Category Archives: News Updates

सद्यस्ककक्ष्यापरिचयः एकसप्ताहपर्यन्तम् अनुवर्तते।

तिरुवनन्तपुरम्- केरलराज्ये विद्यालयीयछात्राणां कृते आयोजितायाः अधिजालिककक्ष्यायाः परिचयप्रवर्तनम् एकसप्ताहावधिकं कालम् अनुवर्तिष्यते। मुख्यमन्त्रिणः आध्यक्ष्ये आयोजिते मन्त्रिमण्डलाधिवेशने एवायं निर्णयः। परिचयप्रवर्तनान्तरे दोषाणां परिहारः भवेत्। एतासां कक्ष्याणां पुनःसम्प्रेषणमपि भविता।

जूण् प्रथमे दिनाङ्के आरब्धा कक्ष्या एकसप्ताहपर्यन्तं परिचयरूपेण भवेदिति पूर्वमेव निश्चितमासीत्। राज्ये द्विलक्षाधिकानां छात्राणां सद्यस्कसेवासौविध्यं नास्तीति अवगते तादृशदोषाणां परिहाराय परिचयप्रवर्तनम् एकसप्ताहावधिकं कालम् आयामितुं निर्णयो जातः।

अस्मिन् काले आयोजितायाः कक्ष्यायाः पुनःसम्प्रेषणमपि भविष्यति। कक्ष्या कस्यापि कृते अप्राप्या न स्यादिति बुध्या एव पुनःसम्प्रेषणम्। सौविध्यराहित्यकारणात् राज्ये एका छात्रा आत्माहूतिं कृतवती। अस्मिन् साहचर्ये एव एष निर्णयः स्वीकृतः।

मार्जारशाबकानां वानरस्य च कथां वदन्ती ताररूपेण सायिश्वेता।

वटकरा- मार्जारशाबकानां वानरस्य च कथया छात्राणां प्रियङ्करी अभवत् सायिश्वेता नामिका अध्यापिका। सोमवासरे सद्यस्कसेवाद्वारा विद्यारम्भं विधास्यन्ती प्रथमकक्ष्याछात्राणां कृते विक्टेर्स चानल् द्वारा एव सा कक्ष्यां गृहीतवती। वटकरा पुरमेरी मुतुवटत्तूर् वी.वी,एल्.पी. विद्यालये अध्यापिका भवति सायिश्वेता।

अध्यापने केवलम् एकवर्षीयः अनुभव एव तस्या अस्ति। तथापि अवतारणं श्रेष्ठमासीत्। अत एव बालकानां रक्षाकर्तृणां च मनांसि सा हठादाचकर्ष। सा छात्राणां पुरतो स्थित्वा एक कक्ष्यां प्रचालयतीति प्रतीतिः गृहेषु सर्वेषां मनसि जाता।

केरलेषु अद्य प्रभृति नूतना शिक्षारीतिः, कक्ष्याध्ययनस्य स्थाने गृहे स्थित्वा सद्यस्कसेवाद्वारा अध्ययनम्।

तिरुवनन्तपुरम्- कोविड् प्रतिरोधाय सम्पर्कराहित्यस्य भूमिकायां केरलेषु छात्राणाम् अध्ययनं गृहे एव सञ्चालयितुम् उद्यमः पुरो गच्छति। परम्परागतरीत्या अध्यापनं विदधन्ति स्थापनानि नूतनाध्यापनरीतिं परीक्षितुं निर्बद्धानि सन्ति।

     सद्यस्कसेवाद्वारा अध्ययनं यद्यपि प्राथमिक-माध्यमिककक्ष्यासु पूर्णविजयप्रदं न भवति तथापि सन्निग्धे अस्मिन् कालघट्टे मगर्गान्तरं नास्तीति अधुना सद्यस्कपठनं संगतं वर्तते। सद्यस्कसेवा पठनं कक्ष्यापठनं च संयोज्य एकां सङ्कररीतिमायोजयितुं निदानमपि भवति अयं सन्नाहः।

     केरलसर्वकारस्य कैट् इति सूचना-तान्त्रिकविद्या संस्थायाः नेतृत्वे विक्टेर्स् इति नालिकाद्वारा पृथक् समयसारिणीमनुसृत्य प्रथमतः द्वादशपर्यन्तं कक्ष्यायाः छात्राः गृहे एव तेषां अध्ययनं प्रारभन्ते। भारते इदम्प्रथमतया एषा रीतिः केरलेष्वेव आयोज्यते इति विशेषता अप्यस्ति।

एम्.पी. वीरेन्द्रकुमार् वर्यः निर्यातः।

कोषिक्कोट्- समाजवादी दलस्य वरिष्ठः नेता, चिन्तकः, ग्रन्थकारः, सांस्कृतिकरंगे लब्धप्रतिष्ठः, राज्यसभासदस्यश्च एम्.पी. वीरेन्द्रकुमार् वर्यः दिवंगतः। गुरुवासरे रात्रौ ११.३० वादने कोषिक्कोट् देशे आसीदस्य अन्त्यम्। हृदयाघात एव मृत्युकारणम्। स ८४ वयस्कः आसात्।

बहुकालं यावत् जनतादलस्य राज्यस्तरीयाध्यक्षपदवीम् अयमलञ्चकार। कोषिक्कोट् मण्डलात् लोकसभासदस्यत्वेन जितः अयं केन्द्रियमन्त्रिपदवीमपि निरवहत्। केरलीय विधानसभायां १९८७ तमे वर्षे अयं सदस्यत्वेन चितः तदानीं वनं विभागस्य मन्त्री अपि आसीत्।

१९३६ जूलै २२ दिनाङ्के वयलाट् मण्डलस्थे कल्पट्टा देशे भूजातः अयं तत्र प्राथमिकशिक्षासमाप्त्यनन्तरं कोषिक्कोट् सामूतिरिकलालयात् स्नातकपरीक्षामुत्तीर्णः अभवत्। ततः मदिराशि विश्वविद्यालयात् तत्त्वशास्त्रे स्नातकोत्तरबिरुदमवाप्य अमेरिक्का सिन्सिनाट्टी विश्वविद्यालयात् एम्.बी.ए. बिरुदमपि सम्पादितवान्।

अनन्तरं समाजवादप्रस्थाने समाकृष्टः अयं तत्र लब्धप्रतिष्ठः अभवत्। तस्य वामपक्षीयं मनः बहूनां राजनैतिकघटनानां निदानमभवत्। १९७९ तमे वर्षे मातृभूमी कैरलीदैनिक्याः प्रबन्धकसम्पादकपदव्याम् अयं नियुक्तः। तत्रापि शोभायमानं प्रवर्तनम् अनेन कृतम्।

अनेन बहवः साहित्यग्रन्थाः विरचिताः। हैमवतभूविल् इति सञ्चारसाहित्यकृतिः नितरां प्रसिद्धा जाता। १९९१ तः २०१४ पर्यन्तं बहवः साहित्यपुरस्काराः अनेन प्राप्ताः। अस्य प्रभाषणं साहित्य सांस्कृतिकमण्डले प्रसिद्धं भवति।

अस्य भौतिकदेहस्य संस्कारकर्म शुक्रवासरे कल्पट्टा देशे भविष्यति।

कस्मिन्नपि विद्यालये अध्ययनशुल्कं न प्रवर्धयेत्। अध्ययनरीतिः क्रमीकरणीया- मुख्यमन्त्री।

तिरुवनन्तपुरम्- अस्मिन् साहचर्ये राज्ये कोsपि विद्यालयः शुल्कवर्धनाय न यतताम् इति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। अस्मिन् विपत्काले छात्रान् रक्षाकर्तृृन् च दुष्करावस्थायां मा पातयेत् इत्यपि वार्ताहरमेलने स अवदत्।

नूतने साहचर्ये तदनुसारेण पछनरीतिः क्रमीकरणीया। एतत्कर्म एव शिक्षामण्डले अवश्यकरणीयम् भवति। निजीयविद्यालयेष्वपि एषा रीतिः अनुवर्तनीया।

वृत्तिनष्टेन आयस्य न्यूनता अस्ति। तदानीं जनानाम् साहाय्यम् अवश्यं करणीयम्। तेषां शिरसि लग्नस्य भारस्य लघूकरणमेव अस्माकं लक्ष्यं भवेत्। एतस्मिन्नवसरे शुल्कप्रवर्धनादिषु कर्मसु विद्यालयाधिकारिणां व्यापारः न प्रोत्साहनीयः।

दिल्ली तुग्लाक्काबादे आवासश्रेण्यां महती अग्निबाधा, १५०० कुटीराणि दग्धानि।

नवदिल्ली- तुग्लक्काबादस्थायाम् आवासश्रेण्यां सोमवासरे रात्रौ सञ्जातायाम् अग्निबाधायां १५०० परिमितानि कुटीराणि दग्धानि अभवन्। अर्धरात्रौ १२.५० वादने एव अग्निबाधा सञ्जाता।

२८ अग्निशमनोपकरणानि उपयुज्य हाराः परिमितं परिश्रमं कृत्वा प्रातः ३.४० वादने एव अग्निबाधा नियन्त्रणाधीता अभवत्। तत्र वसन्तः जनाः निद्रां कुर्वाणाः आसन्। झटित्येव आरक्षिणः अग्निशमनदलीयाश्च सर्वान् तान् ततः निरकासयन्।

१५०० कुटीराणां नाशेन एकरात्रावधिकेन कालेन सहस्रपरिमिताः जनाः आवासरहिताः अभवन्। कोपि मृत्युं प्रापेति आवेदितम्। दिल्लि सर्वकारः नष्टानां वस्तुनां गणनां कुर्वन्नस्ति।

चन्द्रमण्डले कुजमण्डले च मानवं प्रेषयितुं नासा सन्नह्यति। अनुसन्धानार्थं जनान् मार्गयति

वाषिङ्टण्- चन्द्रे कुजे च अनुसन्धानं कर्तुं नासा जनान् मार्गयति। अष्टमासावधिकम् एकान्ते वासयन्नेव नासा एतेषु अनुसन्धानं करोति। रष्यायां सज्जीकृते एकान्तवासकेन्द्रे अष्टमासं वासयन्नेव पठनं करोति।

मोस्को नगरे सज्जीक्रियमाणे एकान्तवासकेन्द्रे कुजग्रहसमानं साहचर्यं सज्जीकरिष्यति। अपि च विविधेभ्यः राष्ट्रेभ्यः अागतानेवात्र प्रवेशयति।

आङ्गल-रष्यन् भाषासु प्रवीणाः ३० – ५५ वयःपरिमिताः एं.एस्.सी. पि.एच्.डी. बिरुदधारिण एव योग्याः भवन्ति।

पाकिस्ताने कराच्ची समीपे विमानापघातः।

इस्लामाबाद्- पाकिस्ताने लाहोर् नगरात् कराच्चीं गच्छत् विमानं ९१ यात्रिकैः सप्तकर्मकरैः च साकं कराच्ची विमानपत्तनसमीपे भङ्क्त्वा न्यपतत्। पाकिस्तान् इन्टर्नाषणल् एयर्लैन्स् संस्थायाः ए ३२० विमानमेव पतितम्।

लाहोर् तः कराच्चीं आगच्छत् विमानं कराच्ची विमानपत्तने अवतरणात् ईषन्निमेषात् प्रागेव अपघाते पतितम्। विमानपत्तनस्य समीपे जिन्ना गार्डन् इति जनवासकेन्द्रे एव विमानं पतितम्। समीपस्थेभ्य प्रासादेभ्यः विमानावशिष्टेभ्यः च धूमपटलानि उद्गच्छन्ति द्रष्टुं शक्यन्ते। अपघाकमधिकृत्य अधिकानि विवरणानि अधुना न लभ्यन्ते।

कोविड् प्रतिरोधे केरलीयप्रतिरूपम्- बी.बी.सी. प्रणाल्याम् अतिथिरूपेण स्वास्थ्यमन्त्री के.के. शैलजा

तिरुवनन्तपुरम्- कोविड् प्रतिरोधे केरलेन आर्जितं श्रेष्ठत्वं बी.बी.सी. प्रणाल्या सह अभ्युपेत्य स्वास्थ्यमन्त्री के.के. शैलजावर्या अभाषत। सोमवासरे रात्रौ नववादने बी.बी.सी वेर्लड् मध्ये अतिथिरूपेण मन्त्रिणी आगता। पञ्चनिमेषपर्यन्तं साक्षात्कारं तिरुवनन्तपुरात् सततं सम्प्रेषणमकरोत्।

चीनायां वुहाने यदा रुग्णाः आवेदिताः तदैव केरलराज्ये अपि नियन्त्रणशृङ्खलामुद्घाट्य सज्जता आयोजिता। ततः रोगनिर्णयाय उपकरणानि सज्जीकृतानि। बहिर्देशादागम्यमानान् निरीक्षितुं विमानपत्तने नौकानिस्थाने वीथ्यां च सौविध्यानि सज्जीकृतानि इति मन्त्रिणी अवदत्।

रोगलक्षणानि प्रकटितान् जनान् विशेषनिरीक्षणे अवासयत्। स्रवपरिशोधनानन्तरं रोगे स्थिरीकृते तान् चिकित्सालयं प्रावेशयत्। एषा एव रीतिः अत्र आयोजिता इति सा अवदत्।

उम्पुन् चक्रवातः शक्तिं प्राप्नोति, केरले ११ मण्डलेषु महती वृष्टिः तथा वातश्च भविष्यति।

तिरुवनन्तपुरम्- वंगसमुद्रे रूपं प्राप्तः न्यूनमर्दः शक्तिं प्राप्य चक्रवातरूपेण परिवृते साहचर्ये केरलदेशे सवाता महावृष्टिः भविष्यतीति केन्द्र वातावरणविभागः असूचयत्। आगामिनिषु होरासु केरले ११ मण्डलेषु सौदामिन्या वातेन च युक्ता वृष्टिः भविष्यतीति सूचना। वातस्य वेगः प्रतिहोरं ४० कि.मी. भविता। वंगसमुद्रे रूपं प्राप्तः उम्पुन् नामकः चक्रवातः आगामिनिषु षड्होरासु अतितीव्रः भविष्यति।

श्वः प्रातःकालेन चक्रवातः उग्ररूपं प्राप्स्यति। अधुना ओडीषासमीपस्थात् पारद्वीपात् ९९० कि.मी. दूरे एव चक्रवातस्य सञ्चारपथः। एषः बंगाल् ओडीषा तीरं अचिरेण प्राप्स्यति। चक्रवातस्य अतितीव्रत्वे प्रतिहोरं २०० कि.मी. वेगं प्राप्तुं साध्यता अस्ति।

कुजवासरे रात्रौ एष वातः भारततीरे घोररूपेण आगमिष्यति। मत्स्यकर्मकराः समुद्रं मा गच्छत इति जाग्रतानिर्देशः घोषितः। केरलं चक्रवातस्य सञ्चारपथे नास्ति। तथापि तत्प्रभावेण अतितीव्रा वृष्टिः अत्र भविष्यति।