Category Archives: News Updates

अस्य वर्षस्य पुरी रथयात्रा सर्वोच्चन्यायालयेन अवष्ठम्भिता

नवदिल्ली- कोविड् व्यापनस्य साहचर्ये पुरी जगन्नाथमन्दिरे सम्पत्स्यमाना रथयात्रा सर्वोच्चन्यायालयेन अवष्ठम्भिता। जूण् २३ दिनाङ्के रथयात्रा निश्चिता आसीत्। यदि रथयात्राम् अनुमिनोति तर्हि जगन्नाथः कुप्यते इति मुख्यन्यायाधीशः एस्.ए. बोब्डे वर्यः अभिप्रैति स्म।
रथयात्रामनुबन्ध्य विंशति दिनानि यावत् विशेषकार्यक्रमाः वर्तन्ते। मन्दिरान्तर्भागे धार्मिककार्यक्रमम् आयोजयितुम् अनुमतिः दातव्या इति सोलिसिट्टर् जनरल् तुषार् मेत्ता वर्यः प्रार्थयत्। परं धर्मसम्बन्धिनि कार्यक्रमे किं भवेत् इति नूनं ज्ञायते इति मुख्यन्यायाधीशः अवदत्।

     ओडीषायाः इतरभागेष्वपि रथयात्रां स्थगयितुं न्यायालयः ओडीषासर्वकारं निरदिशत्।

वृत्तिसाध्यतां प्रवर्धयितुं नूतना परियोजना प्रधानमन्त्रिणा घोषिता, व्ययः50000 कोटि रूप्यकाणि।

तिरुवनन्तपुरम्- ग्रामेषु नूतनां वृत्तिसाध्यतां संवर्धयितुं केन्द्रसर्वकारस्य नूतना परियोजना आरभ्यते। गरीब् कल्याण् रोज्गार् योजना इति पद्धतिः प्रधानमन्त्री नरेन्द्रमोदी वर्यः 20 दिनाङ्के उद्घाटयिष्यति। षट्सु राज्येषु 116 मण्डलेषु 125 दिनानि यावत् प्रवर्तमाना रचनापद्धतिरस्तायम्। 50000 कोटिरूप्यकाणां व्ययं प्रतीक्ष्यमाणया परियोजनया पश्चात्तलविकासस्य वृत्तिसाध्यतायाश्च दृढीकरणमेवोद्दिश्यते।

इतरराज्येभ्य प्रतिनिवृत्तमानानां कर्मकराणां तता ग्रामीणानां च कृते इयं पद्धतिः। बिहार् मुख्यमन्त्रिणः  नितीष् कुमार् वर्यस्य तता उपमुख्यमन्त्रिणः सुसील् कुमार् मोदी वर्यस्य च सान्निध्ये 20 दिनाङ्के प्रातः 11 वादने वीडियो द्वारा एव प्रधानमन्त्री उद्घाटयिष्यति।

     बिहारे खगारिया मण्डले तेलिहार् ग्रामे एव पद्धतेरारम्भः। विविधानि 25 निर्माणप्रवर्तनानि 125 दिनेन परिसमाप्यन्ते।

भारत-चीना सीम्नि सङ्घर्षः, त्रयाणां सैनिकानां वीरमृत्युः।

नवदिल्ली- भारत-चीना सीमायां संजाते सङ्घर्षे त्रयाणां भारतीयसैनिकानां वीरमृत्युः अभवदिति आवेदनम्। चतुर्णां चीीनासैनिकानां मरणमपि आवेदितम्। उभयोरपि सेनयोः पञ्चसैनिकाः मृताः इत्यपि सूचना अस्ति। परं एषा सूचना न स्थिरीकृता।

     अस्मिन्नन्तरे एतां घटनामधिकृत्य किमपि न जानाति इति चीनीविदेशमन्त्रालयः असूचयत्। उभयोः राष्ट्रयोः मिथः सङ्घर्षः मासैः अनुवर्तमानः आसीत्। समस्यापरिहारार्थं सैनिकाधिकारिभिः सोमवासरेपि मिथः चर्चा कृता आसीत्। परन्तु चर्चा विफला जाता। अस्मिन्न्न्तरे एव सोमवासरे रात्रौ सङ्घर्षः समजायत। गल्वानस्थे14तमे शिबिरे होट्स्प्रिङस्थे 15, 16 शिबिरयोः एव सङ्घर्षः ्र् अनुवर्तते।

     1975 वर्षस्यानन्तरं  पुनः प्रथमवारमेव भारत-चीना सङ्घर्षे जैनिकाना जीवहानिः सञ्जाता। स्थितिगतीनामवलोकनार्थं सुरक्षामन्त्री राजनाथसिंहः तथा विदेशमन्त्री  एस् जय् शङ्कर् च चर्चामकरुताम्। चर्चायां संयुक्तसेनामेधावी तथा त्रयाणां सेनानां नायकाश्च भागम् अभजन्।

विक्टेर्स् जालाधारितकक्ष्या, द्वितीयसोपाने सोमवासरादारभ्य कक्ष्यासम्प्रेषणम्।

तिरुवनन्तपुरम्- केरलेषु छाप्राणां कृते विक्टेर्स् इति प्रणालीद्वारा आयोजातायाः जालाधारितकक्ष्यायाः द्वितीयसोपानं सोमवासरात् प्रभृति प्रचलति। कक्ष्याणां समयसारिणी निश्चितपूर्वाणि सन्ति इति शिक्षाविभागाधिकारिभिः निगदितम्। अपि ट राज्ये दूरदर्शकरहितानि 4000 गृहाणि सन्ति तेषु दिनद्वयाभ्यन्तरे दूरदर्शकं प्रापयिष्यति इति शिक्षामन्त्रालयस्य सूचना लब्धा।

        अस्यां प्रणाल्यां जूण् प्रथमवारे एकैव पाठभागः सम्प्रेषितः आसीत्। अधिजालिकाध्यापनस्य प्रथमसोपाने प्रेक्षकेभ्यो महत् प्रतिकरणमपि लब्धमासीत्।

     द्वितीयसोपाने अरबी उर्दू संस्कृतं कक्ष्यापि भविता। एताः जूण् 15 तः सम्प्रेषिताः भविष्यन्ति। इतरभाषाविषयाणां   कैरल्यामपि विशदीकरणं भविष्यति।

कोविड्- १९, राष्ट्रे दिवसेनैकेन९९९६ जनानां कोविड् बाधा, मरणानि ३५७।

नवदिल्ली- राष्ट्रे कोरोणा विषाणुबाधितानां संख्या अनुदिनं प्रवर्धते। गते २४ होराभ्यन्तरे ९९९६ जनेषु कोविड् स्थिरीकृता। राष्ट्रे आहत्य कोविड् रोगिणां संख्या २,८६,५७६ जाता। तद्वत् गते २४ होराभ्यन्तरे ३५७ मरणान्यपि आवेदितानि।

विषाणुबाधितानां संख्या इतःपर्यन्तं जातेषु उन्नता भवति गते २४ होराभ्यन्तरे। ह्यस्तने मृतान् ३५७ जनान् अन्तर्भूय आहत्य मृतानां संख्या ८१०२ जाता।

राष्ट्रे रेगमुक्तानां संख्या चिकित्सायां वर्तमानानपेक्ष्य अघिका इत्येतत् कार्यं आश्वासदायकमस्ति। अधुना १३७४४८ जनाः चिकित्सायां वर्तन्ते परं १४१०२९ जनाः रोगान्मुक्तिमवापुः।

महाराष्ट्रे रोगबाधिताः आहत्य ९४०४१ जाता,३४३८ जनाः मृताश्च । गुजरात्, दिल्लीप्रभृतिषु राज्येषु रुग्णानां मृतानां च संख्या अनुदिनं प्रवर्धमाना दृश्यन्ते।

छात्राणाम् अध्ययनेन सह वृत्तिरपि। परियोजना अस्मिन् वर्षे प्रवर्तते।

छात्राणाम् अध्ययनेन सह वृत्तिरपि। परियोजना अस्मिन् वर्षे प्रवर्तते।

तिरुवनन्तपुरम्- इतः परं छात्राः अध्ययनेन सह कर्म कर्तुमपि प्रभवन्ति। केरलसर्वकारस्य परियोजना-अध्ययनेन सार्धं वृत्तिरपि- अस्मिन् वर्षे प्रवृत्तिपथमानीयते। परियोजनायाः रूपरेखा सज्जा भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। पूर्वं मुख्यमन्त्रिणा छात्रसंघनेतृभिःसाकं कृतायां चर्चायां रूपवत्कृतः आशय एव याथार्थ्यं प्राप्नोति।

२००४ तमे वर्षे विश्वविद्यालयानुदानायोगेन घोषिता इयं पद्धतिः प्रमुखैः विश्वविद्यालयैः प्रवृत्तिपथमानीता। २०१७ तमे वर्षे अखिल भारतीय तान्त्रिकशिक्षा समित्या तथा अखिलभारतीय तान्त्रिकशिक्षा प्रबन्धनसमित्या च एषा परियोजना घोषिता आसीत्। अत एव मुख्यमन्त्रिणः निर्देशानुसारं केरलराज्ये अपि पद्धतेः क्रियान्वयनाय सन्नाहः आरब्धः। अस्याः पद्धतेः रीतिः, छात्रेभ्यो दीयमानं वेतनम् इत्यादिविषये सर्वकारनिर्णयः भविता।

पद्धतेरस्याः क्रियन्वयनायैव कलाशालासु अध्ययनवेला प्रातः ८.३० तः मध्याह्ने १.३० पर्यन्तं परिवर्तयितुं निर्णयो जातः।

राष्ट्रे विद्यालयानां कलालयानां च अपावरणम् आगस्त् १५ दिनाङ्कानन्तरं भवेदिति मन्त्री रमेॆश् पोख्रियाल् वर्यः।

नवदिल्ली- कोरोणा विषाणोः भूमिकायां सम्पूर्णपिधानस्यायोजनेन पिहितानां विद्यालयानां कलालयानां च अपावरणम् तत्र अध्यापनं च अस्मिन् वर्षे आगस्त् १५ दिनाङ्कादूर्ध्वं भवेत् इति केन्द्रीय-मानवसंसाधनमन्त्री रमेश् पोख्रियाल् वर्यः असूचयत्। जूण् तृतीये दिनाङ्के बी.बी.सी. नालिकायाः कृते दत्ते साक्षात्कारे एव मन्त्रिणः एषा सूचना अस्ति।

सम्पूर्णपिधानस्य भागत्वेन मार्च् १६ दिनाङ्के एव राष्ट्रे विद्यालयाः कलालयाश्च पिहिताः अभवन्। ३३ कोटिपरिमिताः छात्राः एव विद्यालयानाम् अपावरणं प्रतीक्ष्य तिष्ठन्ति।

आगस्त १५ दिनाङ्कात् प्रागेव सी.बी.एस्.ई. ऐ.सी.एस्.ई. परीक्षाणां चालनं भविता। जूलै प्रथमतः पञ्चदशदिनाङ्कं यावत् सी.बी.एस्.इ. तथा जूलै प्रथमतः द्वादशपर्यन्तं ऐ.सी.एस्.ई. परीक्षा च आयोजयिॆष्यति। परीक्षाफलप्रख्यापनमपि विद्यालयप्रारम्भात् पूर्वमेव भवेत्।

कोविड् प्रतिरोधकं वानरेषु परीक्षितुम् अनुमतिः।

पूणे- वानरेषु कोविड् प्रतिरोधकं परीक्षितुं पूणे विषाण्वनुसन्धानसंस्थानाय अनुमतिः लब्धा। महाराष्ट्र वनविभाग एव अस्मिन् विषये संस्थानाय अनुमतिमदात्। अतः एतदर्थं त्रिंशत् वानरान् वनात् गृहीतुं संस्था निरणयत्।

पूणास्थात् वदगाव् वनादेव वानरान् गृहीष्यति। त्रिचतुरवयस्कान् वानरानेव परीक्षणार्थमुपयुज्यन्ते।

पूर्वम् अमेरिकायां राष्ट्रिय स्वास्थ्य संस्थाने, ब्रिट्टने ओक्स्फोर्ड् विश्वविद्यालये च वानरेषु कोविड् परीक्षणं कृकमासीत्। परन्तु परीक्षणसमये एतेषु विषाणुबाधा सञ्जाता इत्यावेदितम्।

संस्कृताध्यापकसंघस्य नेतृत्वे जालाधारितकक्ष्या

तिरुवनन्तपुरम्- केरल-संस्कृताध्यापक-फेडरेशन् इति शिक्षकसंघस्य नेतृत्वे संस्कृतकक्ष्यायाः परिपालनाय जालाधारिककक्ष्या प्रवृत्तिपथमानीता। प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं प्रत्येककक्ष्यायाः विशदांशः www.kstfedu.org इति जालपुटे उपलभ्यते।

जालपुटे पाठपुस्तकानि, जालाधारितकक्ष्या, अधिकविस्तरांशः, अनुबन्धप्रवर्तनानि, प्रवृत्तिपुटानि, अभ्यासपुस्तकानि, चित्राणि, चलनचित्राणि, चोद्यावलिश्च क्रमशः वर्तन्ते। छात्राणां इच्छानुसारं कक्ष्यां चेतुमवकाशः अत्र वर्तते।

विश्वः जोर्ज् फ्लोय्ट् वर्याय मुक्तिमदात्। देहसंस्कारः विहितः।

मियामि- वर्णविद्वेषस्य फलत्वेन अमेरिकादेशे आरक्षिणः मर्दनेन व्यापादितस्य जोर्ज् फ्लोय्ट् वर्यस्य देहसंस्कार विधयः सम्पन्नाः। मिन्नेसोट्टा नगरे एव तस्य अन्तिमसंस्कारो विहितः। गुरुवासरे रात्रावारभ्य सहस्रशो जनाः तस्मै आदराञ्जलिमर्पयितुं तत्र समायाताः।

अद्यत्वेन मम ज्येष्ठः आपृछते। तथापि फ्लोय्ट् इति नामधेयः सर्वकालं स्थास्यते इति फ्लोय्ट् वर्यस्य सोदरः टोरन्स् फ्लोय्ट् अवदत्। सहस्रशानां मनस्सु ज्येष्ठः स्थानमलभत इत्यपि स अवदत्।

अस्मिन्नवसरे कृष्णवर्णीयानां प्रति आरक्षिणाम् आक्रमणे अमेरिकायां प्रतिषेधम् अनुवर्तते। मम श्वासः प्रतिरुध्यते इति जोर्ज् फ्लोय्ट् वर्यस्य अन्तिमवतनं मुद्रावाक्यत्वेन स्वीकृत्यैव प्रतिषेधः। गतेन एकसप्ताहेन ट्रम्प् वर्यं विरुध्य अमेरिकायां प्रतिषेधः शक्तरूपेण प्रचलति।