“रोदितीयं वसुन्धरा” (भागः ३८६) 12-04-2025

EPISODE – 386

नूतना समस्या –

“रोदितीयं वसुन्धरा”

प्रथमस्थानम्

“आतपेन हि दुःखार्तो

 ह्यत्राशाजनसञ्चयः।
दृष्ट्वा दृष्ट्वा तु तद्दुःखं
रोदितीयं वसुन्धरा” ॥

Narayanan Namboothiri

“अभिनन्दनानि”

 

7 Responses to “रोदितीयं वसुन्धरा” (भागः ३८६) 12-04-2025

  1. Ramachandran says:

    जलाभावेन क्लिश्यन्ते
    मानवा जन्तवस्तथा ।
    जननी तु निरालम्बा
    रोदितीयं वसुन्धरा ॥

  2. Atheetha says:

    കിം കിം ന കുർവതേ ഭൂമൗ
    നിത്യം ഹന്ത നരാധമാ: ?
    സ്ഥഗിതാ ഭഗ്നചിത്താ ഹാ!
    രോദിതീയം വസുന്ധരാ.

  3. Sridevi says:

    युवकाश्चाखिला पश्य
    मदवस्तुषु तत्परा : ।
    तेषान्तु दुर्दशां दृष्ट्वा
    रोदितीयं वसुन्धरा ॥

  4. Radhakrishnan says:

    द्वितीयस्थानम्

    ദുരാത്‌മാനസ്തു ദൃശ്യന്തേ
    നരാധമാ: മഹീതലേ
    ദുഃഖിതാ ച തഥാ ഖിന്നാ
    രോദിതീയം വസുന്ധരാ.

  5. Narayanan Namboothiri says:

    प्रथमस्थानम्

    आतपेन हि दुःखार्तो
    ह्यत्राशाजनसञ्चयः ।
    दृष्ट्वा दृष्ट्वा तु तद्दुःखं
    रोदितीयं वसुन्धरा ॥

  6. Vijayan V Pattambi says:

    तृतायस्थानम्

    चैत्रारम्भे मदोन्मत्तः
    ज्वलत्येव हि भास्करः
    उष्णाधिक्येन क्लिष्टाद्य
    रोदितीयं वसुन्धरा ॥

  7. Bhaskaran N K says:

    ധനമോഹേന മർത്യാണാം
    വൃഷ്ടിർനാസ്തി ച ഭൂതലേ
    സ്വാർഥൈകതത്‌പരാൻ ദൃഷ്ട്വാ
    രോദിതീയം വസുന്ധരാ.

Leave a Reply

Your email address will not be published. Required fields are marked *