“रोदितीयं वसुन्धरा” (भागः ३८६) 12-04-2025
EPISODE – 386
नूतना समस्या –
“रोदितीयं वसुन्धरा”
प्रथमस्थानम्
“आतपेन हि दुःखार्तो
ह्यत्राशाजनसञ्चयः।
दृष्ट्वा दृष्ट्वा तु तद्दुःखं
रोदितीयं वसुन्धरा” ॥
Narayanan Namboothiri
“अभिनन्दनानि”
EPISODE – 386
नूतना समस्या –
“रोदितीयं वसुन्धरा”
प्रथमस्थानम्
“आतपेन हि दुःखार्तो
ह्यत्राशाजनसञ्चयः।
दृष्ट्वा दृष्ट्वा तु तद्दुःखं
रोदितीयं वसुन्धरा” ॥
Narayanan Namboothiri
“अभिनन्दनानि”
जलाभावेन क्लिश्यन्ते
मानवा जन्तवस्तथा ।
जननी तु निरालम्बा
रोदितीयं वसुन्धरा ॥
കിം കിം ന കുർവതേ ഭൂമൗ
നിത്യം ഹന്ത നരാധമാ: ?
സ്ഥഗിതാ ഭഗ്നചിത്താ ഹാ!
രോദിതീയം വസുന്ധരാ.
युवकाश्चाखिला पश्य
मदवस्तुषु तत्परा : ।
तेषान्तु दुर्दशां दृष्ट्वा
रोदितीयं वसुन्धरा ॥
द्वितीयस्थानम्
ദുരാത്മാനസ്തു ദൃശ്യന്തേ
നരാധമാ: മഹീതലേ
ദുഃഖിതാ ച തഥാ ഖിന്നാ
രോദിതീയം വസുന്ധരാ.
प्रथमस्थानम्
आतपेन हि दुःखार्तो
ह्यत्राशाजनसञ्चयः ।
दृष्ट्वा दृष्ट्वा तु तद्दुःखं
रोदितीयं वसुन्धरा ॥
तृतायस्थानम्
चैत्रारम्भे मदोन्मत्तः
ज्वलत्येव हि भास्करः
उष्णाधिक्येन क्लिष्टाद्य
रोदितीयं वसुन्धरा ॥
ധനമോഹേന മർത്യാണാം
വൃഷ്ടിർനാസ്തി ച ഭൂതലേ
സ്വാർഥൈകതത്പരാൻ ദൃഷ്ട്വാ
രോദിതീയം വസുന്ധരാ.