PRASNOTHARAM 14-04-2018

 

 

प्रश्नोत्तरम्।

 

 

 

  1. लोकार्योग्यदिनम् कस्मिन् दिनाङ्के भवति ? (क) एप्रिल् ६  (ख) एप्रिल् ७   (ग)  एप्रिल् ८
  2.    २०१८ वर्षस्य  कोमण् वेल्त् गेयिम्स् ( Common Wealth Games)  कस्मिन्  राष्ट्रे प्रचलति ?                                   (क) श्रीलङ्का (ख) मलेष्या (ग) आस्ट्रेलिया
  3. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ४८ किलोग्राम् भारोद्वहन मत्सरे प्रथम सुवर्णम् प्राप्ता भारतीयवनिता का ?           (क) मीराभाय् चानू (ख) पापुव न्यूगिनि (ग) सञ्चिता चानू
  4. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ५३ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्ता भारतीयवनिता का ?            (क)मीराभाय् चानू (ख) पापुव न्यूगिनि (ग) सञ्चिता चानू
  5. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ६९ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्तःभारतीयः कः ?                       (क)पूनं यादवः     (ख) वेङ्कट्ट  राहुलः  (ग) सतीष् कुमारः
  6. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ७७ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्तः भारतीयः कः ?                      (क)पूनं यादवः     (ख) वेङ्कट्ट राहुलः (ग) सतीष् कुमारः
  7. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ८५ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्तः भारतीयः कः ?                           (क) पूनं यादवः    (ख) वेङ्कट्ट राहुलः (ग) सतीष् कुमारः
  8. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् १० मीटर् एयर् पिस्टल् (10 m Air Pistol ) मत्सरे  सुवर्णम् प्राप्ता भारतीयवनिता का ? (क) मनु भाक्कर् (ख) हीना (ग) एलीना
  9. बुद्धं शरणं गच्छामि । अत्र कर्ता कः ? (क) अहम् (ख) त्वम्  (ग) सः
  10. संस्कृतभाषायां कति विभक्तयः सन्ति ? (क) पञ्च (ख) षट् (ग) सप्त

ഈയാഴ്ചയിലെ വിജയി

Sangeetha Sandeep , Ernakulam

“അഭിനന്ദനങ്ങൾ”

 

ശരിയുത്തരങ്ങൾ:

1 ഏപ്രിൽ 7
2 ആസ്‌ട്രേലിയ
3 മീരാഭായ് ചാനു
4 സഞ്ജിത ചാനു
5 പൂനം യാദവ
6 സതീഷ് കുമാർ
7 വെങ്കട്ട രാഹുല
8 മനു ഭാക്കർ
9 അഹം
10 സപ്ത

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ

Leave a Reply

Your email address will not be published. Required fields are marked *