गजवीरान् आघोषांश्च परित्यज्य निश्शब्दरूपेण अद्य पूरोत्सवः।

तृशूर्- आघोषं विना केवलम् उपचाररूपेण अद्य पूरोत्सवः सम्पत्स्यते। नववादने तान्त्रिकविघिमनुष्ठीय पापमेक्काव् तिरुवम्पाटि मन्दिरे पिधास्यतः। पूरोत्सवस्य समारम्भात् प्रभृति प्रतिवर्षम् अयमुत्सवः सम्पन्नः आसीत्। परं प्रप्रथममेव अधुना पूरोत्सवः परित्यज्यते। पूररहितं कालं न श्रुतपूर्वम्। एवं स्थिते एव कोविड्-१९ इति महामारी तदनुबन्ध्य पिधानं च समागतम्।

गतवर्षे आरवैः मुखरितः वटक्कुन्नाथपरिसरः अद्य निर्मक्षिकः अभवत्। पूरात् पूरपर्यन्तमिति जनानां कालगणनापि अनेन नियन्त्रणेन निरर्थका जाता। तथापि जनाः याथार्थ्यमङ्गीकृत्य स्वस्थानेष्वेव अवतिष्ठन्ते।

Leave a Reply

Your email address will not be published. Required fields are marked *