Monthly Archives: February 2023

शास्त्रं हि जीवरक्षकम् (भागः २७६) – 04-03-2023

EPISODE – 276

नूतना समस्या –

“शास्त्रं हि जीवरक्षकम्”

പ്രഥമസ്ഥാനം

“ശാസ്ത്രോക്തം കർമ കർതവ്യം
തദ്വിരുദ്ധം ന കർഹിചിത്
ശാസ്ത്രേഷ്വധിഷ്ഠിതോ ലോകഃ
ശാസ്ത്രം ഹി ജീവരക്ഷകം”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

 

संस्कृताध्याापकपरिशीलनवर्गः समारब्धः।

SCERT संस्थायाः नेतृत्वे नवाध्यापकपरिशीलनवर्गः पालक्काट् जिल्लायां मुण्डूर् ग्रामे IRTC केन्द्रे समारब्धः। षड्दिवसीयेस्मिन् परिशीलनवर्गे पञ्चाशदधिकाः संस्कृताध्यापकाः वर्तन्ते। आवासीयरीत्या आयोजिते∫स्मिन् वर्गे प्रातः षट् वादनादारभ्य रात्रौ दशवादनपर्यन्तं  कार्यक्रमाः विद्यन्ते।

  परिशीलनवर्गस्यास्य औपचारिकोद्घाटनं मुण्डूर् ग्रामपञ्चायत्त् अध्यक्षा श्रीमती सजिता एम्. के. कृतवती। ब्लोक् विकसनकार्याध्यक्षा प्रिया ओ.वि, पालक्काट् विद्याभ्यास उपडयरक्टर् श्री पि.वी. मनोज़कुमार्, अध्यापकप्रशिक्षणकेन्द्रस्य अध्यापिका श्रीमती के.वि. राधा च भाषणं कृतवन्तः।

    SCERT संस्कृतविभागस्य गवेषकः श्री श्रीकण्ठः परिशीलनवर्गस्य समायोजकः भवति। परिशीलनवर्गे विशिष्टव्यक्तीनां नेतृत्वे प्रशिक्षणं, सांस्कृतिककार्यक्रमाः, कायिकक्षमतावर्धनं, पठनयात्रा च समायोजितमस्ति।

पि टि कुरियाक्कोस् स्मारकप्रभाषणम् अद्य सम्पत्स्यते।

तृशूर्- पि टि कुरियाक्कोस् स्मारक राज्यान्तरप्रभाषणम् अद्य केन्द्रिय संस्कृत-विश्वविद्यालयस्य पावरट्टि परिसरे कुरियाक्कोस् स्मृतिभवने सम्पत्स्यते। अद्य प्रातः परिसरनिदेशकः ललितकुमार् साहु वर्यः प्रभाषणस्य उद्घाटनं निर्वक्ष्यति।

संस्कृतप्रणयभाजनम् इति पुन्नश्शेरि नीलकण्ठशर्मवर्येण पुरस्कृतः कुरियाक्कोस् वर्यः १९०९ तमे वर्षे पावरट्टि देशे साहित्यदीपिका संस्कृत विद्यालयं संस्थापितवान्। १९७३ तमे वर्षे विद्यालयोयं अनेन स्वेच्छया सर्वकाराय समर्पितः। ५०वर्षानन्तरं इयं संस्था केन्द्रिय-संस्कृत-विश्वविद्यालयस्य परिसररूपेण विराजते।

चलचित्रमण्डले दादासाहेब् फाल्के पुरस्कारः घोषितः। कैरलीचलचित्रे दुल्खर् सल्मान् पुरस्कृतः।

नवदिल्ली- २०२२ वर्षस्य दादासाहेब् फाल्के पुरस्कारः घोषितः। दक्षिणभारतात् दुल्खर् सल्मान् तथा ऋषब् षेट्टी च पुस्काराय अर्हावभवताम्।

गतवर्षे निर्मिते चुप् इति चलचित्रे निषेधी नायकरूपेण अभिनयस्य कृते एव दुल्खर् सल्मानस्य पुरस्कारः। डानि इति कथापात्रं स्वाभिनयेन महत्तरं कृतवान् दुल्खर् सल्मान्।

गतवर्षे एव निर्मिते कान्तार इति चलचित्रे अभिनयायैव ऋषब् षेट्टी पुरस्कृतः।

चन्दनेन फलं नहि (भागः २७५) – 25-02-2023

EPISODE – 275

नूतना समस्या –

“चन्दनेन फलं नहि”

പ്രഥമസ്ഥാനം

ധൃത്വാ തു ചന്ദനം ഫാലേ
മന്ദഹാസം മുഖേഽപി ച
കാപട്യം ഹൃദയേ ചേത്തു
ചന്ദനേന ഫലം നഹി

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

 

शिक्षाविभागस्य घटनां परिवर्तयति। डि-इ-ओ-, ए-इ-ओ- कार्यालयाः न भविष्यन्ति।

तिरुवनन्तपुरम्- केरलराज्ये विद्यालयानाम् एकीकरणविषये खादर् समितेः आवेदनस्य क्रियान्वयनाय यत्नः आरब्धः। अस्य भागत्वेन राज्ये उपशिक्षाधिकारिणः (ए-इ-ओ) मण्डलशिक्षाधिकारिणः (डि-इ-ओ-)च कार्यालयाः न भविष्यन्ति। तत्स्थाने ब्लोक्, महानगरप्रदेशेषु विद्यालयीय शिक्षाधिकारिणां ( एस् इ ओ) कार्यालयाः एव आवेदिताः।

मण्डलस्तरे शिक्षा उपनिदेशकानां (डि डि इ) कार्यालयाः अतिरिक्तनिदेशकानां (जोयिन्ट् डयरक्टर् ) कार्यालयरूपेण परिवर्तयन्ति।

अनेन राज्ये प्राक्-प्राथमिककक्ष्यातः उच्चतरकक्ष्यापर्यन्तं प्रशासनं एकतन्त्वात्मकं भविता। वोक्केशनल् हयर् सेक्कन्टरि विभागाय पृथक् प्राशासनिक व्यवस्था न भविष्यन्ति च।

५९०६ अध्यापकपदवीः स्रक्ष्यते। वित्तविभागस्य अङ्गीकारात् परं नियुक्तिर्भविता।

तिरुवनन्तपुरम्० २०२२-२३ अध्ययनवर्षस्य पदवीनिर्णय‌ः सुसम्पन्नः। २३१३ विद्यालयेषु सृजनीयपदव्याः संख्या ६००५ भवति। ११०६ सर्वकारीणविद्यालयेषु ३०८० पदव्यः १२०७ धनादत्तविद्यालयेषु २९२५ पदव्यश्च सृजनीयाः सन्ति। एषु अध्यापकपदव्यः ५९०६, अनध्यापकपदव्यः ९९ चेति शिक्षा वृत्तिविभागमन्त्री वी शिवन् कुट्टि वर्यः अवदत्।

अधिकपदव्यः अधिकाः मलप्पुरं मण्डले वर्तन्ते। तत्र सर्वकारीणक्षेत्रे ६९४, धनादत्तक्षेत्रे ८८९ च तत्र सृजनीयाः सन्ति। पत्तनंतिट्ट मण्डले एव पदव्यः न्यूनाः भवन्ति।

मर्त्यजन्म महत्तमम् (भागः २७४) – 18-02-2023

EPISODE – 274

नूतना समस्या –

“मर्त्यजन्म महत्तमम्”

പ്രഥമസ്ഥാനം

“അപൂർവേഷ്വത്യപൂർവം ഹാ
മർത്യത്വം ഭുവി ജീവിനാം
പ്രദദാതി പരാം മുക്തിം
മർത്യജന്മ മഹത്തമം”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

तुर्की-सिरिया भूकम्पः, २-३ कोटि जनाः दुरितावस्थायाम् , प्रासादावशिष्टेषु जीवस्य स्पन्दनम्।

आन्ताक्य- हिमपातं वृष्टिं च सोढ्वा विद्यालयेषु आराधनालयेषु बस् निस्थानेषु च सहस्रपरिमिताः जनाः अभयं प्रापयन्। हसेतलब्धेषु वस्तुषु अग्निं प्रज्वाल्य शीतं दूरीकुर्वन्ति। स्फोटनात् भीतैः अधिकारिभिः प्रकृतिवातकनाल्यः पिहिताः। गासियेन्टप् परिसरेषु आपणानि पिहितानि सन्ति। तैलेन्धनमपि नोपलभ्यते।

भूकम्पात् रक्षां प्राप्तः इत्याश्वासं विहायः इतःपरं कथं जीविकां नेतुं शक्यते इत्याशङ्कायामस्ति सहीति सुत्कु इति तद्देशीयः। स्वेन सञ्चितं सर्वं विनष्टं। इतरे इव समीपस्थे विमानपत्तने एकेन कम्बलपटेन आवृत्य शेते द्वाभ्याम् अर्बकाभ्यां समेतःसः।

रक्षादौत्ये सञ्जाते कालविलम्बे सर्वे भग्नाशाः सन्ति। प्रासादावशिष्टेभ्यः मया भ्रातरः न लब्धाः। मया पिता न लब्धः, ममपुत्रं न दृश्यते इत्यादि रूपेण विलपन्ति अभयार्थिनः। रक्षाप्रवर्तनानि प्रतीक्ष्य तद्देशीयाः कोलहलमकुर्वन्। रक्षिपुरुषाः आहत्य रंगं शान्तमकुर्वन्।

सौहृदं सुखसाधकम् (भागः २७३) 11-02-2023

EPISODE – 273

नूतना समस्या –

“सौहृदं सुखसाधकम्”

പ്രഥമസ്ഥാനം

സൗഹൃദേന വിനാ സ്നേഹോ
വിനാ സ്‌നേഹേന സൗഹൃദം
വിദ്യതേ ന ഹി ലോകേഽസ്മിൻ
സൗഹൃദം സുഖസാധകം

Swathi KIshore

“അഭിനന്ദനങ്ങൾ”