Daily Archives: February 13, 2022

प्रश्नोत्तरम् (भागः २२३) – 19-02-2022

EPISODE – 223

 

प्रश्नोत्तरम्।

 

 

 

  1. राकेशः – किं भोः, नूतना लेखनी वा ? ——-आनीतवान् ? (क) कुतः  (ख) किम्  (ग) कुत्र
  2. श्रीशः – मम अनुजः न्यूयोर्कतः ——–। (क) आनीतवती  (ख) आनीतवान्  (ग) आनीतवन्तः
  3. राकेशः – वेङ्कटेशः आगतवान् आसीत् ——? (क) कुत्र  (ख) कः  (ग) किम्
  4. भवान् ——-तं मम गृहं ना आनीतवान् ? (क) कः  (ख) किमर्थम्  (ग) कुत्र
  5. श्रीशः – तस्य समयः एव नास्ति भोः। स श्वः प्रातः ——-। (क) गच्छति  (ख) गच्छसि  (ग) गमिष्यसि
  6. राकेशः – भवान्  ह्यः किमर्थम् विद्यालयं न ——–। (क) आगतवती  (ख)  आगतवान्  (ग) आगतवन्तः
  7. श्रीशः – ह्यः आवां द्वौ अपि नगरं ——–। (क) गतवन्तौ  (ख) गतवान्  (ग) गतवन्तः
  8. आवां ततः बहूनि वस्तूनि ——-। (क) आनीतवान्  (ख) आनीतवन्तः  (ग) आनीतवन्तौ
  9. पश्यतु , एषा पेटिका अपि ——। (क) नूतनः  (ख) नूतना   (ग) नूतनम्
  10. राकेशः – बहु सम्यक् अस्ति। एतस्याः ——-रूप्यकाणि ? (क) किं   (ख) कुत्र  (ग) कति

ഈയാഴ്ചയിലെ വിജയി

ARYAN SHAIJU

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Aryan Shaiju
  • Adarsh C S
  • Aditya T
  • Sathi M

“അഭിനന്ദനങ്ങൾ”

फस्ट् बेल् श्रव्यसञ्चिका शिक्षामन्त्रिणा प्रकाशिता।

तिरुवनन्तपुरम्- कैट् विक्टेर्स् नालिकाद्वारा संप्रेष्यमाणानां कक्ष्याणाम् अनुवर्तनरूपेण दशम-द्वादशकक्ष्ययोः पाठानां कार्यदर्शाय पृथक् श्रव्यसञ्चिका सज्जीकृता अस्ति। तासां प्रकाशनं केरलीय-सार्वजनीनशिक्षामन्त्री वी शिवन्कुट्टिवर्यः निरवहत्।

दशमकक्ष्यायाः सर्वेषां विषयाणां आवर्तनकक्ष्याः दशहोराभ्यन्तरे श्रोतुं शक्याः श्रव्यसञ्चिकाः कैट् जालपुटे लभ्याः भवन्ति। कैट् मुख्यनिर्वहणाधिकारी अन्वर् सादत् वर्यः पद्धत्याः विशदीकरणं कृतवान्।

प्रतिकक्षं सार्धैकहोरा दैर्घ्ययुक्ता द्वादशकक्ष्यायाः वर्गाः अपि फेब्रुवरी २१ आरभ्य लभ्याः भविष्यन्ति। यथा आकाशवाणीं शृण्वन्ति तथा कक्ष्यामपि श्रोतुं छात्राः अनेन शक्नुवन्ति।

Click here….