Daily Archives: February 7, 2022

यथा रात्रिस्तथागमत् (भागः २२२) – 12-02-2022

EPISODE – 222

नूतना समस्या –

“यथा रात्रिस्तथागमत्”

ഒന്നാംസ്ഥാനം

“സാധനായാഃ ബലാദേവ
സങ്ഗീതാഭ്യസനം കൃതം
വിനാ തയാ തു വിജ്ഞാനം
യഥാ രാത്രിസ്തഥാഗമത്.”

Radhakrishnan

प्रश्नोत्तरम् (भागः २२२) – 12-02-2022

EPISODE – 222

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सुबोधा – ममते ! किं —–भवती ? (क) करोति (ख) करोमि  (ग) करोषि
  2. ममता – कुत्र ——त्वम् ? (क) गच्छति  (ख) गच्छामि  (ग) गच्छसि
  3. सुबोधा – एका शाटिका ——–। (क) आवश्यकम् (ख) आवश्यकी  (ग) आवश्यकः
  4. भवती अपि आगच्छतु। आपणं ——–। (क) गच्छामि  (ख) गच्छति (ग) गच्छावः
  5. ममता – किञ्चित् तिष्ठतु ——–। (क) आगच्छामि  (ख) आगच्छति  (ग) आगच्छसि
  6. सुबोधा – मम मातुलस्य विवाहः —–। (क) असि  (ख) अस्ति  (ग) अस्मि
  7. अतः अहं नूतनां शाटिकां ——-। (क) क्रीणामि (ख) क्रीणाति  (ग) क्रीणासि
  8. ममता – भवती कं वर्णं ——। (क) इच्छसि  (ख) इच्छति  (ग) इच्छामि
  9. भवत्याः नीलः वर्णः ——। (क) युज्यते  (ख) युज्येते  (ग) युज्यन्ते
  10. सुबोधा – नीलवर्णस्य शाटिका मम समीपे ——-। (क) सन्ति  (ख) स्तः  (ग) अस्ति

ഈയാഴ്ചയിലെ വിജയി

ADARSH C S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Adarsh C S
  • Sathi M

“അഭിനന്ദനങ്ങൾ”