Daily Archives: February 9, 2023

तुर्की-सिरिया भूकम्पः, २-३ कोटि जनाः दुरितावस्थायाम् , प्रासादावशिष्टेषु जीवस्य स्पन्दनम्।

आन्ताक्य- हिमपातं वृष्टिं च सोढ्वा विद्यालयेषु आराधनालयेषु बस् निस्थानेषु च सहस्रपरिमिताः जनाः अभयं प्रापयन्। हसेतलब्धेषु वस्तुषु अग्निं प्रज्वाल्य शीतं दूरीकुर्वन्ति। स्फोटनात् भीतैः अधिकारिभिः प्रकृतिवातकनाल्यः पिहिताः। गासियेन्टप् परिसरेषु आपणानि पिहितानि सन्ति। तैलेन्धनमपि नोपलभ्यते।

भूकम्पात् रक्षां प्राप्तः इत्याश्वासं विहायः इतःपरं कथं जीविकां नेतुं शक्यते इत्याशङ्कायामस्ति सहीति सुत्कु इति तद्देशीयः। स्वेन सञ्चितं सर्वं विनष्टं। इतरे इव समीपस्थे विमानपत्तने एकेन कम्बलपटेन आवृत्य शेते द्वाभ्याम् अर्बकाभ्यां समेतःसः।

रक्षादौत्ये सञ्जाते कालविलम्बे सर्वे भग्नाशाः सन्ति। प्रासादावशिष्टेभ्यः मया भ्रातरः न लब्धाः। मया पिता न लब्धः, ममपुत्रं न दृश्यते इत्यादि रूपेण विलपन्ति अभयार्थिनः। रक्षाप्रवर्तनानि प्रतीक्ष्य तद्देशीयाः कोलहलमकुर्वन्। रक्षिपुरुषाः आहत्य रंगं शान्तमकुर्वन्।