अद्य प्रभृति प्रवासिनां प्रत्यागमनम्।

दुबाय्/नवदिल्ली- सार्धैकमासपर्यन्तं स्थितायाः आशङ्कायाः अनिश्चितत्वस्य च अन्ते समाश्वासः सञ्जातः। मध्यपूर्व राष्ट्राणि अन्तर्भूय विदेशराष्ट्रस्थान् प्रवासिभारतीयान् प्रत्यानेतुं वन्दे भारत् दौत्यस्य गुरुवासरे शुभारम्भः भवति। गुरुवासरे रात्रौ ९.४० वादने अबुदाबीतः कोच्चिविमानपत्तने एयर् इन्ड्या एक्स्प्रेस् विमानस्य आहमनेन चरित्रदौत्यस्यापि प्रारम्भः स्यात्। दुबाय् तः कोषिक्कोट् विमानं रात्रौ १०.३० वादने आगमिष्यति। आहत्य अष्ट विमानानि प्रथमे दिने विदेशेभ्यो भारतस्य विविधानि नगराणि समागमिष्यति।

दुबाय्-कोषिक्कोट् विमाने १७० यात्रिकाः, अबुदाबी-कोच्ची विमाने १७७ यात्रिकाश्च भविष्यन्ति। एकस्मिन् विमाने २०० यात्रिकाः इति पूर्वं निश्चिकमासीत्। परं सामाजिकान्तरं पालयितुं यात्रिकाणां संख्या न्यूनीकृता।

प्रवासिनां प्रत्यागमने अतीव सुरक्षा पालिता। यात्रायाः प्रारम्भात् पञ्चहोराः प्राक् विमानपत्तनं समायातुं तान् निरदिशत्। कोरोणा विषाणुबाधा नास्तीति निर्णेतुं शीध्रपरिशोधनार्थमेव अयं प्रक्रमः।

Leave a Reply

Your email address will not be published. Required fields are marked *