयं प्रापणीयम्।
विशदांशाः सार्वजनीनशिक्षानिदेशकस्य ३-०७-२०२३ दिनाङ्कस्य एं२/- १३५८७४०/ डिजिइ इति परिपत्रे सन्ति।

टैट्टन् दौत्यं दुरन्ते पर्यवसितम्। पेटकस्थाः पञ्च जनाः मृताः इति निगमनम्।

बोस्टण्- शतकात् पूर्वं सागरे निमग्नस्य टैटानिक् इति पोतस्य अवशिष्टं द्रष्टुं पञ्च नाविकैः साकं गतस्य टैट्टन् इति जलपेटकस्य यात्रा दुरन्ते पर्यवसिता इति स्थिरीक्रियते। पेटकस्थाः पञ्च अपि जनाः मृताः इति यु एस् तीरसंरक्षणसेना असूचयत्।

सागरान्तर्भागे सञ्जातेन तीव्रमर्देन पेटकं भग्नं स्यात् इति सेनायाः निहमनम्। दुरन्तोयं स्फोटनसमानमासीदिति संसूत्यते।

योगविद्यायां प्रागल्भ्यमावहति कश्चन संस्कृताध्यापकः।

कोटकरा- योगविद्यायां स्वकीयं प्रतिभां प्रकटयति प्रशान्त् पि नायर् नामकः अध्यापकः। आलूर् राजर्षि-स्मारक-उच्चतरविद्यालये संस्कृताध्यापको भवत्ययम्। तृशूर् माटक्कत्तरदेशीयोयं प्रतिभाधनः दशमवयसः यावत् योगाभ्यासाध्ययने निरतः आसीत्। पुरनाट्टुकर बाबा रांदेव्, अशोकन् गुरुक्कल् इत्येतयोः सकाशादेव स प्राथमकियोगशिक्षामवाप।

योगविद्याप्रचारणस्य भागत्वेन फ्लाष् योग इति दौत्येन सह स गतेषु द्वादशवर्षेषु योगविद्यां प्रचारयति। बहूनां युवकानां कृते निश्शुल्कयोगप्रशिक्षणम् अनेन विधीयते। कलरिप्पयट् इति आयोधनकलायामपि स निष्णातः भवति। यथाशक्ति जनानां कृते निःशुल्क योगप्रशिक्षणं करणीयमिति अस्य मनेरथः अस्ति।