Category Archives: News Updates

सी.बी.एस्.इ. १०,१२ कक्ष्यायाः परीक्षाक्रमः १८ दिनाङ्के घोषयिष्यति।

नवदिल्ली- कोविड्-१९ व्यापनकारणात् परिवर्तितायाः सी.बी.एस्.इ. १०,१२ कक्ष्यायापरीक्षायाः क्रमः अस्मिन् मासे १८ दिनाङ्के घोषयिष्यति इति सी.बी.एस्.इ. असूचयत्। परिवर्तितः दिनाङ्कः शनिवासरे घोषिता इति केन्द्र- मानवविभवशेषिमन्त्री रमेष् पोक्रियाल् ट्विट्टर् द्वारा असूचयतासीत्।

परन्तु परीक्षासञ्चालनार्थं काश्चन साङ्केतिकसज्जता करणीया आसीत् । अत एव प्रख्यापनं विलम्बितमिति सी.बी.एस्.सी असूचयत्। जूलै प्रथमतः १५ पर्यन्तं परीक्षाचालनं भविष्यतीति पूर्वं निश्चितमासीत्। उपरिपठनाय निर्णायकेषु २९ विषयेष्वेव परीक्षा भविष्यति।

नियतकक्ष्यासदृशम् अधिजालिकपठनमपि। रूपरेखा अर्धहोरावधिकी।

तिरुवनन्तपुरम्- अस्मिन् वर्षे जूण् प्रथमदिने नियतप्रवेशोत्सवः न भविष्यति। परं कक्ष्यासमयः प्रातः नववादनात् सायं चतनर्वादनपर्यन्तं भविष्यति। जूण् प्रथमदिनादारभ्य अधिजालिककक्ष्या प्रतिसन्धिसन्तरणाय छात्राणाम् उत्प्रेरकः स्यात्।

प्रथमकक्ष्यायाम् एकादशकक्ष्यायां च नूतनप्रवेशो भवतीत्यतः एते कक्ष्ये विहायैव अधिजालिकपठनानि आयोज्यन्ते। सप्तान्तरसमन्वितायां रीत्यां कक्ष्या न भविता। प्रथमान्तरं पञ्चमकक्ष्यायाः कृते चेत् द्वितीयमन्तरं षष्ठकक्ष्यायाः कृते इति क्रमेण नववादनात् चतुर्वादनपर्यन्तं विविधवर्गाणां कक्ष्या भविष्यति। पृथक् चिताः कक्ष्याः रात्रौ पुनरपि द्रष्टुं शक्यन्ते।

अधिजाविकरक्ष्या राज्यस्तरीया इत्यतः ४५ निमेष इति व्यवस्था नास्ति। रूपरेखानुसापम् अर्धहोरावधिकः समय एव एकस्य विषयस्य कृते निश्चितः वर्तते।

एस्.एस्.एल्.सी.,हयर् सेकन्टरी परीक्षाणां समयक्रमः घोषितः।

तिरुवनन्तपुरम्- राज्ये एस्.एस्.एल्.सी., हयर् सेकन्टरी वोकेशनल् हयर् सेकन्टरी परीक्षाणां समयक्रमः घोषितः। प्लस्-टु परीक्षा प्रातः, एस्.एस्.एल्.सी परीक्षा मध्याह्नादूर्ध्वं च इति निश्चितम्। मेय् २६तः ३० पर्यन्तं परीक्षामायोजयितुमेव शिक्षाविभागः रूपकल्पनाम् अकरोत्।

एस्.एस्.एल्.सी. परीक्षा त्रयाणां विषयाणां कृते, हयर् सेकन्टरी चतुर्णां विषयाणां कृते तथा वी.एच्.एस्.सी. पञ्चानां विषयाणां च कृते परीक्षाः निश्चिताः।

सामाजिकान्तरं पालयित्वा एव आसन्दानां क्रमीकरणं भविष्यति। इतरस्थलेषु समलग्नानां कृते तत्र परीक्षां लेखितुमपि व्यवस्था कृता अस्ति।

राष्ट्रमुद्धर्तुं २० लक्षं कोटिरूप्यकाणाम् आर्थिकाचयः, पूर्णपिधानं चतुर्थक्षणम्

नवदिल्ली- केविड्-१९ भूमिकायाम् आर्थिकप्रतिसन्धौ निमग्नं राष्ट्रम् उद्धर्तुं २० लक्षं केटि रूप्यकाणां आर्थिकाचयेन सह केन्द्रसर्वकारः। आत्मनिर्भर भारत अभियान् इत्येव अस्याः पद्धतेः नाम। राष्ट्रे समस्तानां रंगानाम् उत्तेजनाय अयम् आचयः। कृषकाः कर्मकराः लधूद्योगसंरम्भकाश्च अस्याः पद्धतेः गुणभोक्तारः इति प्रधानमन्त्री नरेन्द्रमोदी वर्यः अवदत्।

राष्ट्रस्थाः मुख्याः रंगाः कोविड् रोगस्य साहचर्येण बाधिताः इत्यतः अमुमाचयम् प्राख्यापयत्।

राष्ट्रस्था आर्थिकव्यवस्था आधारसौविध्यं तान्त्रिकविद्या सामाजिकवैविध्यं उत्पादनवितरणशृङ्घला च अस्माकं स्वयंपर्याप्ततायाः स्थूणाः भवन्ति।

सम्पूर्णपिधानस्य चतुर्थं सत्रं भविष्यति। तत्र राज्यानां पृथक् समाश्वासनियमश्च भविता।

पिधाननियमाननुसृत्य अध्ययनवर्षस्य आरम्भाय शिक्षाविभागस्य सन्नाहः।

तिरुवनन्तपुरम्- पिधाननियमान् परिपाल्य अध्ययनवर्षस्य प्रारम्भाय शिक्षाविभागः सन्नद्धो भवति। एतदर्थम् अध्यापकान् सज्जान् कर्तुम् अधिजालप्रशिक्षणपद्धतिः गुरुवासरे आरप्स्यते इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथः अब्रवीत्। विक्टेर्स् इति नालिकाद्वारा तथा अधिजालद्वारा च प्रशिक्षणं भविता।

कोविड् रोगः तदनुबन्ध्य पिधानं च शिक्षामण्डलं शिथिलमकरोत्। नूतनाध्ययनवर्षस्य आरम्भविषये व्यक्तता नास्ति। तथापि आधुनिकतान्त्रिकविद्यामुपयुज्य अध्ययनं विघ्नरहितं कर्तुमेव उद्यम इति शिक्षामन्त्री अवदत्।

शिक्षकप्रशिक्षणाय रूपरेखा सज्जा भवति। सप्तमकक्ष्यापर्यन्तं शिक्षकाणामेव अधुना प्रशिक्षणम्। सर्वे शिक्षकाः प्रशिक्षणकार्यक्रमे भागभाजः भवेयुः। जूण् प्रथमे दिने विद्यालयेषु अध्ययनप्रारम्भः चिन्तयति। परन्तु साहचर्यम् अनुकूलं नास्ति चेत् अधिजालिकाध्ययनम् आरब्धुं यतिष्यते इत्यपि मन्त्री अवदत्।

मालद्वीपात् प्रवासिभारतीयैः सह जलयानं कोच्चिं प्रति प्रस्थितम्।

कोच्ची- भारतीयनौसेनायाः पोतः प्रवासिभारतीयैः सह कोच्चीं प्रस्थितः। शुक्रवासरे रात्रौ प्रस्थिते ऐ.एन्.एस्. जलाश्व नामके पोते ६९८ यात्रिकाः सन्ति। महानौकेयं रविवासरे कोच्चीं प्राप्स्यति।

समुद्रमार्गेण प्रवासिनः आनेतुं भारतीय नौसेनायाः ओप्परेशन् समुद्रसेतुः इत्यभियानस्य भागत्वेनैव अयमुद्यमः। यात्रिकेषु १०३ स्त्रियः सन्ति। तासु च १९ अन्तर्वत्न्यः अपि सन्ति। ऊनदशवयसः १४ बालाश्च संघे अन्तर्भवन्ति। परिशोधनां विधायैव ते यानमारूढाः।

मालद्वीपस्थे भारतीयस्थानपतिकार्यालये जालद्वारा पञ्जीकृत्य आजिगमिषूणाम् अनुसूची सम्पादिता। ऐ.एन्.एस्. मगर् नामिका महानौकापि प्रवासिनः प्रत्यानेतुं मालद्वीपं प्राप्ता।

वातकपरिश्रवः-मृतानां परिवारेभ्यः एककोटिरूप्यकाणां साहाय्यम् आन्ध्रासर्वकारेण विहितम्।

हैदराबाद्- विशाखपट्टणस्थे रासयन्त्रागारे सञ्जातेन विषवातकपरिश्रवेण ११ जनाः मृताः, बहवः चिकित्सालयं च नीताः। मृतानां परिवारेभ्यः आन्ध्रा मुख्यमन्त्री जगन्मोहन् रेड्डी वर्यः एककोटिपरिमितम् आर्थिकसाहाय्यम् उदघोषयत्।

गुरुतरेण अस्वास्थ्येन तीव्रपरिचरणविभागे चिकित्सायां स्थितेभ्यः १० लक्षं रूप्यकाणि,द्वित्रदिनपर्यन्तं चिकित्सामनुवर्तमानेभ्यः एकलक्षरूप्यकाणि, प्राथमिकचिकित्सां समाप्य गृहं गतेभ्यः २५००० रूप्यकाणि च प्राख्यापयत्।

वातकपरिश्रवं संजातं यन्त्रागारं परितःस्थितेभ्यः परिवारेभ्यः १०००० रूप्यकाणि गोविनष्टेभ्यः २०००० रूप्यकाणि च समाश्वासरूपेण दास्यति। वातकपरिश्रवम् अन्वेष्टुं विशेष मुख्यसचिवस्य नेतृत्वे समितिः रूपवत्कृता इत्यपि मुख्यमन्त्री अवदत्। यन्त्रागारस्य समीपेभ्यः ग्रामेभ्य जनान् निष्कास्य अन्यत्र वासयामास।

अद्य प्रभृति प्रवासिनां प्रत्यागमनम्।

दुबाय्/नवदिल्ली- सार्धैकमासपर्यन्तं स्थितायाः आशङ्कायाः अनिश्चितत्वस्य च अन्ते समाश्वासः सञ्जातः। मध्यपूर्व राष्ट्राणि अन्तर्भूय विदेशराष्ट्रस्थान् प्रवासिभारतीयान् प्रत्यानेतुं वन्दे भारत् दौत्यस्य गुरुवासरे शुभारम्भः भवति। गुरुवासरे रात्रौ ९.४० वादने अबुदाबीतः कोच्चिविमानपत्तने एयर् इन्ड्या एक्स्प्रेस् विमानस्य आहमनेन चरित्रदौत्यस्यापि प्रारम्भः स्यात्। दुबाय् तः कोषिक्कोट् विमानं रात्रौ १०.३० वादने आगमिष्यति। आहत्य अष्ट विमानानि प्रथमे दिने विदेशेभ्यो भारतस्य विविधानि नगराणि समागमिष्यति।

दुबाय्-कोषिक्कोट् विमाने १७० यात्रिकाः, अबुदाबी-कोच्ची विमाने १७७ यात्रिकाश्च भविष्यन्ति। एकस्मिन् विमाने २०० यात्रिकाः इति पूर्वं निश्चिकमासीत्। परं सामाजिकान्तरं पालयितुं यात्रिकाणां संख्या न्यूनीकृता।

प्रवासिनां प्रत्यागमने अतीव सुरक्षा पालिता। यात्रायाः प्रारम्भात् पञ्चहोराः प्राक् विमानपत्तनं समायातुं तान् निरदिशत्। कोरोणा विषाणुबाधा नास्तीति निर्णेतुं शीध्रपरिशोधनार्थमेव अयं प्रक्रमः।

अघ्ययनवर्षः अष्टमासपरिमितः भविष्यति।

तिरुवनन्तपुरम्- पूर्णपिधानस्य भूमिकायां विद्यालयेषु अध्ययनवर्षम् अष्टमासकालत्वेन न्यूनीकर्तुं पर्यालोचना। जूण् मासे अध्ययनवर्षस्य आरम्भः न साध्यः इति निश्चितप्रायः। अस्यामेवावस्थायां वर्षेस्मिन् अध्ययनकालस्य मासद्वयपर्यन्तं न्यूनीकरणं तदनुसृत्य पाठभागस्यापि न्यूनीकरणं चिन्त्यते।

राज्यशिक्षामन्त्रिभिः साकं केन्द्र मानवविभवमन्त्रालयस्य प्रतिनिधीनां चर्चायामेव अयं निर्णयः। कोविड् विमुक्तेषु राज्येषु विद्यालयानां प्रवर्तनाय केन्द्रस्यानुमतिरस्ति। परं साहचर्यस्य सुरक्षितत्वम् अवश्यम्भावि।

अध्ययनदिनानां न्यूनीकरणेन समं पाठभागानां परीक्षाणां च क्रमे व्यत्ययः भवेत्।

गजवीरान् आघोषांश्च परित्यज्य निश्शब्दरूपेण अद्य पूरोत्सवः।

तृशूर्- आघोषं विना केवलम् उपचाररूपेण अद्य पूरोत्सवः सम्पत्स्यते। नववादने तान्त्रिकविघिमनुष्ठीय पापमेक्काव् तिरुवम्पाटि मन्दिरे पिधास्यतः। पूरोत्सवस्य समारम्भात् प्रभृति प्रतिवर्षम् अयमुत्सवः सम्पन्नः आसीत्। परं प्रप्रथममेव अधुना पूरोत्सवः परित्यज्यते। पूररहितं कालं न श्रुतपूर्वम्। एवं स्थिते एव कोविड्-१९ इति महामारी तदनुबन्ध्य पिधानं च समागतम्।

गतवर्षे आरवैः मुखरितः वटक्कुन्नाथपरिसरः अद्य निर्मक्षिकः अभवत्। पूरात् पूरपर्यन्तमिति जनानां कालगणनापि अनेन नियन्त्रणेन निरर्थका जाता। तथापि जनाः याथार्थ्यमङ्गीकृत्य स्वस्थानेष्वेव अवतिष्ठन्ते।