Monthly Archives: March 2023

हासो∫यं विलयं गतः (भागः २८०) 01-04-2023

EPISODE 280

नूतना समस्या –

“हासो∫यं विलयं गतः”

പ്രഥമസ്ഥാനം

“ആയുർവർധകമിത്യാഹു-
ർഹാസ്യം വൈദ്യവിശാരദാ:
ധിക് കഷ്ടം! സാമ്പ്രതം ലോകേ
ഹാസോഽയം വിലയം ഗത:”

Atheetha

“അഭിനന്ദനങ്ങൾ”

 

हास्यसम्राट् इन्नसेन्ट् कालयननिकान्तर्गतः।

कोच्ची- कैरलीचलचित्रमण्डले हास्यस्य नूतनं मुखमुद्घाटितवान् इन्नसेन्ट् इति महानटः दिवंगतः। कोच्चीनगरे लेक् षोर् चिकित्सालये रविवासरे रात्रौ १०-३० वादने आसीत् तस्यान्त्यम्। अर्बुदरोगग्रस्तः स दीर्घकालं चिकित्सायामासीत्। अमेरिकापर्यटनानन्तरं न्यूमोणियाबाधया एव वारत्रयात् पूर्वं स चिकित्सालयं नीतः।

चलचित्रनटः, चलचित्रनिर्माता, भूतपूर्वलोकसभासदस्य- श्चासीत् इन्नसेन्ट्। ७०० अधिकेषु चलचित्रेषु स अभिनीतवानयम्। एषु मलयालं, हिन्दी, कन्नट, तमिळ् भाषाचलच्चित्राणि अन्तर्भवन्ति।

सर्वमपि कार्यं हास्यरसपूर्वकम् अवतारयितुं तस्य महत् प्रागद्भ्यमासीत्। स महान् ग्रन्थकारश्चासीत्। कान्सर् वार्डिले चिरि इति स्वकीयम् अर्बुगरोगानुभवपुरस्सरं तेन कृतः ग्रन्थः ७५००० अधिकाः आपणे विक्रीताः।

२०१४ तमे वर्षे वामपक्षीयदलस्य समर्थनेन स चालक्कुटी निर्वाचनक्षेत्रात् लोकसभासदस्यः अभवत्।

विश्व-प्रसन्नता-वृत्तान्तः- फिन्लान्ट् विश्वे सन्तुष्टतमं राष्ट्रम्।

मनिल- विश्वे सन्तुष्टतमं राष्ट्रं फिन्लान्ट् एव। अन्ताराष्ट्र-सन्तोषदिवसे मार्च् २० दिनाङ्के प्रकाशिते विश्वप्रसन्नतावृत्तान्ते अयं विषयः सूचितः। प्रतिशीर्षायः सामाजिकसमर्थनं, आयुर्दैर्घ्यं, स्वातन्त्र्यं, उदारसमुपगमः न्यूनम् अत्याचारम् इत्यादीन् घटकान् परिगणय्य दत्तान् अङ्कान् आधारीकृत्यैव कस्यचन राष्ट्रस्य प्रसन्नतामानं निर्णयति। उन्नताङ्कप्रापकं राष्ट्रम् उन्नतस्थानमलंकरोति। अस्याम् अनुसूचिकायां भारतस्य स्थानं १२६ भवति।

ऐक्यराष्ट्रसभायाः सस्टैनबिल् डेवलप्मेन्ट् सोलूषन् नेट्वर्क् एव प्रतिवर्षं विश्वप्रसन्नतावृत्तान्तं प्रकाशयति। अस्मिन् विषये १५० अधिकेषु राष्ट्रेषु जनेभ्यः अभिप्रायं स्वीकरोति।

नेपाल्, चीना,बङ्ग्लादेश्, श्रीलङ्का इत्यादिराष्ट्राणां पश्चादेव भारतस्य स्थानम्।

कर्णिकारो विराजते (भागः २७९) 25-03-2023

EPISODE – 279

नूतना समस्या –

“कर्णिकारो विराजते “

പ്രഥമസ്ഥാനം

“चैत्रमाससमारम्भे
सर्वत्र भुवि संस्थितः ।
सुवर्णभूषणैर्युक्त :
कर्णिकारो विराजते ॥”

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

तापो∫भवद्भयङ्करः (भागः २७८) 18-03-2023

EPISODE – 278

नूतना समस्या –

“तापो∫भवद्भयङ्करः”

പ്രഥമസ്ഥാനം

കൂപാ: ജലാശയാ:ശുഷ്ക്കാ:
ചാപാം ലോഭേന ചാതകാഃ
സ്വാപാ: നഷ്ടാശ്ച സർവേഭ്യഃ താപോSഭവത്ഭയങ്കര:

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

ओस्कार् पुरस्कारे भारतस्य श्रेष्ठता।

लोस् आञ्जलिस्- पञ्चनवतितमे ओस्कार् पुरस्कारे भारतस्य ऐतिहासिकः प्रभावः। श्रेष्ठवृत्तचित्रस्य कृते पुरस्काराय द एलिफेन्टे विस्परेस् इति वृत्तचित्रं चिकम्। अस्य निदेशकः कार्तिकी गोल्साल्वोस् भवति। उपेक्षितौ द्वौ गजौ तयोः संरक्षकौ दम्पती च, तेषां परस्परम् अभेद्यबन्ध एवास्मिन् वृत्तचित्रे प्रमेयः।

आर् आर् आर् इति चलचित्रे नाट्टु नाट्टु इति गानं श्रेष्ठगानविभागे पुरस्कृतम्। एं एं कीरवाणी एवास्य गानस्य संगीतनिदेशकः। गानरचयिता चन्द्रबोस् भवति। २००८ वर्षानन्तरं अस्मिन् वर्षे एव श्रेष्ठगानपुरस्कारं भरतमायाति

त्याज्यो लोभो हि सज्जनैः (भाागः २७७) 11-03-2023

EPISODE – 277

नूतना समस्या –

“त्याज्यो लोभो हि सज्जनैः”

പ്രഥമസ്ഥാനം

“ദ്വാരം തു നരകസ്യേതി
ഗീതായാം ലോഭവർണ്ണനം
ലോകാനാം ഭൂതയേ നൂനം
ത്യാജ്യോ ലോഭോ ഹി സജ്ജനൈഃ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

अमेरिक्कीयगणितशास्त्रज्ञैः संगमग्राममाधवः अङ्गीकृतः।

तृशूर्- चतुर्दशशताब्दौ केरलेषु इरिङ्ङालक्कुटा देशे जिवितः संगमग्राममाधवः इति भारतीयगणितशास्त्रज्ञः अमेरिक्कीयगणितशास्त्रसमाजेन अङ्गीकृतः। अमेरिक्कायां प्रसिद्धे कोर्णल् विश्वविद्यालये प्रवाचकः प्रो- स्टीवन् स्ट्रोगाट्स् वर्येण ट्विट्टर् द्वारा सूचितः अयं विषयः।

ऐसक् न्यूट्टन् वर्यात् शताब्देःप्रागेव त्रिकोणमितेः सैन् धारा केरलीयेन संगमग्राममाधवेनैव अनावृता इति ट्विट्टर् द्वारा सूचितवान् स्टीवन् वर्यः तत्सम्बन्धि वीडियो चित्रमपि तत्रैव स्थापितवान्। अमेरिक्कीयाः गणितशास्त्रज्ञाः अद्भुतेनैतत् अङ्गीकृतवन्तः।

इरिङ्ङालक्कुटा समीपे कल्लेट्टुंकरा देशे इरिङ्ङाटप्पिल्लि गेहे लब्धजन्मा माधवः एव संगमग्राममाधवः इति प्रसिद्धः भारतीयगणितशास्त्रज्ञः। अनन्तश्रेणी इत्याशयः प्रथमतया अनेनैव आविष्कृतः। तद्वारा वृत्तपरिधिनिर्णयः सुकरः अभवत्।