PRASNOTHARAM 21-04-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः नटः कः ?(क)ऋद्धिसेन् (ख)षारूख् खान् (ग) फहद् फासिल्
  2. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः सहनटः कः ? (क) अलन्सियर्  (ख) इन्द्रन्स् (ग) फहद् फासिल्
  3. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः गायकः कः ? (क) एम् जी श्रीकुमारः  (ख) येशुदासः (ग) विजय् येशुदासः
  4. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः निर्देशकः कः ? (क) जयराजः (ख) अटूर् गोपालकृष्णः (ग) लाल् जोस्
  5. ———— नाम  शङ्करः ।(क) मम (ख) माम् (ग) मया
  6. मम ———- नाम शिवगुरुः । (क) पितरः (ख) पितुः (ग) पित्रा
  7. मम ————– नाम आर्याम्बा । (क) अम्बया (ख) अम्बायाम् (ग) अम्बायाः
  8. पुत्र , —————- फलानि क्रीत्वा आगच्छतु ।(क) आपणम् (ख) आपणात् (ग) आपणस्य
  9. गीर्वाणभारती का ? (क) मलयालभाषा (ख) संस्कृतभाषा (ग) तमिल् भाषा
  10. क्रियापदं चित्वा लिखत । (क) भवती (ख) गायति (ग) पुष्पाणि

ഈയാഴ്ചയിലെ വിജയി

Gayathri Viswanathan

“അഭിനന്ദനങ്ങള്‍”

 

ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Gayathri Viswanathan
  • Gouri Illikkal
  • Adwaith C S
  • Adidev C S
  • Sreejith E S
  • Kavitha Balakrishnan
  • Antony madathiparambil
  • Sangeetha Sandeep

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM 21-04-2018

  1. Gayathri Viswanathan says:

    PRASNOTHARAM 21-04-2018
    1(क)ऋद्धिसेन्
    2(ग) फहद् फासिल्
    3(ख) येशुदासः
    4(क) जयराजः
    5(क) मम
    6(ख) पितुः
    7(ग) अम्बायाः 8
    (ख) आपणात्
    9(ख) संस्कृतभाषा
    10 (ख) गायति

Leave a Reply

Your email address will not be published. Required fields are marked *