Category Archives: News Updates

सूक्ष्मप्रकाशस्पन्दनं संस्रष्टुं पन्थानमवगच्छतां त्रीणां भौतिकशास्त्रज्ञानां कृते नोबल् पुरस्कारः।

स्टोक् होम्- इलक्ट्रोण् विषये सूक्ष्मपठनं कृतवन्तः त्रयः शास्त्रज्ञाः नोबल् पुरस्काराय अर्हाः अभवन्। पियर् अगस्टिनि(अमेरिका) फेरन् क्रौस्(जर्मनी) आन् लूयर्(स्वीडन्) इत्येतेभ्यः एव पुरस्कारं प्रददाति। प्रकाशस्य सूक्ष्मस्पन्दनं संस्रष्टुं सहायकानि परीक्षणानि रूपवत्कृतवन्तः इत्यतः एते पुरस्काराय अर्हतामवापुः।

अणोरन्तरस्थान् सूक्ष्मकणानधिकृत्य एतेषामनुसन्धानं इलक्ट्रोण्लोकमवगन्तुं नूतनसङ्केतरूपेण मानवराशेः सहायकं भविता इति कुजवासरे समायोजिते पुरस्कारप्रख्यापने रोयल् स्वीडिष् अक्कादमि आफ् सयन्सस् असूचयत्। आट्टोफिसिक्स् इति पठनशाखायाम् अनुसन्धानमिदं निर्णायकं स्यात्।

भारतीय-हरितान्दोलनस्य पिता एम्-एस्- स्वामिनाथन् वर्यः दिवंगतःl

चेन्नै- भारतीय-हरितान्दोलनस्य पिता तथा विख्यातः कृषिशास्त्रज्ञः एं०एस्० स्वामिनाथन् वर्यः निर्यातः। चैन्नै पुर्यां स्वकीये भवने एवासीत्तस्यान्त्यम्। आमयपीडितः दीर्घकालं यावत् चिकित्सायामासीत्।

मङ्कोम्प् साम्बशिवन् स्वामिनाथन् इति एं०एस्० स्वामिनाथन् १९२५ आगस्त् ७ दिनाङ्के तमिल् नाटु राज्ये कुम्भकोणं देशे भूजातः। केरलेषु आलप्पुष जिल्लायां कुट्टनाट् देशे पुलिङ्कुन्न् मङ्कोम्प् इति स्थले आसीत् अस्य पूर्विकगृहम्।
१९४० तमे वर्षे अनन्तपुर्यां महाराजकलालये उन्नताध्ययनम् आरब्धवानयम्। ततः सस्यशास्त्रे बिरुदं सम्पाद्य कृषिशास्त्रे उपरिपठनाय तमिल्नाटु कार्षिकसर्वकलाशालायाम् अध्ययनम् अन्ववर्तत।

अध्ययनानन्तरं भारते कार्षिकानुसन्धानसंस्थायाम् कार्यं कृतवान्। देशविदेशेभ्यः कृषिविज्ञाने बहून् पुरस्कारान् अवाप्तवानयम्। भक्ष्योत्पादने भारतं स्वयंपर्याप्ततामवाप्तुम् अस्य अतुलं योगदानमासीत्।

मन्दिरेषु पौरोहित्ये नार्यः अपि नियोजिताः। तमिल् नाटु राज्यम् इतिहासं रचयति।

चेन्नै- जातिभेदं विना मानवेषु सर्वे मन्दिरार्चकवृत्तौ नियोक्तुमर्हाः इति निर्णयानन्तरं नार्यः अपि अर्चनविधौ नियोक्तुमद्यते तमिल्नाटु सर्वकारः। श्रीरंगं श्रीरंगनाथमन्दिरे पुरोहितप्रशिक्षणकेन्द्रे प्रशिक्षिताः एस़्-कृष्णवेणी, एस्-रम्या, रञ्जिता इत्येताः नार्यः एव नियुक्ताः। एताः अचिरेण राज्यस्थे वैष्णवमन्दिरे सहार्चकवृत्तौ नियुक्ताः भविष्यन्ति। मन्दिरपौरोहित्ये प्रशिक्षणं पूर्तीकृताः एताः नार्यः अस्मिन् रंगे प्रथमाः सन्ति।

चेन्नैपुर्यां गतदिने आयोजिते समारोहे राज्य देवस्वं विभागमन्त्री शेखर् बाबू वर्यः एतासां कृते प्रमाणपत्राणां वितरणं कृतवान्।

निपा वैराणुबाधा- केन्द्रीयसङ्घः कोषिक्कोट् मण्टले। ११ जनानां वैराणुपरीक्षणफलम् अद्य आयाति।

कोषिक्कोट्- निपा वैराणुबाधायाः भूमिकायां प्रतिरोधप्रवर्तनानाम् एकोपनाय केन्द्रीयसङ्घः कोषिक्कोट् मण्डलम् आगच्छत्। डो हिमान्षु चौहानस्य नेतृत्वे पञ्चाङ्गसङ्घः एव समायातः। एतो केन्द्रिय स्वास्थ्य मन्त्रालये उन्नतपदवीम् आवहन्तः सन्ति। मण्डलाधिकारिणा तथा राज्य स्वास्थ्यविभागस्य कर्मकरैश्च साकं सङ्घः प्राथमिकम् आशयविनिमयम् अकरोत्।
राज्यप्रशासनेन स्वीकते प्रतिरोधव्यापारे संघः तृप्तिं प्राकटयत्।

तस्मिन्नन्तरे कोषिक्कोट् मण्डले एकोपि वैराणुबाधया चिकित्सालयं प्रवेशितः। अतः मण्डले एकसप्ताहपर्यन्तं सार्वजनीनकार्यक्रमाः स्थगिताः। सर्वे विद्यालयाः दिनत्रयं यावत् पिहिताः भविष्यन्ति।

चन्द्रयान्-३ अभियानं सम्पूर्णविजयः। चन्द्रमण्डलस्य दक्षिणध्रुवे चन्द्रयानम् अवातरत्।

बङ्गलूरु- सूर्यास्तमयाय निमेषेषु अवशिष्टेषु भारतस्य चान्द्राभियानं चन्द्रयान्-३ इति पेटकं चन्द्रोपरितलमस्पृशत्। वर्षचतुष्टयात् पूर्वं अन्तिमनिमेषे पराजयमापन्नमासीत् तदानीन्तनम् अभियानम्। स एव स्वप्नः अधुना साक्षादभवत्। भारतम् अभिमानपुरस्सरं चन्द्रोपरितलं प्राविशत्। १४० कोटि परिमितानां भारतीयानामयम् अभिमाननिमेषं भवति।

ऐ-एस्-आर्-ओ संस्थायाः नेतृत्वे प्रवृत्तस्य चान्द्रदौत्यस्य अद्य भारतीयसमयानुसारं ६-०५ वादनम् अभिमानमुहूर्तमभवत्। अस्य विजयाय अहोरात्रं प्रयत्नं कृतेभ्य सर्वेभ्यः अभिनन्दनानि अर्पयामः।

कैरलीचलच्चित्रनिदेशकः सिद्दीक् वर्यः निरगात्।

कोच्ची- विख्यातः कैरलीचलच्चित्रनिदेशकः सिद्दीक् वर्यः निर्यातः। कोच्ची अमृता चिकित्सालये आसीत्तस्य मृत्युः। यकृत् पीडया दूयमानः सः हृदयाघातकारणेन गतदिने चिकित्सालयं प्रवेशितःआसीत्।

कैरलीचलच्चित्ररंगे हास्यरसस्य किमपि गौरवतरं स्थानम् अनेन कल्पितम्। चलच्चित्रस्य कृते कथा, पटकथा, सम्भाषणं निदेशनं च अनेनैकेनैव विहितमासीत्। न केवलं कैरलीचलचित्रे अपि तु तमिल् हिन्दी चलचित्रमण्डलेष्व अस्य योगदानमस्ति। पूर्वं लाल् महोदयेन सहैव निदेशनरंगे प्रावर्तयत्। पश्चत् तौ पृथक् निदेशनं अवहताम्।

पाठ्यचर्यायां लिङ्गपरा अभिलेखा।

तिरुवनन्तपुरम्- विद्यालये सर्वेष्वपि प्रवर्तनेषु लिङ्गपरनीतियुक्ता सहवर्तितसंस्कृतिः प्रतिफलनीया इति पाठ्यचर्यापरिष्करणार्थं समायोजिते पाठ्यचर्याप्रारूपे निर्दिष्टमस्ति।

पाठ्यपद्धतिः पठनप्रवर्तनानि च निरन्तरं लिङ्गपराणि अभिलेखापरीक्षाविधायकानि करणीयानि। विद्यालयानां गुणपरिशोधनायामपि एष अंशः परिगणनाविषयः भविता।

काण्ग्रेस् दलस्य वरिष्ठनेता तथा भूतपूर्वमन्त्री वक्कं पुरुषोत्तमन् वर्यः दिवङ्गतः।

तिरुवनन्तपुरम्- बहुवारं केरलविधानसभायां सामाजिकः तथा त्रिवारं केरले मन्त्रिपदव्यामारूढः, लोकसभासदस्यत्वेन स्वप्रतिभां प्रकटितवान् च कोण्ग्रेस् दलीयः वरिष्ठनेता वक्कं पुरुषोत्तमन् वर्यः कालकबलितः अभूत्। अनन्तपुर्यां कुमारपुरे स्वकीये भवने आसीत् ९५ वयस्कस्य तस्य मृत्युः। केरलविधानसभायां  द्विवारं स सभावक्ता आसीत्।

केरलानां भूतपूर्वमुख्यमन्त्री उम्मन् चाण्टीवर्यः दिवंगतः।

बङ्गलूरु- काण्ग्रेस् दलस्य वरिष्ठः नेता तथा केरलानां मुख्यमन्त्रिचरः उम्मन् चाण्टीवर्यः८० निर्यातः। बङ्गलूरु चिन्मय चिकित्सालये अद्य प्रातः ४-३० वादने आसीदस्य मत्युः। अर्बुदरोगग्रस्तः स एकवर्षपर्यन्तं चिकित्सायामासीत्।

जनानां मध्ये जीवन् तेषां भूत्यै नितान्तपरिश्रमं कृतवानेष महात्मा केरलस्य राजनैतिकमण्डले स्वकीयां व्यक्तिमुद्रां खचितवान्।

वृत्तिविभागमन्त्री, आर्थिकविभागमन्त्री इत्यादिमण्डले प्रवर्तनानन्तरं द्विवारं स केरलानां मुख्यमन्त्रिपदे विरराज।

महाभागस्यास्य निर्याणे नववाणीसङ्घस्य निवापम् अर्पयामः।

चन्द्रयान्-३ विक्षेपणं सुसम्पन्नम्।

श्रीहरिक्कोट्टा- राष्ट्रं प्रतीक्षया प्रतिपाल्यमानस्य चान्द्रपर्यवेक्षणदौत्यस्य चन्द्रयान्- ३ इत्याख्यस्य विक्षेपणं विजयमभवत्। श्रीहरिक्कोट्टायां द्वितीयविक्षेपणस्थलादेव चन्द्रयान्-३ पेटकं संवाह्य एल्-वि-एं -३ एं-४ रोक्कट् उदगच्छत्। ४३-५ मीट्टर् उन्नतिः ४ मीट्टर् मितं विस्तीर्णं च एल्-वि-एं-३ एं-४ रोक्कट् इस्रो संस्थायां बलवत्तमं रोक्कट् भवति।

आगामिनि मासस्य २३ अथवा २४ दिनाङ्के दक्षिणध्रुवसमीपं चन्द्रयान्- ३ पेटकस्य सुरक्षितम् अवतारणं प्रतिपालयन्ति सर्वे। दौत्यस्य विजयेन चन्द्रोपरितले सुरक्षितरूपेण पेटकमवतार्यमाणं चतुर्थं राष्ट्रं भविष्यति भारतम्।