Daily Archives: December 21, 2020

आकाशे शनिबृहस्पतिग्रहयोः सङ्गमः अद्य दृष्टिगोचरं भवति।

कोषिक्कोट्- सौरयूथे गुरुः शनिॆॆश्च बृहत्ग्रहौ भवतः। एतौ एकत्र एकरेखायामिव अवस्थीयेते अद्य। एतद्दृश्यं   सर्वेषां दृष्टिगोचरं भवति। एतयोः सामीप्यं 400 वर्षाभ्यन्तरे महासङ्गमरूपेण अद्यैव सम्भवति। इतः परं 2080 मार्च 15 दिनाङ्के एव एतद्दृश्यं भविष्यतीति विशेषता अस्ति। इतः पूर्वं 1623 तमे वर्षे एव एतौ ग्रहौ समीपमागतौ।

     ज्योतिश्शास्त्रे अयं प्रतिभासः महासङ्गमः इत्युच्यते। नग्ननेत्राभ्यां पश्यति चेत् द्वावपि ग्रहौ परस्परं सम्भूय तिष्ठतीति प्रतीयते। परं यथार्थतः एतौ 75 कोटि किलोममीट्टर् परिमिते दूरे तिष्ठतः। सूर्यास्तमयानन्तरं एतं प्रतिभासं द्रष्टुं शक्यते। गुरुग्रहस्य सूर्यपरिक्रमणकालः 12 वर्षाणि भवति। परं शनिग्रहस्य परिक्रमणाय 30 वर्षाणि अपेक्षितानि। द्वावपि पश्चिमदिशः पूर्वं प्रति परिक्रामतः। अतः प्रति विंशतिवर्षेभ्यः गुरुग्रहः आकाशे शनिग्रहमतिक्रामते।

जीह्वा ह्यतिविनाशिका (भागः १६३) – 26-12-2020

EPISODE – 163

नूतना समस्या-

“जीह्वा ह्यतिविनाशिका”

ഒന്നാംസ്ഥാനം

“വിവേകേഷു വികാരാണാ-
മാധിപത്യേന ദുർഗതി:
തസ്മിന്നവസരേ നൂനം
ജിഹ്വാഹ്യതിവിനാശികാ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”