PRASNOTHARAM – 28-04-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. विभावरी “इत्युक्ते – (क) सूर्यः (ख) रात्रिः (ग) प्रभातम्
  2.  कुमारसम्भवे सर्गाः – (क) १६ (ख) १७ (ग) १८ 
  3.  ——– पत्रम् । (क) एषा (ख) एषः (ग) एतत्
  4.  ——– गच्छन्नासम् ।(क) अहम् (ख) सः (ग) त्वम्
  5. बालः ——— सह विद्यालयं गच्छति । (क) मित्रम् (ख) मित्रे (ग) मित्रेण
  6. राधा ———– वदति । (क) अम्बा (ख) अम्बाम् (ग) अम्बायाः
  7. माता ——— धनं ददाति । (क) भिक्षुके (ख) भिक्षुकाय (ग) भिक्षुकात्
  8. ते बालिके  ———। (क) गच्छति (ख) गच्छतः (ग) गच्छन्ति
  9. भवान् किं  ——— । (क) पठति (ख) पठामि (ग) पठसि
  10. मम ——– पञ्च जनाः सन्ति । (क) गृहस्य (ख) गृहात् (ग) गृहे

ഈയാഴ്ചയിലെ വിജയി

Sangeetha Sandeep , Ernakulam

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • Athulya K S
  • Adidev C S
  • Sreekumar mamangalam
  • Ashiq Ibrahim
  • Ananthu Subran
  • Nandini Nandanam

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

One Response to PRASNOTHARAM – 28-04-2018

  1. Sangeetha Sandeep , ernakulam says:

    1 രാത്രി
    2 പതിനേഴ് (17)
    3 ഏതത്
    4 അഹം
    5 മിത്രേണ
    6 അംബാം
    7 ഭിക്ഷുകായ
    8 ഗച്ഛതഹ
    9 പഠതി
    10 ഗൃഹേ

Leave a Reply

Your email address will not be published. Required fields are marked *