नृत्तकलानिष्णाता कपिला वात्स्यायन् वर्या निरगात्।

दिल्ली-  भारतीय शासात्रीयनृत्तं, कला, वास्तुविद्या कलाचरित्रम् इत्यादिषु निष्णाता कपिला वात्स्यायन् वर्या दिवङ्गता। भूतपूर्वा संसद् सदस्या, इन्दिरागान्धी राष्ट्रीय कलाकेन्द्रस्य स्थापकनिदेशिका चासीत्। शिक्षामन्त्रालये भारतसर्वकारस्य सचिवा चासीत्। सा 91 वयस्का आसीत्। विख्यातः हिन्दी साहित्यकारः एस्.एच्. वात्स्यायन् अस्याः पतिः भवति।

     1970 तमे वर्षे सङ्गीतनाटक-अक्कादमी सभाङ्गत्वं, संगीतं, नृत्तं, नाटकम् इत्यादिषु केन्द्रसर्वकारेण दीयमाना परमोन्नतबहुमतिः, 1995 तमे वर्षे ललितकला अकादमी सभाङ्गत्वं इत्यादिषु पुरस्कारेषु समादृता सा 2011 तमे वर्षे पद्मविभूषणेन च बहुमता।

     दिल्ली विश्वविद्यालयात् आङ्गलसाहित्ये स्नातकोत्तरबिरुदं सम्पाद्य मिषिगण् विश्वविद्यालयात् आन् आर्बर् शिक्षायां द्वितीयस्नातकोत्तरबिरुदं,  बनारस् हिन्दू विश्वविद्यालयात् विद्या वारिधिबिरुदमपि सम्पादितवती।

     2006 तमे वर्षे राज्यसभायाम् अङ्गत्वेन निर्दिष्टा कपिला वर्या पुनः तदङ्गत्वं तत्याज।

 

Leave a Reply

Your email address will not be published. Required fields are marked *