Monthly Archives: January 2023

कुपिताः वन्यजन्तवः (भागः २७२) 04-02-2023

EPISODE – 272

नूतना समस्या –

“कुपिताः वन्यजन्तवः”

പ്രഥമസ്ഥാനം

“വിത്തൈക ലോലുപാ: കേചിത്
വിഛിന്ദന്തി വനാനി ഹാ!
വാസസ്ഥാനവിഹീനാസ്തേ
കുപിതാ: വന്യജന്തവ :”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

डो -मुत्तलपुरं मोहन् दास् वर्यः कालकवलितो अभवत्।

एरनाकुलम्- केरलीयसंस्कृतमण्डले लब्धप्रतिष्ठः कविः, बालसाहित्यकारः, अध्यापकः, अध्यापकप्रशिक्षकः इत्यादिषु रंगेषु विख्यातःडो- मुत्तलपुरं मोहनदासवर्यः दिवङ्गतः। स आस्ट्रेलिया राष्ट्रे सपरिवारं पर्यटन्नासीत्। हृदयाघातेन दिनद्वयात् पूर्वं चिकित्सालये तीव्रपरिचरणविभागे प्रवेशितः आसीत्।सञ्चारप्रियः अयं बहुत्र पर्यटनं कृत्वा तत्सम्बन्धीनि लेखनानि आनुकालिकेषु प्रकाशितवान्। संस्कृते सञ्चारसाहित्यस्य सरणिः अनेन अनावृता।संस्कृतपाठपुस्तकेषु अनेनरचिताः कविताः लेखनानि च योजितानि सन्ति।नववाण्यमपि महाशयस्य कृतयः प्रकाशिताः सन्ति।
   एतस्य वियोगे नववाणीसंघस्य प्रणामाञ्जलयः समर्प्यन्ते।

पद्मपुरस्काराः घोषिताः।

नवदिल्ली- २०२३ वर्षस्य पद्मपुरस्काराः घोषिताः। षट् पद्मविभूषण् पुरस्काराः नव पद्मभूषण् पुरस्काराः ९१ पद्मश्रीपुरस्काराश्च घोषितेषु अन्तर्भवन्ति।

उत्तरप्रदेशस्य भूतपूर्वमुख्यमन्त्री मुलायं सिंह् यादवः, कर्णाटकस्य मुख्यमन्त्रिचरः एस्-एं कृष्ण, तबलवादकः सक्कीर् हुसैन्, ओ-आर्-एस्- प्रयोक्ता दिलीप् महलनोबिस्, वास्तुशिल्पी बालकृष्णदोषी, शास्त्रज्ञः श्रीनिवास वरदः इत्येते पद्मविभूषणेन पुरस्कृताः।

साहित्यविभागे एस्-एल् बैरप्पा,कपिल् कपूर् उद्योगे कुमारमङ्गलं बिर्ला, शास्त्रे दीपक् धरः, कलाविभागे गायिका वाणी जयराम्, सुमन् कल्याणपुर्, आध्यात्मिके स्वामी चिन्ना जीयार्,कमलेष् डी पट्टेल्, समाजसेवने सुधा मूर्ती इत्येते पद्मभूषणेन पुरस्कृताः।

पद्मश्रीपुरस्कृतेषु चत्वारः केरलीयाः सन्ति।स्वातन्त्रसमरसेनानी वि०पि० अप्पुक्कुट्टन् पोतुवाल्, कृषकः चेरुवयल् रामन्, इतिहासकारः सि०ऐ० ऐसक्, आयोधनकलाकारः एस्-आर्-डि- प्रसाद् इत्येते भवन्ति केरलीयाः

बुभुक्षां सहते कथम् (भागः २७१) 28-01-2023

EPISODE : 271

नूतना समस्या –

“बुभुक्षां सहते कथम्”

പ്രഥമസ്ഥാനം

बुभुक्षितस्य सर्वस्य
देवता भोजनं ननु ।
जिघत्सुः क्षणमात्रं तां
बुभुक्षां सहते कथम् ?

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

 

 

स्नेहस्तु शक्तमौषधम् (भागः २७०) 21-01-2023

EPISODE – 270

नूतना समस्या –

“स्नेहस्तु शक्तमौषधम्”

പ്രഥമസ്ഥാനം

आनन्ददायिका मैत्री
विद्वेष: सर्वनाशकः ।
जीवितविजयायाद्य
स्नेहस्तु शक्तमौषधम् ॥

Vijayan VPattambi

“അഭിനന്ദനങ്ങൾ”

 

संस्कृतमहाविद्यालयस्य फ्रीडं वाल् इति भित्तिचित्रप्रदर्शनं भारतीय अभिलेख पुस्तके

तिरुवनन्तपुरम्- आजाति का अमृत महोत्सवमनुबन्ध्य तिरुवनन्तपुरस्थः राजकीय-संस्कृत-महाविद्यालयः फ्रीडं वाल् इति नाम्ना भित्तिचित्रप्रदर्शनं समायोजयत्। एतत् प्रदर्शनं भारतीय अभिलेख पुस्तके(India Books of Records) स्थानमलभत। कलाशालीय शिक्षाविभागः तथा राष्ट्रिय-सेवा-पद्धतिः(NSS)च संयुक्तरूपेणैव कार्यक्रममायोजितमासीत्। भित्तिचित्रस्य व्याप्ति २००० चतुरश्रपादमिता भवति।

भारतीयाभिलेखपुस्तकस्य केरलराज्यप्रितिनिधेः प्रिजीष् वर्यात् उन्नतशिक्षाविभागमन्त्री डो- आर् बिन्दु वर्या पुरस्कारं स्वीकृतवती। एतादृशया पद्धत्या राष्ट्रे प्रथमतया एव कलाशालायै पुरस्कारं अदात्।

मौनं वाचालतां गतम् (भागः २६९) 14-01-2023

EPISODE – 269

नूतना समस्या –

“मौनं वाचालतां गतम्”

പ്രഥമസ്ഥാനം

“സ്വസുതം വ്രണിതം ദൃഷ്ട്വാ
ശിവോ ഗണപതിം രണേ
പിതുർനിരുദ്ധകണ്ഠസ്യ
മൗനം വാചാലതാം ഗതം”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

पाठके द्विगुणीकृतमाधुर्यम्- पुत्री शिष्यश्च पाठकप्रयोक्तारौ।

कोषिक्कोट्- शिष्यः पुत्री च सममेव श्रेष्ठतामापन्नस्य सन्तोषे एव श्रीकुमार् वर्यः।

संस्कृतोत्सवे उच्चविद्यालयीयविभागे पाठकावतारकौ भवतः श्रीकुमारस्य शिष्यः एं-एस्- अभिषेकः तथा पुत्री नन्दना श्रीकुमारश्च। तौ विभागेस्मिन् ए ग्रेड् प्राप्तवन्तौ।

कारक्कोणं पि पि एम् उच्चतरविद्यालये अध्यापकः भवति श्रीकुमारः। स छात्रान् पाठकम् अध्यापयन्नस्ति। संस्कृतम् अक्कादमिकसमित्याः राज्यस्तरीयः कार्यदर्शी अपि भवत्ययम्।

संस्कृतविचारसत्रं सम्पन्नम् ।

केरल सर्वकारस्य आभिमुख्ये प्रचाल्यमानस्य केरल स्कूल् कलोत्सवस्य अङ्गभूतं संस्कृत विचारसत्रं कोषिक्कोट नागर सभामन्दिरे समायोजितम् । कोषिक्कोड नगरसभाध्यक्षा श्रीमती बीना फिलिप् दीपप्रज्वालनं कुर्वती उद्घाटनयत्। पण्डित श्रेष्ठस्य तथा भाषाप्रचारकस्य श्री पट्टयिल् प्रभाकरन् वर्यस्य स्मरणार्थं तस्य गृहाद् एव दोपशिखा प्रज्वालिता । पट्टयिल् प्रभाकस्य पुत्रीहस्तात् कार्यक्रमसमित्याः अध्यक्षेण श्री तोट्टत्तिल् २वीन्द्रेण स्वीकृता दीपशिखा शताधिकै : अध्यापकै : अनुगम्यमाना सभामन्दिरमानीता । तद्दीपात् अग्निमादाय एव मञ्चस्थः दीपः ज्वालितः । लोकसंसदसभाङ्गम् श्री यम् के राधवः मुख्यं भाषणं निरवहत् । केरलानां शिक्षा सचिव : श्री वि शिवन् कुट्टी वर्य : पण्डित समादरणं निरवहत् ।

” संस्कृत भाषा पौराणिका भाषा | कैश्चित् स्वार्थलाभाय भाषामेनां स्वकीयां कर्तुमुत्सहन्ते । संस्कृत भाषांजनकीयां कर्तुं अध्यापकैरेव प्रयत्नः करणीय :” इति शिक्षा सचिवः निरदिशत् ।
पद्मश्री कैतप्रं दामोदर न्नम्पूतिरि योगाचार्यः उण्णि रामन् मास्टर नाटकाचार्यः यम् के सुरेष् बाबू संस्कृत समस्या पूरणचतुरः कल्पत्तुरु नारायणन् मास्टर संस्कृत विशिष्टाधिकारिणी डा .टि डी सुनीति देवी च सभायां बहुमानीताः । सचिवः एतेभ्यः पट्टाम्बराणि प्रमाण पत्राणि च समार्पयत् ।
“कला साहित्यक्षेत्रे संस्कृतस्य योगदानम् “इति विषयमाधारीकृत्य तृप्पू पित्तुरा संस्कृत महाविद्यालय स्य व्याकरणशास्त्राचार्या डा जी ज्योत्स्ना प्रबन्धा वतरण मकरोत् । कालटी श्रीशङ्कर संस्कत सर्वकला शालाया : वेद न्त विभागस्य आचार्य : डा. फ्रान्सीस अर क्कल चर्चा याः क्रमी करण ञ्च कृतवान्। श्री टीके सन्तोष् कुमार , संस्कृतोत्सव सञ्चालक समित्या : अध्यक्षा श्रीमती रेखा , वी के राजेष् , सुधीर यम्, कोषिकोट शिक्षा धिकारी पि के धनेष्, श्री सुनिल , सी पि सनल् चन्द्रन् , सुरेष् बाबू , श्री बिजु काविल् च आशंसां भाषितवन्तः । केरल राज्यस्य विविध प्रान्तेभ्यः समागताः शतशः संस्कृताध्यापका : तत्र सन्निहिताः आसन् ।

रक्षणीयं हि संस्कृतम् (भागः २६८) 07-01-2023

EPISODE – 268

नूतना समस्या –

“रक्षणीयं हि संस्कृतम्”

പ്രഥമസ്ഥാനം

“കാലിദാസാദിഭിർഖ്യാതൈഃ
ബഹുഭിഃ കവികുഞ്ജരൈഃ
ലാലിതം പൂജിതം സുഷ്ഠു
രക്ഷണീയം ഹി സംസ്കൃതം”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”