Daily Archives: December 27, 2020

विद्यालयेषु जनुवरी प्रथमदिनाङ्के कक्ष्यायाः पुनरारम्भः, मार्गनिर्देशः घोषितः।

तिरुवनन्तपुरम् –  नूतने वर्षे विद्यालयानां पुनरुद्घाटने प्रथमवारे एकस्मिन् दीर्घपीठिकायाम् एकः छात्रः इति क्रमेण कक्ष्याः क्रमीकर्तुं निर्देशः। छात्राः मिथः द्विमीट्टर् अन्तरे तिष्ठेयुः। एकस्मिन् समये  प्रतिशतं  50 छात्राः एव अनुमिताः भवन्ति।

     रक्षाकर्तृणां सम्मतपत्रेण साकम् आगच्छति चेदेव प्रवेशः कर्तव्यः इति सार्वजनीनशिक्षानिदेशकः मारगनिरदेशे सूचयति। 10,12 वर्गयोः कृते एव कक्ष्या आरभ्यते।

अन्ये मारगनिर्देशाः एवम्-

कक्ष्याप्रकोष्ठानां द्वाराणि, दीर्घोत्पीठिकाः, मार्जन्यः इत्यादीनि द्विहोरान्तरे अणुविमुक्तानि करणीयानि।

300 अधिकं छात्राः 10.12 कक्ष्यासु सन्ति चेत् ताजृशेषु विद्यालयेषु 25 प्रतिशतं छात्राः एव एकस्मिन् समये प्रवेष्टव्याः।

एकत्र स्थित्वा भोजनं न कर्तव्यम्,  भोजनानि, शुद्धजलानि च परस्परविनिमयानि न करणीयीनि।

विद्यालयीययानेषु सुरक्षितान्तरम् अवश्यम्भावि। यानारूढसमये तापमापनम् अवश्यं करणीयम्।

मुखावरणम् अवश्यं धर्तव्यम्।

अवश्यं चेत् छात्राः शिक्षकाश्च स्वास्थयपरिशोधनां कुर्युः।

PRASNOTHARAM (भागः १६४) – 02-01-2021

EPISODE – 164

 

 

प्रश्नोत्तरम्।

 

 

  1. कृपणाः फलानि ——–। (क) अजिघ्राम  (ख) अजिघ्रन्  (ग) अजिघ्रत
  2. चोराः धनम् ——-। (क) अनयन्  (ख) अनयत  (ग) अनयाम
  3. सैनिकाः शत्रून् ——-। (क)अमारयत  (ख) अमारयाम  (ग) अमारयन्
  4.  ते दुर्गुणम् ——-।(क) अत्यजाम  (ख) अत्यजन्  (ग) अत्यजत
  5. एताः गीतम् ——-। (क) अगायन् (ख) अगायाम (ग) अगायत
  6. नर्तकाः ——-। (क) अनृत्यत  (ख) अनृत्याम  (ग) अनृत्यन्
  7. छात्राः विषयम् ——। (क) अस्मरत (ख) अस्मरन्  (ग) अस्मराम
  8. धेनवः तृणम् ——–। (क) अचराम  (ख) अचरत (ग) अचरन् 
  9. यूयं वस्त्राणि ——।(क) अधरत (ख) अधरन्  (ग) अधराम
  10. वयम् आम्रफलानि ——-। (क) अखादन्  (ख) अखादाम  (ग) अखादत

ഈയാഴ്ചയിലെ വിജയി

LEENA K S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Leena K S
  • Adithkrishna K B
  • Adidev  C S
  • Krishnakumari

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”