Monthly Archives: March 2025

नूतना समस्या (भागः ३८५) – ०५-०४-२०२५

EPISODE – 385

नूतना समस्या –

“सुखदं चन्द्रदर्शनम्”

Last date: 05-04-2025

गुरु वन्दनम् पट्टाम्पि सम्पन्नम्l

पट्टाम्पि – श्री नीलकण्ठ संस्कृत महाविद्यालये दशमितवर्षाणि संस्कृतविभागस्य अध्यक्ष पदमलङ्कुर्वतः डा के जी पौलोस् वर्यस्य श्रीमती टी के सरलायाश्च अशीति जन्मदिनाघोषः- “गुरु वन्दनं पट्टाम्पि ” इति नामकः सम्पन्न :। पट्टाम्पि महाविद्यालये मार्च् मासस्य सप्तविंशतितमे आसीत् अयम् आघोषः । महाविद्यालयस्य सुसज्जीकृते सभामण्डपे पट्टाम्पी संसदीयः श्री मुहम्मद् मुहसिन् आघोषस्य औपचारिकम् उद्घाटनं निरवहत् । मानवानां एकीकरणे भाषायाः महत्स्थानमस्तीति तेनानुस्मारितम् । संस्कृतं मानवानाम् एकीकरणाय तथा समाजस्य परिष्कराणाय सप्रयोजकं करणीयमिति स उक्तवान् ।

 उद्घाटनसभायां महाविद्यालयस्य प्राचार्यः ङा दिलीप् सी डी आध्यक्षपदम् अलङ्कृतवान् । सङ्घाटकसमित्या : कार्यदशी श्री उण्णिकृष्णन् चाषियाट् आमुख भाषणम् अकरोत् । मलयाल सर्वकलाशालायाः उपकुलपति : डा एल् . सुषमा मुख्यं भाषणं कृतवती । श्री मुहम्मद् मोहसिन् आदर फलकं दम्पत्योः अदात् । डा राजेष् कुमार् . ( कुलसचिवःकेरल कलामण्डलम् , ) डा पि एम् वारियर् (कोट्टककल् आर्यवैद्य शालायाः मुख्यवैद्यः) डो सी पी चित्रभानु ( प्रोफ्सर पट्टाम्पी महाविद्यालय : ) डा षर्मिला के तङ्कप्पन् ‘ ( कार्यदर्शी AKGCT महाविद्यालयः) च आशंसाभाषणानि अकुर्वन् । डा के जी पौलोस् टी के सरला च प्रतिवचनभाषणं चाकुरुताम् । सभायां विविधानां ग्रन्थानां प्रकाशनमपि सम्पन्नम् । संस्कृत विभागस्य अध्यक्ष : डा वासु महोदयः सभायै स्वागतमाशशंस । सङ्घाटकसमित्या : उपाध्यक्षः श्री एम् एस् शर्मा कृतज्ञताभाषणं च अवदत् ।

 ङा पी वी रामन् कुट्टी, डा के एच् सुब्रह्मण्यः, डो सी एम् नील कण्ठ: , श्री जीव ( विद्यार्थी )डा.पी के मुहम्मद् कुट्टी ,पी एम् वासुदेवन्, श्री के एम् परमेश्वरन् च गुरुवन्दनस्य सङ्घाटने प्रचालने च प्रयतितवन्तः आसन् । अशीति आघोषवस्य भागत्वेन विशिष्टा सग्धिः च सम्पन्ना । शिष्याः छात्राः पौरमुख्याश्च त्रिशतमिताः भागभाज : आसन् ।

डो के जी पौलस् तृप्पूणितुरा संस्कृत महाविद्यालयस्य प्राचार्य : श्रीशडकर संस्कृत सर्वकलाशालायाः प्रथमः कुलसचिवः ‘केरल कलामण्डलं कल्पित सर्वकलाशालायाः उपकुलपति : कोटककल् आयुर्वेद वैद्यशालायाः ग्रन्थ प्रकाशनाध्यक्ष : इत्यादिषु पदेषु अपि विराजमानः आसीत् । आङगले तथा कैरल्यां च अनेन पञ्चाशदधिका ग्रन्था : रचिताः सन्ति । नटाङ्कुश कूटियाट्टम् कैरली परिभाषा कूटियाट्टत्तिनु ओरामुखम्, बालबोधनम् लघुसंस्कृतम् इत्याद्याः तेषु प्रमुखाः सन्ति । 2023 तमे वर्ष केन्द्र साहित्य अक्कादमी संस्थायाः भाषा संस्थान् पुरस्कारेणापि आदृत: अयं महानुभावः ।

मनुष्यत्वं महाधनम् (भागः ३८४) 29-03-2025

EPISODE – 384

नूतना समस्या –

“मनुष्यत्वं महाधनम्”

प्रथमस्थानम्

“अनुकम्पा तथा दानं
मानवत्वस्य लक्षणम् ।
आर्जयन्तु . गुणानेतान्
मनुष्यत्वं महाधनम्” ॥

Narayanan Namboothiri

“अभिनन्दनानि”

 

विनोद् कुमार् शुक्लवर्यः ज्ञानपीठेन पुरस्कृतः।

नवदिल्ली- एकोनषष्टितमः ज्ञानपीठपुरस्कारः घोषितः। हिन्दी साहित्यकारः विनोद् कुमार् शुक्लवर्यः पुरस्काराय चितः। छत्तीस्गढ् राज्यात् ज्ञानपीठेन पुरस्कृता प्रथमा व्यक्तिः भवति विनोद् कुमार् शुक्ला। समकालिक हिन्दीसाहित्ये विख्यातो भवत्ययम्। हिन्दीसाहित्यात् ज्ञानपीठेनपुरस्कृतः द्वादशतमश्च भवत्ययं महानुभावः। ज्ञानपीठजेत्र्या प्रतिभा राय् वर्यया नेतृत्वमापन्ना समितिरेव पुरस्कारनिर्णयमकरोत्। एकादशलक्षं रूप्यकाणि फलकं च पुरस्कारे अन्तर्भवति।

सुनिता विल्यम्स् प्रतिनिवृत्ता।

फ्लोरिडा- प्रतिपालनस्य विरामं संसूच्य सुनिता विल्यम्स् तस्याः सङ्गश्च सञ्चार्यमाणं क्रू-९ इति बहिराकाशपेटकं मेक्सिक्का अन्तस्समुद्रे फ्लोरिडा तीरसमीपे समुद्रे अवततार। स्पेस् एक्स्प्रस् संस्थानस्य एं वि मेगन् इति महानैका पेटकं यात्रिकान् च समुद्रात् स्वीकृत्य तीरं नेतुं यतते। एवं मासेभ्यः पूर्वम् आरब्धं दौत्यं ,फलं याति।
कुजवासरे भारतीयसमयः प्रातः १०-३५ वादने एव फ्रीडं ड्रागन् इति पेटकं अन्ताराष्ट्र बहिराकाशनिलयात् प्रस्थितमासीत्। निक् हेग्, सुनिता विल्यम्स्, बुच् विल्मोर् तथा रूस् राष्ट्रीय बहिराकाशसञ्चारी अलक्साण्डर् गोर्बुनोव् इत्येते आसीत् पेटकस्थाः यात्रिकाः। सुनिता विल्यम्स्, बुच् विल्मोर् च नवमासीयं दौत्यं सावेशं सम्पूर्यैव भूमिं प्रतिनिवृत्तौ।

मादकत्वंं महारिपुः (भागः ३८३) 22-03-2025

EPISODE – 382

नूतना समस्या –

“मादकत्वंं महारिपुः”

प्रथमस्थानम्

“ദുർമദോ ദൂരതസ്ത്യാജ്യ:
നിതരാം ദുഃഖഹേതുക:
ഭാവ്യന്തു ജാഗരൂകേണ
മാദകത്വം മഹാരിപു:

Bhaskaran N K

“अभिनन्दनानि”

 

अशीति आघोषः गुरु वन्दनञ्चl

पट्टाम्पि महाविद्यालये दशवर्षादधिकं वृत्तिमावहन्नासीत् डो . के जी पौलोस् वर्य : तथा तस्य पत्नी सरला च । दम्पत्योः अशीति जन्मदिनाघोषः तथा तच्छिष्याणां सङ्गमश्च पट्टाम्पि कोलेज् सभासदने संयोज्यते । अस्य मासस्य सप्तविंशत्यां दिने आघोष : आयोजितो वर्तते । गुरुवन्दनम् पट्टाम्पि इति नाम्ना उत्सवः समायोजितः अस्ति । तस्मिन् दिने प्रातः दशवादने केरलस्य तद्देशविकसनमन्त्रालयस्य सचिव : यम् बी राजेष् वर्यः गुरुवन्दनम् उद्धाटयिष्यति।

      केरल संसद् सदस्यः मुहम्मदु मुहसिन् अध्यक्षः भवेत् । मलयालं सर्वकलाशालायाः वैस् चान्सलर् डो . एल्. सुषुमावर्या मुख्यं भाषणं करिष्यति । दम्पत्योः शिष्याः पट्टाम्पी पौरमुख्याश्च अशीत्याघोषस्य सङ्घटकाः भवन्ति । पट्टाम्पि महाविद्यालयस्य अध्यापकाः छात्राश्च आघोषस्य विजयाय कटी बद्धाश्च वर्तन्ते ।

विराजन्ते नराधमाः (भागः ३८२) 15-03-2025

EPISODE – 382

नूतना समस्या –

“विराजन्ते नराधमाः”

प्रथमस्थानम्

“आशाप्रवर्तकाः क्षीणाः
न्याय्यमार्गोपजीविनः ।
अपश्यन्तश्च तान् धीरान्
विराजन्ते नराधमाः” ॥

Vijayan V Pattambi

“अभिनन्दनानि”

 

त्यज मादककौतुकम् (भागः ३८१) 8-03-2025

EPISODE – 381

नूतना समस्या –

“त्यज मादककौतुकम्”

प्रथमस्थानम

“वाञ्छसि यदि ते सौख्यं
शान्तिर्गेहे मनस्सुखम् ।
भज सज्जनसंसर्गं
त्यज मादककौतुकम्” ॥

Sridevi

“अभिनन्दनानि”