प्रश्नोत्तरम् (भागः २२३) – 19-02-2022

EPISODE – 223

 

प्रश्नोत्तरम्।

 

 

 

  1. राकेशः – किं भोः, नूतना लेखनी वा ? ——-आनीतवान् ? (क) कुतः  (ख) किम्  (ग) कुत्र
  2. श्रीशः – मम अनुजः न्यूयोर्कतः ——–। (क) आनीतवती  (ख) आनीतवान्  (ग) आनीतवन्तः
  3. राकेशः – वेङ्कटेशः आगतवान् आसीत् ——? (क) कुत्र  (ख) कः  (ग) किम्
  4. भवान् ——-तं मम गृहं ना आनीतवान् ? (क) कः  (ख) किमर्थम्  (ग) कुत्र
  5. श्रीशः – तस्य समयः एव नास्ति भोः। स श्वः प्रातः ——-। (क) गच्छति  (ख) गच्छसि  (ग) गमिष्यसि
  6. राकेशः – भवान्  ह्यः किमर्थम् विद्यालयं न ——–। (क) आगतवती  (ख)  आगतवान्  (ग) आगतवन्तः
  7. श्रीशः – ह्यः आवां द्वौ अपि नगरं ——–। (क) गतवन्तौ  (ख) गतवान्  (ग) गतवन्तः
  8. आवां ततः बहूनि वस्तूनि ——-। (क) आनीतवान्  (ख) आनीतवन्तः  (ग) आनीतवन्तौ
  9. पश्यतु , एषा पेटिका अपि ——। (क) नूतनः  (ख) नूतना   (ग) नूतनम्
  10. राकेशः – बहु सम्यक् अस्ति। एतस्याः ——-रूप्यकाणि ? (क) किं   (ख) कुत्र  (ग) कति

ഈയാഴ്ചയിലെ വിജയി

ARYAN SHAIJU

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Aryan Shaiju
  • Adarsh C S
  • Aditya T
  • Sathi M

“അഭിനന്ദനങ്ങൾ”

2 Responses to प्रश्नोत्तरम् (भागः २२३) – 19-02-2022

  1. Aryan Shaiju says:

    १. कुतः
    २. आनीतवान
    ३. किम्
    ४. किमर्थम्
    ५. गमिष्यति
    ६. आगतवान्
    ७. गतवन्तौ
    ८. आनीतवन्तौ
    ९. नूतना
    १०. कति

  2. Sathi. M says:

    1. कुतः
    2. आनीतवान
    3. किम्
    4. किमर्थम्
    5. गमिष्यति
    6. आगतवान्
    7. गतवन्तौ
    8. आनीतवन्तौ
    9. नूतना
    10. कति

Leave a Reply

Your email address will not be published. Required fields are marked *